Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pārvatyuvāca |
viśvakarmeśvaraṃ liṃgaṃ yatkāśyāṃ prathitaṃ param |
tasya liṃgasya kathaya devadeva samudbhavam || 1 ||
[Analyze grammar]

devadeva uvāca |
śṛṇu devi pravakṣyāmi kathāṃ pātakanāśinīm |
viśvakarmeśa liṃgasya prādurbhāvaṃ manoharam || 2 ||
[Analyze grammar]

viśvakarmābhavatpūrvaṃ brahmaṇastvaparā tanuḥ |
tvaṣṭuḥ prajāpateḥ putro nipuṇaḥ sarvakarmasu || 3 ||
[Analyze grammar]

kṛtopanayanaḥ sotha bālo gurukule vasan |
cakāra guruśuśrūṣāṃ bhikṣānnakṛtabhojanaḥ || 4 ||
[Analyze grammar]

ekadā tadguruḥ prāha prāvṛṭkāle samāgate |
kurūṭajaṃ madarthaṃ tvaṃ yathā prāvṛṇna bādhate || 5 ||
[Analyze grammar]

yatkadācinna bhajyeta na purātanatāṃ vrajet |
gurupatnyātvabhihito re tvāṣṭra kuru kaṃcukam || 6 ||
[Analyze grammar]

mamāṃgayogyaṃ no gāḍhaṃ na ślathaṃ ca prayatnataḥ |
vinaiva vāsasā cāru vālkalaṃ ca sadojjvalam || 7 ||
[Analyze grammar]

guruputreṇa cājñapto mamārthaṃ pāduke kuru |
yadārūḍhasya me pādau na paṃkaḥ saṃspṛśetkvacit || 8 ||
[Analyze grammar]

carmādibaṃdhanirmukte dhāvato me sukhaprade |
yābhyāṃ ca saṃcare vāri sthala bhūmāviva drutam || 9 ||
[Analyze grammar]

gurukanyāpi taṃ prāha tvāṣṭra me śravaṇocite |
bhūṣaṇe svena hastena kuru kāṃcananirmite || 10 ||
[Analyze grammar]

kumārī krīḍanīyāni kautukāni ca dehi me |
daṃtidaṃtamayānyeva svahastaracitāni ca || 11 ||
[Analyze grammar]

gṛhopakaraṇaṃ dravyaṃ musalolūkhalādikam |
tathā ghaṭaya medhāvinyathā truṭyati na kvacit || 12 ||
[Analyze grammar]

akṣālitānyapi yathā nityaṃ pīṭhāni sattama |
ujjvalāni bhavaṃtyeva sthālikāśca tathā kuru || 13 ||
[Analyze grammar]

sūpakarmaṇyapi ca māṃ praśādhi tvaṣṭranaṃdana |
yathāṃgulyo na dahyaṃte pākaḥ syācca yathā śubhaḥ || 14 ||
[Analyze grammar]

ekastaṃbhamayaṃ gehamekadāruvinirmitam |
tathā kuru varaṃ tvāṣṭra yatrecchā tatra dhāraye || 15 ||
[Analyze grammar]

ye sahādhyāyinopyasya vayojyeṣṭhāśca tepi hi |
sarvesarve samīhaṃte karma tatkṛtameva hi || 16 ||
[Analyze grammar]

tatheti sa pratijñāya sarveṣāṃ puratodrije |
madhye vanaṃ prāviśacca mahāciṃtābhayārditaḥ || 17 ||
[Analyze grammar]

kiṃcitkartuṃ na jānāti pratijñātaṃ ca tena vai |
sarveṣāṃ purataḥ sarvaṃ kariṣyāmīti niścitam || 18 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi ko me sāhāyyamarpayet |
buddherapi vanasthasya śaraṇaṃ kaṃ vrajāmi ca || 19 ||
[Analyze grammar]

aṃgīkṛtya gurorvākyaṃ gurupatnyā guroḥ śiśoḥ |
yo na niṣpādayenmūḍhaḥ sa bhavennirayī naraḥ || 20 ||
[Analyze grammar]

guruśuśrūṣaṇaṃ dharma eko hi brahmacāriṇām |
aniṣpādya tu tadvākyaṃ kathaṃ me niṣkṛtirbhavet || 21 ||
[Analyze grammar]

gurūṇāṃ vākyakaraṇātsarva eva manorathāḥ |
siddhyaṃtītarathā naiva tasmātkāryaṃ hi tadvacaḥ || 22 ||
[Analyze grammar]

kathaṃ tadvacasaḥ siddhiṃ prāpsyāmyatra vane sthitaḥ |
kaśca metra sahāyī syāddhiṣaṇādurbalasya vai || 23 ||
[Analyze grammar]

āstāṃ gurukathā dūraṃ yo'nyasyāpi laghorapi |
omityuktvā na kurute kāryaṃ sotha vrajatyadhaḥ || 24 ||
[Analyze grammar]

kathametāni karmāṇi kariṣye'jño'sahāyavān |
aṃgīkṛtāni tadbhītyā namaste bhavitavyate || 25 ||
[Analyze grammar]

yāvaditthaṃ ciṃtayati sa tvāṣṭro vanamadhyagaḥ |
tāvattadeva saṃprāptastenaiko'darśi tāpasaḥ || 26 ||
[Analyze grammar]

atha natvā sa taṃ prāha vane dṛṣṭaṃ tapasvinam |
ko bhavānmānasaṃ me yo nitarāṃ sukhayatyaho || 27 ||
[Analyze grammar]

tvaddarśanena me gātraṃ ciṃtāsaṃtāpatāpitam |
himānī gāhaneneva śītalaṃ bhavati kṣaṇam || 28 ||
[Analyze grammar]

kiṃ tvaṃ me prāktanaṃ karma prāptaṃ tāpasarūpadhṛk |
athavā karuṇāvārdhirāvirbhūtaḥ śivo bhavān || 29 ||
[Analyze grammar]

yosi sosi namastubhyamupadeśena yuṃkṣva mām |
gurūktaṃ gurupatnyuktaṃ gurvapatyoktameva ca || 30 ||
[Analyze grammar]

kathaṃ kartumahaṃ śaktaḥ karma tatra diśādbhutam |
kuru me buddhisāhāyyaṃ nirjane baṃdhutāṃ gataḥ || 31 ||
[Analyze grammar]

ityuktastena sa vane tāpaso brahmacāriṇā |
kāruṇyapūrṇahṛdayo yathoktamupadiṣṭavān || 32 ||
[Analyze grammar]

ya āptatvena saṃpṛṣṭo durbuddhiṃ saṃprayacchati |
sa yāti narakaṃ ghoraṃ yāvadābhūtasaṃplavam || 33 ||
[Analyze grammar]

tāpasa uvāca |
brahmacāriñśṛṇu brūyāṃ kimadbhutataraṃ tvidam |
viśveśānugrahādbrahmāpyabhavatsṛṣṭikovidaḥ || 34 ||
[Analyze grammar]

yadi tvaṃ tvāṣṭra sarvajñaṃ kāśyāmārādhayiṣyasi |
tataste viśvakarmeti nāma satyaṃ bhaviṣyati || 35 ||
[Analyze grammar]

viśveśānugrahātkāśyāmabhilāṣā na durlabhāḥ |
sulabho durlabho vai yadyatra mokṣastanutyajām || 36 ||
[Analyze grammar]

sṛṣṭeḥkaraṇa sāmarthyaṃ sṛṣṭirakṣāpravīṇatā |
vidhinā viṣṇunā prāpi viśveśānugrahātparāt || 37 ||
[Analyze grammar]

yāhi vaiśveśvaraṃ sadma padmayā samadhiṣṭhitam |
nirvāṇasaṃjñayā bālā yadīccheḥ svānmanorathān || 38 ||
[Analyze grammar]

sa hi sarvapradaḥ śaṃbhuryācitaścopamanyunā |
payomātraṃ dadau tasmai sarvaṃ kṣīrābdhimeva ca || 39 ||
[Analyze grammar]

ānaṃdakānane śaṃbhoḥ kiṃ kiṃ kena na labhyate |
yatra vāsakṛtāṃ puṃsāṃ dharmarāśiḥ padepade || 40 ||
[Analyze grammar]

svardhunī sparśamātreṇa mahāpātakasaṃtatiḥ |
yatra saṃkṣayati kṣipraṃ tāṃ kāśīṃ ko na saṃśrayet || 41 ||
[Analyze grammar]

na tādṛgdharmasaṃbhāro labhyate kratukoṭibhiḥ |
yādṛgvārāṇasī vīthī saṃcāreṇa padepade || 42 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ yadyatrāsti manorathaḥ |
tadā vārāṇasīṃ yāhi yāhi trailokyapāvanīm || 43 ||
[Analyze grammar]

sarvakāmaphalaprāptistadaiva syāddhruvaṃ nṛṇām |
yadaiva sarvadaḥ sarvaḥ kāśyāṃ viśveśvaraḥ śritaḥ || 44 ||
[Analyze grammar]

sa tāpasoktamākarṇya tvāṣṭra itthaṃ suhṛṣṭavān |
kāśīsaṃprātyupāyaṃ ca tameva samapṛcchata || 45 ||
[Analyze grammar]

tvāṣṭra uvāca |
tadānaṃdavanaṃ śaṃbhoḥ kvāsti tāpasasattama |
yatra no durlabhaṃ kiṃcitsādhakānāṃ trayīsthitam || 46 ||
[Analyze grammar]

svarge vā martyaloke vā balisadmani vā mune |
kva tadānaṃdagahanaṃ yatrānaṃdapayobdhijā || 47 ||
[Analyze grammar]

yatra viśveśvaro devo viśveṣāṃ karṇadhārakaḥ |
vyācaṣṭe tārakaṃ jñānaṃ yena tanmayatāṃ yayuḥ || 48 ||
[Analyze grammar]

sulabhā yatra niyatamānaṃdavanacāriṇaḥ |
api naiḥśreyasī lakṣmīḥ kimanyelpa manorathāḥ || 49 ||
[Analyze grammar]

kastāṃ māṃ prāpayecchaṃbhoḥ kathaṃ yāmi tathā vada |
sa tapasvīti tadvākyamākarṇya śraddhayānvitam || 50 ||
[Analyze grammar]

prāhāgaccha nayāmi tvāṃ yiyāsurahamapyaho |
durlabhaṃ prāpya mānuṣyaṃ yadi kāśī na sevitā || 51 ||
[Analyze grammar]

punaḥkva nṛtvaṃ śreyobhūḥ kva kāśīkarmabaṃdhahṛt |
vṛthāgate hi mānuṣye kāśīprāptivivarjanāt || 52 ||
[Analyze grammar]

āyuṣyaṃ ca bhaviṣyaṃ ca sarvameva vṛthāgatam |
atohaṃ saphalīkartuṃ mānuṣyaṃ cāticaṃcalam || 53 ||
[Analyze grammar]

yāsyāmi kāśīmāyāhi māyāṃ hitvā tvamapyaho |
iti tena saha tvāṣṭro muninātikṛpālunā || 54 ||
[Analyze grammar]

purīṃ vaiśveśvarīṃ prāpto manaḥsvāsthyamavāpa ca |
tataḥ prāpayya tāṃ kāśīṃ tāpasaḥ kvāpyatarkitam || 55 ||
[Analyze grammar]

jagāma kuṃbhasaṃbhūta sa tvāṣṭropītyamanyata |
avaśyaṃ sa hi viśveśaḥ sarveṣāṃ ciṃtitapradaḥ || 56 ||
[Analyze grammar]

satpathasthiravṛtīnāṃ dūrasthopi samīpagaḥ |
yasminprasannadṛktryakṣastaṃ daviṣṭhamapi dhruvam || 57 ||
[Analyze grammar]

sunediṣṭhaṃ karotyeva svayaṃvartmopadeśayan |
kvāhaṃ tatra vane bālaściṃtākulitamānasaḥ |
kva tāpasaḥ sa yo māṃ vai sūdiśyeha cānayat || 58 ||
[Analyze grammar]

kheloyamasya tryakṣasya yasya bhaktasya kutracit |
na durlabhataraṃ kiṃcidaho kvāhaṃ kva kāśikā || 59 ||
[Analyze grammar]

nārādhito mayā śaṃbhuḥ prāktane janmani kvacit |
śarīritvānumānena jñātametadasaṃśayam || 60 ||
[Analyze grammar]

asmiñjanmani bālatvānna caivārādhitaḥ sphuṭam |
pratyakṣameva me vaitatkutonugrahadhīrmayi || 61 ||
[Analyze grammar]

ājñātaṃ gurubhaktirme hetuḥ śaṃbhuprasādane |
yayehānugṛhītosmi viśveśena kṛpālunā || 62 ||
[Analyze grammar]

athavā kāraṇāpekṣastryakṣastvitaradevavat |
raṃkamapyanugṛhṇāti kevalaṃ kāraṇaṃ kṛpā || 63 ||
[Analyze grammar]

yadi no mayyanukrośaḥ kathaṃ tāpasasaṃgatiḥ |
tadrūpeṇa svayaṃ śaṃbhurānināyeha māṃ dhruvam || 64 ||
[Analyze grammar]

na dānāni na vai yajñā na tapāṃsi vratāni ca || |
śaṃbhoḥ prasādahetūni kāraṇaṃ tatkṛpaiva hi || 65 ||
[Analyze grammar]

dayāmapi tadā kuryādasau viśveśvaraḥ parām |
yadāśrutyuktamadhvānaṃ sadbhiḥ kṣuṇṇaṃ na saṃtyajet || 66 ||
[Analyze grammar]

anukrośaṃ samarthyeti sa tvāṣṭraḥ rśābhavaṃ śuciḥ |
saṃsthāpya liṃgamīśasyārādhayatsvasthamānasaḥ || 67 ||
[Analyze grammar]

ānīya puṣpasaṃbhāramārtavaṃ kānanādbahu |
snātvābhyarcayatīśānaṃ kaṃdamūlaphalāśanaḥ || 68 ||
[Analyze grammar]

itthaṃ tvaṣṭṛtanūjasya liṃgārādhanacetasaḥ |
trihāyanātprasannobhūttasyeśaḥ karuṇānidhiḥ || 69 ||
[Analyze grammar]

tasmādeva hi liṃgācca prādurbhūya bhavo'bravīt |
varaṃ varaya re tvāṣṭra dṛḍhabhaktyānayā tava || 70 ||
[Analyze grammar]

prasannosmi bhṛśaṃ bāla gurvarthakṛtacetasaḥ |
guruṇā gurupatnyā ca gurvapatyadvayena ca || 71 ||
[Analyze grammar]

yathārthitaṃ tathā kartuṃ te sāmarthyaṃ bhaviṣyati || 72 ||
[Analyze grammar]

anyānvarāṃśca te dadyāṃ tvāṣṭra tuṣṭastvadarcayā |
tāñśṛṇuṣva mahābhāga liṃgasyāsyādbhutaśriyaḥ || 73 ||
[Analyze grammar]

tvaṃ suvarṇādidhātūnāṃ dārūṇāṃ dṛṣadāmapi |
maṇīnāmapiratnānāṃ puṣpāṇāmapi vāsasām || 74 ||
[Analyze grammar]

karpūrādisugaṃdhīnāṃ dravyāṇāmapyapāmapi |
kaṃdamūlaphalānāṃ ca dravyāṇāmapi ca tvacām || 75 ||
[Analyze grammar]

sarveṣāṃ vastujātānāṃ kartuṃ karma pravetsyasi |
yasya yasya ruciryatra sadma devālayādiṣu || 76 ||
[Analyze grammar]

tasya tasyeha tuṣṭyai tvaṃ tathā kartuṃ pravetsyasi |
sarvanepathyaracanāḥ sarvāḥ sūpasya saṃskṛtīḥ || 77 ||
[Analyze grammar]

sarvāṇi śilpakāryāṇi tauryatrikamathāpi ca |
sarvaṃ jñāsyasi kartuṃ tvaṃ dvitīya iva padmabhūḥ || 78 ||
[Analyze grammar]

nānāvidhāni yaṃtrāṇi nānāyudhavidhānakam |
jalāśayānāṃ racanāḥ sudurgaracanāstathā || 79 ||
[Analyze grammar]

tādṛkkartuṃ purā vetsi yādṛṅnānyo'dhiyāsyati |
kalājātaṃ hi sarvaṃ tvamavayāsyasi me varāt || 80 ||
[Analyze grammar]

sarveṃdrajālikī vidyā tvadadhīnā bhaviṣyati |
sarvakarmasu kauśalyaṃ sarvabuddhivariṣṭhatām || 81 ||
[Analyze grammar]

sarveṣāṃ ca manovṛttiṃ tvaṃ jñāsyasi varānmama |
kiṃ bahūktena yatsvarge yatpātāle yadatra ca || 82 ||
[Analyze grammar]

atilokottaraṃ karma tatsarvaṃ vetsyasi svayam || 83 ||
[Analyze grammar]

viśveṣāṃ viśvakarmāṇi viśveṣu bhuvaneṣu ca |
yato jñāsyasi tannāma viśvakarmeti te'nagha || 84 ||
[Analyze grammar]

aparaḥ ko varo deyastava taṃ prārthayāśvaho |
tavādeyaṃ na me kiṃcilliṃgārcanaratasya hi || 85 ||
[Analyze grammar]

anyatrāpi hi yo liṃgaṃ samarcayati sanmatiḥ |
tasyāpi vāṃchitaṃ deyaṃ kiṃpunaryovikāśikam || 86 ||
[Analyze grammar]

yena kāśyāṃ samabhyarci yena kāśyāṃ pratiṣṭhitam |
yena kāśyāṃ stutaṃ liṃgaṃ sa me rūpāya darpaṇaḥ || 87 ||
[Analyze grammar]

tattvaṃ svacchosi mukuro mama netratrayasya hi |
kāśyāṃ liṃgārcanāttvāṣṭra varaṃ varaya suvrata || 88 ||
[Analyze grammar]

kāśyāṃ yo rājadhānyāṃ me hitvā māmanyamarcayet |
sa varākolpadhīrmuṣṭo'lpatuṣṭirmuktivarjitaḥ || 89 ||
[Analyze grammar]

tadānaṃdavanehyatra samarcyohaṃ mumukṣubhiḥ |
druhiṇopeṃdracaṃdreṃdrairihānyo na samarcyate || 90 ||
[Analyze grammar]

yathānaṃdavanaṃ prāpya tvaṃ māmarcitavānasi |
tathānye puṇyakarmāṇo māmabhyarcyaiva māmitāḥ || 91 ||
[Analyze grammar]

anugrāhyo'si nitarāṃ tato varaya durlabham |
śrāṇitaṃ tadavaihi tvaṃ vada mā cirayasva bhoḥ || 92 ||
[Analyze grammar]

viśvakarmovāca |
idaṃ yatsthāpitaṃ liṃgaṃ mayājñenāpi śaṃkara |
talliṃgamanyepyārādhya saṃtu samṛddhibhājanam || 93 ||
[Analyze grammar]

anyacca nātha prārthyosi tacca viśrāṇayiṣyasi |
mayā vinirmāpayitā svaṃ prāsādaṃ kadā bhavān || 94 ||
[Analyze grammar]

devadeva uvāca |
evamastu yaduktaṃ te tava liṃgasamarcakāḥ |
samṛddhibhājanaṃ vai syuḥ syuśca nirvāṇadīkṣitāḥ || 95 ||
[Analyze grammar]

yadā ca rājā bhavitā divodāso vidhervarāt |
tadā me vacanāttāta prāsādaṃ me vidhāsyati || 96 ||
[Analyze grammar]

navīkṛtya punaḥ kāśī nirviṣṭā tena bhūbhujā |
gaṇeśamāyayā rājyātparinirviṇṇacetasā || 97 ||
[Analyze grammar]

viṣṇoḥ sadupadeśācca māmeva śaraṇaṃ gataḥ |
nirvāṇalakṣmīḥ prāpteha hitvā rājyaśriyaṃ calām || 98 ||
[Analyze grammar]

viśvakarmanvraja guroḥ śāsanāya yatasva ca |
gurubhaktikṛto yasmānmadbhaktā nātra saṃśayaḥ || 99 ||
[Analyze grammar]

ye guruṃ cāvamanyaṃte tevamānyā mayāpyaho |
tasmādgurūpadiṣṭaṃ hi kuru śiṣyasamīhitam || 100 ||
[Analyze grammar]

tata āgatya me pārśvaṃ yāvannirvāṇameṣyasi |
tāvatsthāsyasi śuddhātmā devānāṃ hitamācaran || 1 ||
[Analyze grammar]

tavātra liṃge satataṃ sthāsyāmyahamabhīṣṭadaḥ |
asya liṃgasya bhaktānāṃ nirvāṇaśrīradūrataḥ || 2 ||
[Analyze grammar]

aṃgāreśādudīcyāṃ ye tvalliṃgasyasamarcakāḥ |
teṣāṃ manorathāvāptirbhaviṣyati padepade || 3 ||
[Analyze grammar]

ityuktvāṃtardadhe devastvāṣṭropi gurumāptavān |
guroḥ samīhitaṃ bhūri vidhāya sa gṛhānyayau || 4 ||
[Analyze grammar]

gṛhepi mātāpitarau saṃtoṣya nijakarmaṇā |
taduktājñāṃ samādhāya punaḥ kāśīṃ samāyayau || 5 ||
[Analyze grammar]

svaliṃgārādhanāsakto nādyāpi tvaṣṭṛnaṃdanaḥ |
kāśīṃ tyajati medhāvī sarvadeva priyaṃ caran || 6 ||
[Analyze grammar]

īśvara uvāca |
pṛṣṭāni yāni rligāni tvayā devi girīṃdraje |
kāśī muktau samarthāni tānyuktāni mayā tava || 7 ||
[Analyze grammar]

liṃgamoṃkārasaṃjñaṃ ca tathā devaṃ triviṣṭapam |
mahādevaḥ kṛttivāsā ratneśaścaṃdrasaṃjñakaḥ || 8 ||
[Analyze grammar]

kedāraścāpi dharmeśastathā vīreśvarābhidhaḥ |
kāmeśaviśvakarmeśau maṇikarṇīśvarastathā || 9 ||
[Analyze grammar]

mamārcyamavimuktākhyaṃ tato devi mamā khyakam |
viśvanātheti viśvasminprathitaṃ viśvasaukhyadam || 110 ||
[Analyze grammar]

avimuktaṃ samāsādya yena viśveśvarorcitaḥ |
na tasyāsti punarjanma kalpakoṭiśateṣvapi || 11 ||
[Analyze grammar]

aṣṭau māsānvihāraḥ syādyatīnāṃ saṃyatātmanām |
ekatra caturomāsānabdaṃ nāvāsa iṣyate || 12 ||
[Analyze grammar]

avimukte praviṣṭānāṃ vihāro naiva yujyate |
mokṣopyasaṃśayaścātra tasmāttyājyā na kāśikā || 13 ||
[Analyze grammar]

ānaṃdakānanaṃ hitvā nānyadgacchettapovanam |
tapoyogaśca mokṣaśca yatotraiva madāśrayāt || 14 ||
[Analyze grammar]

kṛpayā sarvajaṃtūnāṃ kṣetrametanmayā kṛtam |
avaśyameva siddhyaṃti kṣetresminsiddhikāṃkṣiṇaḥ || 25 ||
[Analyze grammar]

atītaṃ vartamānaṃ ca jānato'jñānataḥ kṛtam |
yadenastallayaṃ yāyādānaṃdavanavīkṣaṇāt || 16 ||
[Analyze grammar]

atyugraiśca tapobhiryanmahādānairmahāvrataiḥ |
niyamaiśca yamaiḥ samyaktvayogena mahāmakhaiḥ || 17 ||
[Analyze grammar]

vedāṃtaśāstrābhyasanaiḥ sarvopaniṣadāśrayāt |
ebhirvai yadavāpyeta tatkāśyāṃ helayāpyate || 18 ||
[Analyze grammar]

karmasūtreṇa baddhā vai bhrāmyaṃte tāvadeva hi |
yāvadvaiśveśvare dhāmni mama naiva tanutyajaḥ || 19 ||
[Analyze grammar]

kāśyāṃ svalīlayā devi tiryagyonijuṣāmapi |
dadāmi cāṃte tatsthānaṃ yatra yāṃti na yājñikāḥ || 120 ||
[Analyze grammar]

bhūtagrāmo'khilopyatra muktikṣetre kṛtālayaḥ |
kālena nidhanaṃ yāto yātyeva paramāṃ gatim || 21 ||
[Analyze grammar]

viṣayāsaktacittopi tyaktadharmaratistvapi |
kālenojjhitadeho'tra na saṃsāraṃ punarviśet || 22 ||
[Analyze grammar]

prayāge yatphalaṃ devi māghe copanimajjanāt |
tatphalaṃ koṭiguṇitaṃ vārāṇasyāṃ kṣaṇekṣaṇe || 23 ||
[Analyze grammar]

asya kṣetrasya mahimā kopi vācāmagocaraḥ |
uddeśamātramākhyāyi mayā te prītikāmyayā || 24 ||
[Analyze grammar]

caturdaśānāṃ liṃgānāṃ śrutvākhyānāni sattamaḥ |
caturdaśa sulokeṣu pūjāṃ prāpsyatyanuttamām || 125 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe viśvakarmeśa prādurbhāvo nāma ṣaḍaśītitamo'dhyāyaḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: