Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
jagajjananyāḥ pārvatyāḥ purogaste purāriṇā |
yathākhyāyi kathā puṇyā tathā te kathayāmyaham || 1 ||
[Analyze grammar]

purā mahīmimāṃ sarvāṃ sasamudrādrikānanām |
sasaritkāṃ sārṇavāṃ ca sagrāmapurapattanām || 2 ||
[Analyze grammar]

paribhramya mahātejā mahāmarṣo mahātapāḥ |
durvāsāḥ saṃpariprāptaḥ śaṃbhorānaṃdakānanam || 3 ||
[Analyze grammar]

vilokyākrīḍamakhilaṃ bahuprāsādamaṃḍitam |
bahukuṃḍataḍāgaṃ ca śaṃbhostoṣamupāgamat || |
padepade munīnāṃ ca jitakāla mahābhiyām |
dṛṣṭoṭajāni ramyāṇi durvāsā vismitobhavat || 5 ||
[Analyze grammar]

sarvartukusumānvṛkṣānsucchāyasnigdhapallavān |
saphalānsulatāśliṣṭāndṛṣṭvā prītimagānmuniḥ || 6 ||
[Analyze grammar]

durvāsāścātihṛṣṭobhū्ddṛṣṭvā pāśupatottamān |
bhūtibhūṣitasarvāṃgāñjaṭājaṭitamaulikān || 7 ||
[Analyze grammar]

kaupīnamātra vasanānsmarāri dhyāna tatparān |
kakṣīkṛtamahālābūnhuḍutkārajitāṃbudān || 8 ||
[Analyze grammar]

karaṃḍadaṃḍapānīya pātramātraparigrahān |
kvacittridaṃḍino dṛṣṭvā niḥsaṃgā niṣparigrahān || 9 ||
[Analyze grammar]

kālādapi nirātaṃkānviśveśaśaraṇaṃ gatān |
kvacidvedarahasyajñānābālyabrahmacāriṇaḥ || 10 ||
[Analyze grammar]

nityaṃ bhāgīrathīsnānaparipiṃgalamūrdhajān || 5 ||
[Analyze grammar]

vilokya kāśyāṃ durvāsā brāhmaṇānmumudetarām || 11 ||
[Analyze grammar]

paśuṣvapi ca yā tuṣṭirmṛgeṣvapi ca yā dyutiḥ |
tiryakṣvapi ca yā hṛṣṭiḥ kāśyāṃ nānyatra sā sphuṭam || 12 ||
[Analyze grammar]

idaṃ suśreyaso vyuṣṭiḥ kvāmareṣu triviṣṭape |
yatratyeṣvapi tiryakṣu paramānaṃdavardhinī || 13 ||
[Analyze grammar]

varametepi paśava ānaṃdavanacāriṇaḥ |
sadānaṃdāḥ punardevānanaṃdanavanāśritāḥ || 14 ||
[Analyze grammar]

varaṃ kāśīpurīvāsī mlecchopi hi śubhāyatiḥ |
nānyatratyo dīkṣitopi sa hi mukterabhājanam || 15 ||
[Analyze grammar]

vaiśveśvarī purī caiṣā yathā me cittahāriṇī |
sarvāpi na tathā kṣoṇī na svargo naiva nāgabhūḥ || 16 ||
[Analyze grammar]

sthairyaṃ babaṃdha na kvāpi bhramato me manogatiḥ |
sarvasminnapi bhūbhāge yathā sthairyamagādiha || 17 ||
[Analyze grammar]

ramyā purī bhavedeṣā brahmāṃḍādakhilādapi |
pariṣṭutyeti durvāsāścetovṛttimavāpa ha || 18 ||
[Analyze grammar]

tapyamānopi hi tapaḥ suciraṃ sa mahātapāḥ |
yadā nāpa phalaṃ kiṃciccukopa ca tadā bhṛśam || 19 ||
[Analyze grammar]

dhikca māṃ tāpasaṃ duṣṭaṃ dhikca me duścaraṃ tapaḥ |
dhikca kṣetramidaṃ śaṃbhoḥ sarveṣāṃ ca pratārakam || 20 ||
[Analyze grammar]

yathā na muktiratra syātkasyāpi karavai tathā |
iti śaptuṃ yadodyuktaḥ saṃjahāsa tadā śivaḥ || 21 ||
[Analyze grammar]

tatra liṃgamabhūdekaṃ khyātaṃ prahasiteśvaram |
talliṃgadarśanātpuṃsāmānaṃdaḥ syātpadepade || 22 ||
[Analyze grammar]

uvāca vismayāviṣṭo manasyeva maheśitā |
īdṛśebhyastapasvibhyo namostviti punaḥpunaḥ || 23 ||
[Analyze grammar]

yatraiva hi tapasyaṃti yatraiva vihitāśramāḥ |
labdhapratiṣṭhā yatraiva tatraivāmarṣiṇo dvijāḥ || 24 ||
[Analyze grammar]

manākciṃtitamātraṃ tu cellabhaṃte na tāpasāḥ |
krudhā tadaiva jīyaṃte hāriṇyā tapasāṃ śriyaḥ || 25 ||
[Analyze grammar]

tathāpi tāpasā mānyāḥ svaśreyovṛddhikāṃkṣibhiḥ |
akrodhanāḥ krodhanā vā kā ciṃtā hi tapasvinām || 26 ||
[Analyze grammar]

iti yāvanmaheśāno manasyeva viciṃtayet |
tāvattatkrodhajo vahnirvyānaśe vyomamaṃḍalam || 27 ||
[Analyze grammar]

tatkodhānaladhūmoghairvyāpitaṃ yannabhoṃgaṇam |
taddadhāti nabhodyāpi nīlimānaṃ mahattaram || 28 ||
[Analyze grammar]

tato gaṇāḥ parikṣubdhāḥ pralayārṇava nīravat |
āḥ kimetatkimetadvai bhāṣamāṇāḥ parasparam || 29 ||
[Analyze grammar]

garjaṃtastarjayaṃtaśca prodyatā yudhapāṇayaḥ |
pramathāḥ paritasthuste parito dhāma śāṃbhavam || 30 ||
[Analyze grammar]

ko yamaḥ kothavā kālaḥ ko mṛtyuḥ kastathāṃtakaḥ |
ko vā vidhātā ke lekhāḥ kuddheṣvasmāsu kaḥ paraḥ || 31 ||
[Analyze grammar]

agniṃ pibāmo jalavaccūrṇīkurmokhilāngirīn |
saptāpi cārṇavāṃstūrṇaṃ karavāma marusthalīm || 32 ||
[Analyze grammar]

pātālaṃ cānayāmordhvamadho dadhmothavā divam |
ekameva hi vā grāsaṃ gaganaṃ karavāmahe || 33 ||
[Analyze grammar]

brahmāṃḍabhāṃḍamathavā sphoṭayāmaḥ kṣaṇena hi |
āsphālayāmo vānyonyaṃ kālaṃ mṛtyuṃ ca tālavat || 34 ||
[Analyze grammar]

grasāmo vātha bhuvanaṃ muktvā vārāṇasīṃ purīm |
yatra muktā bhavaṃtyeva mṛtamātreṇa jaṃtavaḥ || 35 ||
[Analyze grammar]

kuto'yaṃ dhūmasaṃbhāro jvālāvalyaḥ kutastvamūḥ |
ko vā mṛtyuṃjayaṃ rudraṃ no vidyānmadamohitaḥ || 36 ||
[Analyze grammar]

iti pāriṣadāḥ śaṃbhormahābhaya bhayapradāḥ || jalpaṃtaḥ kalpayāmāsuḥ prākāraṃ gaganaspṛśam || 37 ||
[Analyze grammar]

śakalīkṛtya bahuśaḥ śilāvatpralayānalam |
naṃdī ca naṃdiṣeṇaśca somanaṃdī mahodaraḥ || 38 ||
[Analyze grammar]

mahāhanurmahāgrīvo mahākālo jitāṃtakaḥ |
mṛtyuprakaṃpano bhīmo ghaṃṭākarṇo mahābalaḥ || 39 ||
[Analyze grammar]

kṣobhaṇo drāvaṇo jṛṃbhī pacāsyaḥ paṃcalocanaḥ |
dviśirāstriśirāḥ somaḥ paṃcahasto daśānanaḥ || 40 ||
[Analyze grammar]

caṃḍo bhṛṃgiriṭistuṃḍī pracaṃḍastāṃḍavapriyaḥ |
piciṃḍilaḥ sthūlaśirāḥ sthūlakeśo gabhastimān || 41 ||
[Analyze grammar]

kṣemakaḥ kṣemadhanvā ca vīrabhadro raṇapriyaḥ |
caṃḍapāṇiḥ śūlapāṇiḥ pāśapāṇiḥ karodaraḥ || 42 ||
[Analyze grammar]

dīrghagrīvotha piṃgākṣaḥ piṃgalaḥ piṃgamūrdhajaḥ |
bahunetro laṃbakarṇaḥ kharvaḥ parvatavigrahaḥ || 43 ||
[Analyze grammar]

gokarṇo gajakarṇaśca kokilākhyo gajānanaḥ |
ahaṃ vai naigameyaśca vikaṭāsyoṭṭahāsakaḥ || 44 ||
[Analyze grammar]

sīrapāṇiḥ śivārāvo vaiṇiko veṇuvādanaḥ |
durādharṣo duḥsahaśca garjano riputarjanaḥ || 45 ||
[Analyze grammar]

ityādayo gaṇeśānāḥ śatakoṭi durāsadāḥ |
kāśyāṃ nivārayāmāsurapi prābhaṃjanīṃ gatim || 46 ||
[Analyze grammar]

kṣubdheṣu teṣu vīreṣu cakaṃpe bhuvanatrayam |
durvāsasaśca kopāgni jvālābhirvyākulīkṛtam || 47 ||
[Analyze grammar]

tadā viviśatuḥ kāśyāṃ sūryācaṃdramasāvapi |
na gaṇairakṛtānujñau tattejaḥ śamitaprabhau || 48 ||
[Analyze grammar]

nivārya pramathānīkamatikṣubdhamumādhavaḥ |
madaṃśa eva hi munīrānasūye ya eṣa vai || 49 ||
[Analyze grammar]

atho durvāsase liṃgādāvirāsītkṛpānidhiḥ |
mahātejomayaḥ śaṃbhurmuniśāpātpurīmavan || 50 ||
[Analyze grammar]

mābhūcchāpo muneḥ kāśyāṃ nirvāṇapratibaṃdhakaḥ |
ityanukrośato devastasya pratyakṣatāṃ gataḥ || 51 ||
[Analyze grammar]

uvāca ca prasannosmi mahākrodhana tāpasa |
varayasva varaḥ kaste mayā deyo viśaṃkitaḥ || 52 ||
[Analyze grammar]

tato vilajjitogastya śāpodyatakaro muniḥ |
aparāddhaṃ bahu mayā krodhāṃdheneti durdhiyā || 53 ||
[Analyze grammar]

uvāca ceti bahuśo dhiṅmāṃ krodhavaśaṃgatam |
trailokyābhayadāṃ kāśīṃ śaptumudyatacetasam || 54 ||
[Analyze grammar]

duḥkhārṇava nimagnānāṃ yātāyāteti khedinām |
karmapāśitakaṃṭhānāṃ kāśyekā muktisādhanam || 55 ||
[Analyze grammar]

sarveṣāṃ jaṃtujātānāṃ jananyekaikkāśikā |
mahāmṛtastanyadātrī netrī ca paramaṃ padam || 56 ||
[Analyze grammar]

jananyā saha no kāśī labhedupamitiṃ kvacit |
dhārayejjananī garbhe kāśī garbhādvimocayet || 57 ||
[Analyze grammar]

evaṃbhūtāṃ tu yaḥ kāśīmanyopi hi śapiṣyati |
tasyaiva śāpo bhavitā na tu kāśyāḥ kathaṃcana || 58 ||
[Analyze grammar]

iti durvāsaso vākyaṃ śrutvā devastrilocanaḥ |
atīva tuṣito jātaḥ kāśīstavana labdhamut || 59 ||
[Analyze grammar]

yaḥ kāśīṃ stauti medhāvī yaḥ kāśīṃ hṛdi dhārayet |
tena taptaṃ tapastīvraṃ teneṣṭaṃ kratukoṭibhiḥ || 60 ||
[Analyze grammar]

jihvāgre vartate yasya kāśītyakṣarayugmakam |
na tasya garbhavāsaḥ syātkvacideva sumedhasaḥ || 61 ||
[Analyze grammar]

yo maṃtraṃ japati prātaḥ kāśī varṇadvayātmakam |
sa tu lokadvayaṃ jitvā lokātītaṃ vrajetpadam || 62 ||
[Analyze grammar]

ānusūyeya te jñānaṃ kāśīstavana puṇyataḥ |
yathedānīṃ samutpannaṃ tathā na tapasaḥ purā || 63 ||
[Analyze grammar]

mune na me priyastadvaddīkṣito mama pūjakaḥ |
yādṛkpriyataraḥ satyaṃ kāśīstavana lālasaḥ || 64 ||
[Analyze grammar]

tādṛktuṣṭirna me dānaistādṛktuṣṭirna me makhaiḥ |
na tuṣṭistapasā tādṛgyādṛśī kāśisaṃstavaiḥ || 65 ||
[Analyze grammar]

ānaṃdakānanaṃ yena stutametatsucetasā |
tenāhaṃ saṃstutaḥ samyaksarvaiḥ sūktaiḥ śrutīritaiḥ || 66 ||
[Analyze grammar]

tava kāmāḥ samṛddhāḥ syurānusūyeya tāpasa |
jñānaṃ te paramaṃ bhāvi mahāmohavināśanam || 67 ||
[Analyze grammar]

aparaṃ ca varaṃ brūhi kiṃ dātavyaṃ tavānagha |
tvādṛśā eva munayaḥ ślāghanīyā yataḥ satām || 68 ||
[Analyze grammar]

yasyāstveva hi sāmarthyaṃ tapasaḥ kruddhyatīhasaḥ |
kupitopyasamarthastu kiṃ kartā kṣīṇavṛttivat || 69 ||
[Analyze grammar]

iti śrutvā pariṣṭutya durvāsāḥ kṛttivāsasam |
varaṃ ca prārthayāmāsa parihṛṣṭa tanūruhaḥ || 70 ||
[Analyze grammar]

durvāsā uvāca |
devadeva jagannātha karuṇākara śaṃkara |
mahāparādhavidhvaṃsinnaṃdhakāre smarāṃtaka || 71 ||
[Analyze grammar]

mṛtyuṃjayograbhūteśa mṛḍānīśa trilocana |
yadi prasanno me nātha yadi deyo varo mama || 72 ||
[Analyze grammar]

tadidaṃ kāmadaṃ nāma ligamastviha dhūrjaṭe |
idaṃ ca palvalaṃ metra kāmakuṃḍākhyamastu vai || 73 ||
[Analyze grammar]

devadeva uvāca |
evamastu mahātejo mune paramakopana |
yattvayā sthāpitaṃ liṃgaṃ durvāseśvarasaṃjñitam || 74 ||
[Analyze grammar]

tadeva kāmakṛnnṛṇāṃ kāmeśvaramihāstviti |
yaḥ pradoṣe trayodaśyāṃ śanivāsarasaṃyuji || 75 ||
[Analyze grammar]

saṃsnāsyati naro dhīmānkāmakuṃḍe tvadāspade |
tvatsthāpitaṃ ca kāmeśaṃ liṃgaṃ drakṣyati mānavaḥ || 76 ||
[Analyze grammar]

sa vai kāmakṛtāddoṣādyāmīṃ nāpsyati yātanām |
bahavopi hi pāpmāno bahubhirjanmabhiḥ kṛtāḥ || 77 ||
[Analyze grammar]

kāmatīrthāṃbu saṃsnānādyāsyaṃti vilayaṃ kṣaṇāt |
 kāmāḥ samṛddhimāpsyaṃti kāmeśvara niṣevaṇāt || 78 ||
[Analyze grammar]

iti dattvā varāñśaṃbhustalliṃge layamāyayau |
skaṃda uvāca |
talliṃgārādhanātkāmāḥ prāptā durvāsasā bhṛśam || 79 ||
[Analyze grammar]

tasmātsarvaprayatnena kāśyāṃ kāmeśvaraḥ sadā |
pūjanīyaḥ prayatnena mahākāmābhilāṣukaiḥ || 80 ||
[Analyze grammar]

kāmakuṃḍakṛtasnānairmahāpātakaśāṃtaye |
idaṃ kāmeśvarākhyānaṃ yaḥ paṭhiṣyati puṇyavān |
yaḥ śroṣyati ca medhāvī tau niṣpāpau bhaviṣyataḥ || 81 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe durvāsaso varapradānaṃ nāma paṃcāśītitamo'dhyāyaḥ || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: