Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
trilocanaṃ samāsādya devadevaḥ ṣaḍānanaḥ |
jagadaṃbikayāyuktaḥ kiṃ cakārāśu tadvada || 1 ||
[Analyze grammar]

skanda uvāca |
mune kalaśajākhyāmi yatpṛṣṭaṃ tanniśāmaya |
virajaḥsaṃjñakaṃ pīṭhaṃ yatproktaṃ sarvasiddhidam || 2 ||
[Analyze grammar]

tatpīṭhadarśanādeva virajā jāyate naraḥ |
yatrāsti tanmahāliṃgaṃ vārāṇasyāṃ trilocanam || 3 ||
[Analyze grammar]

tīrthaṃ pilipilākhyaṃ taddyunadyaṃbhasi viśrutam |
sarvatīrthamayaṃ tīrthaṃ tatkāśyāṃ parigīyate || 4 ||
[Analyze grammar]

viṣṭapatritayāṃtarye devarṣimanujoragāḥ |
sasaritparvatāraṇyāḥ saṃti te tatra yanmune || 5 ||
[Analyze grammar]

tadārabhya ca tattīrthaṃ tacca liṃgaṃ trilocanam |
triviṣṭapamiti khyātamatohetormahattaram || 6 ||
[Analyze grammar]

triviṣṭapasya liṃgasya mahimoktāḥ pinākinā |
jagajjananyāḥ purato yathā vacmi tathā mune || 7 ||
[Analyze grammar]

devyuvāca |
devadeva jagannātha śarva sarvada sarvaga |
sarvadṛksarvajanaka kiṃcitpṛcchāmi tadvada || 8 ||
[Analyze grammar]

idaṃ tava priyaṃ kṣetraṃ karmabījamahauṣadham |
naiḥśreyasyāḥ śriyo gehaṃ mamāpi prītidaṃ mahat || 9 ||
[Analyze grammar]

yatkṣetrarajasopyagre trilokyapi tṛṇāyate |
tasyākhilasya mahimā viṣvakkenāvagamyate || 10 ||
[Analyze grammar]

yānīha saṃti liṃgāni tāni sarvāṇyasaṃśayam |
nirvāṇakāraṇānyeva svayaṃbhūnyapi tānyapi || 11 ||
[Analyze grammar]

yadyapyevaṃ tathāpīśa viśeṣaṃ vaktumarhasi |
kāśyāmanādisiddhāni kāni liṃgāni śaṃkara || 12 ||
[Analyze grammar]

yatra devaḥ sadā tiṣṭhetsaṃvarte'pi sa vallabhaḥ |
yairiyaṃ prathitiṃ prāptā kāśī muktipurīti ca || 13 ||
[Analyze grammar]

yeṣāṃ smaraṇatopyatra bhavetpāpasya saṃkṣayaḥ |
darśanasparśanābhyāṃ ca syātāṃ svargāpavargakau || 14 ||
[Analyze grammar]

yeṣāṃ samarcanādeva madhye janma sakṛdvibho |
liṃgāni pūjitāni syuḥ kāśyāṃ sarvāṇi niścitam || 15 ||
[Analyze grammar]

vidhāya mayyanukrośaṃ kāruṇyāmṛtasāgara |
etadācakṣva me śaṃbho pādayoḥ praṇatāsmyaham || 16 ||
[Analyze grammar]

ityākarṇya maheśānastasyā devyāḥ subhāṣitam |
kathayāmāsa rvidhyāre mahāliṃgāni sattama || 17 ||
[Analyze grammar]

yannāmākarṇanādeva kṣīyaṃte pāparāśayaḥ |
prāpyate puṇyasaṃbhāraḥ kāśyāṃ nivārṇakāraṇam || 18 ||
[Analyze grammar]

devadeva uvāca |
śṛṇu devi paraṃ guhyaṃ kṣetre'sminmuktikāraṇam |
idaṃ vidaṃti naivāpi brahmanārāyaṇādayaḥ || 19 ||
[Analyze grammar]

asaṃkhyātāni liṃgāni pārvatyānaṃdakānane |
sthūlānyapi ca sūkṣmāṇi nānāratnamayāni ca || 20 ||
[Analyze grammar]

nānādhātumayānīśe dārṣadānyapyanekaśaḥ |
svayaṃbhūnyapyanekāni devarṣisthāpitānyaho || 21 ||
[Analyze grammar]

siddhacāraṇagaṃdharva yakṣarakṣorcitānyapi |
asuroragamartyaiśca dānavairapsarogaṇaiḥ || 22 ||
[Analyze grammar]

diggajergiribhistīrtherṛkṣa vānara kinnaraiḥ |
patatripramukhairdevi svasvanāmāṃkitāni vai || 23 ||
[Analyze grammar]

pratiṣṭhitāni yānīha muktihetūni tānyapi |
adṛśyānyapi dṛśyāni duravasthānyapi priye || 24 ||
[Analyze grammar]

bhagnānyapi ca kālena tāni pūjyāni suṃdari |
parārdhaśatasaṃkhyāni gaṇitānyekadā mayā || 25 ||
[Analyze grammar]

gaṃgābhasyapi tiṣṭhaṃti ṣaṣṭikoṭimitānihi |
siddhaliṃgāni tānīśe tiṣye'dṛśyatvamāyayuḥ || 26 ||
[Analyze grammar]

gaṇanādivasādavārṅmamabhaktajanaiḥpriye |
pratiṣṭhitāni yānīha teṣāṃ saṃkhyā na vidyate || 27 ||
[Analyze grammar]

tvayā tu yāni pṛṣṭāni yairidaṃ kṣetramuttamam |
tāni liṃgāni vakṣyāmi muktihetūni suṃdari || 28 ||
[Analyze grammar]

kalāvatīva gopyāni bhaviṣyaṃti girīṃdraje |
paraṃ teṣāṃ prabhāvo yaḥ svasvasthānaṃ na hāsyati || 29 ||
[Analyze grammar]

kalikalmaṣapuṣṭā ye ye duṣṭā nāstikāḥ śaṭhāḥ |
eteṣāṃ siddhaliṃgānāṃ jñāsyaṃtyākhyāmapīha na || 30 ||
[Analyze grammar]

nāmaśravaṇatopīha yalliṃgānāṃ śubhānane |
vṛjināni kṣayaṃ yāṃti vardhaṃte puṇyarāśayaḥ || 31 ||
[Analyze grammar]

oṃkāraḥ prathamaṃ liṃgaṃ dvitīyaṃ ca trilocanam |
tṛtīyaśca mahādevaḥ kṛttivāsāścaturthakam || 32 ||
[Analyze grammar]

ratneśaḥ paṃcamaṃ liṃgaṃ ṣaṣṭhaṃ caṃdreśvarābhidham |
kedāraḥ saptamaṃ liṃgaṃ dharmeśaścāṣṭamaṃ priye || 33 ||
[Analyze grammar]

vīreśvaraṃ ca navamaṃ kāmeśaṃ daśamaṃ viduḥ |
viśvakarmeśvaraṃ liṃgaṃ śubhamekādaśaṃ param || 34 ||
[Analyze grammar]

dvādaśaṃ maṇikarṇīśamavimuktaṃ trayodaśam |
caturdaśaṃ mahāliṃgaṃ mama viśveśvarābhidham || 35 ||
[Analyze grammar]

priye caturdaśaitāni śriyohetūni suṃdari |
eteṣāṃ samavāyoyaṃ muktikṣetramiheritam || 36 ||
[Analyze grammar]

devatāḥ samadhiṣṭhātryaḥ kṣetrasyāsya parā imāḥ |
ārādhitāḥ prayacchaṃti nṛbhyo naiḥśreyasīṃ śriyam || 37 ||
[Analyze grammar]

ānaṃdakānane muktyai proktānyetāni suṃdari |
priye caturdaśejyāni mahāliṃgāni dehinām || 38 ||
[Analyze grammar]

pratimāsaṃ samārabhya tithiṃ pratipadaṃ śubhām |
eteṣāṃ liṃgamukhyānāṃ kāryā yātrā prayatnataḥ || 39 ||
[Analyze grammar]

anārādhya mahādevameṣu liṃgeṣu kuṃbhaja |
kaḥ kāśyāṃ mokṣamāpnoti satyaṃ satyaṃ punaḥpunaḥ || 40 ||
[Analyze grammar]

tasmātsarvaprayatnena kāśīphalamabhīpsubhiḥ |
pūjyānyetāni liṃgāni bhaktyā paramayā mune || 41 ||
[Analyze grammar]

agastya uvāca |
etānyeva kimanyāni mahāliṃgāni ṣaṇmukha |
nirvāṇakāraṇānīha yadi saṃti tadā vada || 42 ||
[Analyze grammar]

skaṃda uvāca |
anyānyapi ca saṃtīha mahāliṃgāni suvrata |
kaliprabhāvādguptāni bhaviṣyaṃtyeva tāni vai || 43 ||
[Analyze grammar]

yasyeśvare sadābhaktiryaḥ kāśītattvavittamaḥ |
sa evaitāni liṃgāni vetsyatyanyo na kaścana || 44 ||
[Analyze grammar]

yeṣāṃ nāmagraheṇāpi kalikalmaṣa saṃkṣayaḥ |
amṛteśastārakeśo jñāneśaḥ karuṇeśvaraḥ || 45 ||
[Analyze grammar]

mokṣadvāreśvaraścaiva svargadvāreśvarastathā |
brahmeśo lāṃgalaścaiva vṛddhakāleśvarastathā || 46 ||
[Analyze grammar]

vṛṣeśaścaiva caṃḍīśo naṃdikeśo maheśvaraḥ |
jyotīrūpeśvaraṃ liṃgaṃ khyātamatra caturdaśam || 47 ||
[Analyze grammar]

kāśyāṃ caturdaśaitāni mahāliṃgāni suṃdari |
imāni muktihetūni liṃgānyānaṃdakānane || 48 ||
[Analyze grammar]

kalikalmaṣabuddhīnāṃ nākhyeyāni kadācana |
etānyārādhayedyastu liṃgānīha caturdaśa || 49 ||
[Analyze grammar]

na tasya punarāvṛttiḥ saṃsārādhvani karhicit |
kāśīkośoyamatulo na prakāśyo yatastataḥ || 50 ||
[Analyze grammar]

etalliṃgābhidhā devi mahāpadyapi duḥkhahṛt |
rahasyaṃ paramaṃ caitatkṣetrasyāsya varānane || 51 ||
[Analyze grammar]

caturdaśāpi liṃgāni matsānnidhyakarāṇi hi |
avimuktasya hṛdayametadeva girīṃdraje || 52 ||
[Analyze grammar]

imāni yāni liṃgāni sarveṣāṃ muktidāni hi |
ekaikabhuvanasyeha sāramādāya sarvataḥ |
mayaitāni kṛtānyeva mahābhaktikṛpāvaśāt || 53 ||
[Analyze grammar]

asminkṣetre dhruvaṃ muktiriti yā prathiti priye |
kāraṇaṃ tatra liṃgāni mamaitāni caturdaśa || 54 ||
[Analyze grammar]

ta eva vratinaḥ kāṃte ta eva ca tapasvinaḥ |
dhyātānyetāni yairbhaktairliṃgānyānaṃdakānane || 55 ||
[Analyze grammar]

ta evābhyastasadyogā dattadānāsta eva hi |
kāśyāmimāni liṃgāni yairdṛṣṭānyapi dūrataḥ || 56 ||
[Analyze grammar]

iṣṭāpūrtāśca ye dharmāḥ praṇītā munisattamaiḥ |
te sarve tena vihitā yāvajjīvaṃ nirenasā || 57 ||
[Analyze grammar]

yenāvimuktamāsādya mahāliṃgāni pārvati |
sakṛdabhyarcitānīha sa mukto nātra saṃśayaḥ || 58 ||
[Analyze grammar]

skaṃda uvāca |
anyānyapi ca viṃdhyāre devyai proktāni śaṃbhunā |
svabhaktānāṃ hitāthārya tānyathākarṇayāgraja || 59 ||
[Analyze grammar]

śaileśaḥ saṃgameśaśca svarlīno madhyameśvaraḥ |
hiraṇyagarbha īśāno goprekṣo vṛṣabhadhvajaḥ || 60 ||
[Analyze grammar]

upaśāṃta śivo jyeṣṭho nivāseśvara eva ca |
śukreśo vyāghraliṃgaṃ ca jaṃbukeśaṃ caturdaśam || 61 ||
[Analyze grammar]

mune caturdaśaitāni mahāṃtyāyatanāni vai |
eteṣāmapi sevāto naro mokṣamavāpnuyāt || 62 ||
[Analyze grammar]

caitrakṛṣṇapratipadaṃ samārabhya prayatnataḥ |
ā caturdaśipūjyāni liṃgānyetāni sattamaiḥ || 63 ||
[Analyze grammar]

eteṣāṃ vārṣikī yātrā sumahotsavapūrvakam |
kāryā mumukṣubhiḥ samyakkṣetrasaṃsiddhidāyinī || 64 ||
[Analyze grammar]

mune caturdaśaitāni mahāliṃgāni yatnataḥ |
dṛṣṭvā na jāyate jaṃtuḥ saṃsāre duḥkhasāgare || 65 ||
[Analyze grammar]

kṣetrasya paramaṃ tattvametadeva priye dhruvam |
saṃsārarogagrastānāmidameva mahauṣadham || 66 ||
[Analyze grammar]

kṣetrasyopaniṣaccaiṣā muktibījamidaṃ param |
karmakānanadāvāgnireṣā liṃgāvaliḥ priye || 67 ||
[Analyze grammar]

ekaikasyāsya liṃgasya mahimādyaṃta varjitaḥ |
mayaiva jñāyate devi samyaṅnānyena kenacit || 68 ||
[Analyze grammar]

iti śrutvā mune prāha devī hṛṣṭatanūruhā |
praṇamya devamīśānaṃ sarvajñaṃ sarvadaṃ śivam || 69 ||
[Analyze grammar]

devyuvāca |
rahasyaṃ paramaṃ kāśyāṃ yadetatsamudīritam |
tacchrutvotsukatāṃ prāptaṃ mano metīva vallabha || 70 ||
[Analyze grammar]

yaduktaṃ ligamekaikaṃ mahāsārataraṃ param |
kāśyāṃ paramanirvāṇakāraṇaṃ kāraṇeśvara || 71 ||
[Analyze grammar]

pratyekaṃ mahimānaṃ me brūhyeṣāṃ bhuvaneśvara |
caturdaśānāṃ liṃgānāṃ śravaṇādaghahāriṇām || 72 ||
[Analyze grammar]

oṃkāreśasya liṃgasya kathamatra samāgamaḥ |
atipuṇyatamāttasmātkṣetrādamarakaṃṭakāt || 73 ||
[Analyze grammar]

kimātmako'yamoṃkāro mahimāsya ca ko hara |
kenārādhi purā caiṣa dadāvārādhitaśca kim || 74 ||
[Analyze grammar]

mṛḍānīvāksudhāmetāṃ vidhāya śrutigocarām |
kathāmakathayaddeva oṃkārasyamahādbhutām || 75 ||
[Analyze grammar]

devadeva uvāca |
kathāmākarṇayāparṇe varṇayāmi tavāgrataḥ |
yathoṃkārasya liṃgasya prādurbhāva ihābhavat || 76 ||
[Analyze grammar]

purānaṃdavane cātra brahmaṇā viśvayoninā |
tapastaptaṃ mahādevi samādhiṃ dadhatāparam || 77 ||
[Analyze grammar]

pūrṇe yugasahasre'tha bhittvā pātālasaptakam |
udatiṣṭhatpurojyotirvidyotita harinmukham || 78 ||
[Analyze grammar]

yadaṃtarāvirabhavannirvyājena samādhinā |
tadeva paramaṃ dhāma bahirāvirabhūdvidheḥ || 79 ||
[Analyze grammar]

yobhūccaṭacaṭāśabdaḥ sphuṭato bhūmibhāgataḥ |
tacchabdādvyasṛjadvedhāḥ samādhiṃ kramato vaśī || 80 ||
[Analyze grammar]

sraṣṭāvisṛṣṭa taddhyāno yāvadunmīlyalocane |
puraḥ paśyeddadarśāgre tāvadakṣaramādimam || 81 ||
[Analyze grammar]

akāraṃ sattvasaṃpannamṛkkṣetraṃ sṛṣṭipālakam |
nārāyaṇātmakaṃ sākṣāttamaḥ pāre pratiṣṭhitam || 82 ||
[Analyze grammar]

ukāramatha tasyāgre rajorūpaṃ yajurjanim |
vidhātāraṃ samastasya svākāramiva biṃbitam || 83 ||
[Analyze grammar]

nīravadhvāṃtasaṃketa sadanābhaṃ tadagrataḥ |
makāraṃ sa dadarśātha tamorūpaṃ viśeṣataḥ || 84 ||
[Analyze grammar]

sāmno yoniṃ laye hetuṃ sākṣādrudrasvarūpiṇam |
atha tatpurato dhyātā vyadhātsvanayanātithim || 85 ||
[Analyze grammar]

viśvarūpamayākāraṃ saguṇaṃ vāpi nirguṇam |
anākhyanādasadanaṃ paramānaṃdavigraham || 86 ||
[Analyze grammar]

śavdabrahmeti yatkhyātaṃ sarvavāṅmayakāraṇam |
athopariṣṭānnādasya biṃdurūpaṃ parātparam || 87 ||
[Analyze grammar]

kāraṇaṃ kāraṇānāṃ ca jagadyoniṃ ca taṃ param |
vidhirvilokayāṃcakre tapasāgocarīkṛtam || 88 ||
[Analyze grammar]

avanādomiti khyātaṃ sarvasyāsya prabhāvataḥ |
bhaktamunnayate yasmāttadomiti ya īritaḥ || 89 ||
[Analyze grammar]

arūpopi sarūpāḍhyaḥ sa dhātrā netragīkṛtaḥ |
tārayedyadbhavāṃbhodheḥ svajapāsaktamānasam |
tatastāra iti khyāto yastaṃ brahmā vyalokayat || 90 ||
[Analyze grammar]

praṇūyate yataḥ sarvaiḥ paranirvāṇakāmukaiḥ |
sarvebhyobhyadhikastasmātpraṇavo yaiḥ prakīrtitaḥ || 91 ||
[Analyze grammar]

svasevitāraṃ puruṣaṃ praṇayedyaḥ paraṃpadam |
atastapraṇavaṃ śāṃtaṃ pratyakṣīkṛtavānvidhiḥ || 92 ||
[Analyze grammar]

trayīmayasturīyoyasturyātītokhilātmakaḥ |
nādabiṃdusvarūpo yaḥ sa praikṣi dvijagāminā || 93 ||
[Analyze grammar]

prāvartaṃta yato vedāḥ sāṃgāḥ sarvasya yonayaḥ |
savedādiḥ padmabhuvā purastādavalokitaḥ || 94 ||
[Analyze grammar]

vṛṣabho yastridhābaddho roravīti mahomayaḥ |
sanetraviṣayī cakre paramaḥ parameṣṭhinā || 95 ||
[Analyze grammar]

śṛṃgaścatvāri yasyāsanhastāsaḥ sapta eva ca |
dve śīrṣe ca trayaḥ pādāḥ sa devo vidhinaikṣata || 96 ||
[Analyze grammar]

yadaṃtarlīnamakhilaṃ bhūtaṃ bhāvi bhavatpunaḥ |
tadbījaṃ bījarahitaṃ druhiṇena vilokitam || 97 ||
[Analyze grammar]

līnaṃ mṛgyeta yatraitadābrahmastaṃbabhājanam |
ataḥ sa bhājyate sadbhiryalliṃgaṃ tadvilokitam || 98 ||
[Analyze grammar]

paṃcārthā yatra bhāsaṃte paṃcabrahmamayaṃ hi yat |
ādipaṃcasvarūpaṃyanniraikṣi brahmaṇā hi tat || 99 ||
[Analyze grammar]

tamālokya tato vedhā liṃgarūpiṇamīśvaram |
paṃcākṣaraṃ prapaṃcācca bhinnaṃ tuṣṭāva śaṃkaram || 100 ||
[Analyze grammar]

brahmovāca || |
nama oṃkārarūpāya namo'kṣaravapurdhṛte |
namo'kārādivarṇānāṃ prabhavāya sadāśiva || 1 ||
[Analyze grammar]

akārastvamukārastvaṃ makārastvamanākṛte |
ṛgyajuḥ sāmarūpāya rūpātītāya te namaḥ || 2 ||
[Analyze grammar]

namo nādātmane tubhyaṃ namo biṃdukalātmane |
aliṃgaliṃgarūpāya sarvarūpasvarūpiṇe || 3 ||
[Analyze grammar]

namaste dhāma nidhaye nidhanādivivarjita |
namo bhavāya rudrāya śarvāya ca namostute || 4 ||
[Analyze grammar]

nama ugrāya bhīmāya paśūnāṃ pataye namaḥ |
namastārasvarūpāya saṃbhavāya namostu te || 5 ||
[Analyze grammar]

amāyāya namastubhyaṃ namaḥ śivatarāya te |
kapardine namastubhyaṃ śitikaṃṭha namostu te || 6 ||
[Analyze grammar]

mīḍhuṣṭamāya giriśa śipiviṣṭāya te namaḥ |
namo'hrasvāya kharvāya bṛhate vṛddharūpiṇe || 7 ||
[Analyze grammar]

kumāragurave tubhyaṃ kumāravapuṣe namaḥ |
namaḥ śvetāya kṛṣṇāya pītāyāruṇamūrtaye || 8 ||
[Analyze grammar]

dhūmravarṇāya piṃgāya namaḥ kirmīravarcase |
namaḥ pāṭalavarṇāya namo haritatejase || 9 ||
[Analyze grammar]

nānāvarṇasvarūpāya varṇānāṃ pataye namaḥ |
namaste svararūpāya namo vyaṃjanarūpiṇe || 110 ||
[Analyze grammar]

udāttāyānudāttāya svaritāya namo namaḥ |
hrasvadīrghapluteśāya savisargāya te namaḥ || 11 ||
[Analyze grammar]

anusvārasvarūpāya namaste sānunāsika |
namo niranunāsāya daṃtyatālavyarūpiṇe || 12 ||
[Analyze grammar]

oṣṭhyorasyasvarūpāya nama ūṣmasvarūpiṇe |
aṃtasthāya namastubhyaṃ paṃcamāya pinākine || 13 ||
[Analyze grammar]

niṣādāya namastubhyaṃ niṣādapataye namaḥ |
vīṇāveṇumṛdaṃgādi vādyarūpāya te namaḥ || 14 ||
[Analyze grammar]

namastārāya maṃdrāya ghorāyāghoramūrtaye |
namastānasvarūpāya mūrcchanāṃ pataye namaḥ || 15 ||
[Analyze grammar]

sthāyisaṃcāribhedena namo bhāvasvarūpiṇe |
tālapriyāya tālāya lāsyatāṃḍavajanmane || 16 ||
[Analyze grammar]

tauryatrikasvarūpāya tauryatrikamahāpriya || tauryatrikakṛtāṃbhaktyā nirvāṇaśrīpradāyaka || 17 ||
[Analyze grammar]

sthūlasūkṣmasvarūpāya dṛśyādṛśya svarūpiṇe |
arvācīnāya ca namaḥ parācīnāya te namaḥ || 18 ||
[Analyze grammar]

vākprapaṃca svarūpāya vākprapaṃca parāya ca |
ekāyānekabhedāya sadasatpataye namaḥ || 19 ||
[Analyze grammar]

śabdabrahma namastubhyaṃ parabrahma namostute |
namo vedāṃtavedyāya vedānāṃ pataye namaḥ || 120 ||
[Analyze grammar]

namo vedasvarūpāya vedagocaramūrtaye |
pārvatīśa namastubhyaṃ jagadīśa namostu te || 21 ||
[Analyze grammar]

namaste devadeveśa deva divyapadaprada |
śaṃkarāya namastubhyaṃ namastubhyaṃ maheśvara || 22 ||
[Analyze grammar]

namaste jagadānaṃda namaste śaśiśekhara |
mṛtyuṃjaya namastubhyaṃ namaste tryaṃbakāya ca || 23 ||
[Analyze grammar]

namaḥ pinākahastāya triśūlāyudhadhāriṇe |
namastripurahaṃtre ca namoṃdhaka niṣūdana || 24 ||
[Analyze grammar]

kaṃdarpadarpadalana namojālaṃdharāraye |
kālāya kālakālāya kālakūṭaviṣādine || 25 ||
[Analyze grammar]

viṣādahaṃtre bhaktānāmabhaktaika viṣādada |
jñānāya jñānarūpāya sarvajñāya namo'stute || 26 ||
[Analyze grammar]

yogasiddhipradosi tvaṃ yogināṃ yogasattama |
tapasāṃ phaladosi tvaṃ tapasvibhyastapodhana || 27 ||
[Analyze grammar]

tvameva maṃtrarūposi maṃtrāṇāṃ phalado bhavān |
mahādānaphalaṃ tvaṃ vai mahādānaprado bhavān || 26 ||
[Analyze grammar]

mahāyajñastvameveśa mahāyajña phalaprada |
tvaṃ sarvaḥ sarvagastvaṃ vai sarvadaḥ sarvadṛgbhavān || 29 ||
[Analyze grammar]

sarvabhuksarvakartā tvaṃ sarvasaṃhārakāraka |
yogināṃ hṛdayākāśa kṛtālaya namostu te || 130 ||
[Analyze grammar]

tvameva viṣṇurūpeṇa śaṃkhacakragadādhara |
trilokīṃ trāyase trātaḥ sattvamūrte namostu te || 31 ||
[Analyze grammar]

tvameva vidadhāsye tadvidhirbhūtvā vidhānavit |
rajorūpaṃ samālaṃbya nīrajaskapadaprada || 32 ||
[Analyze grammar]

tvameva hi mahārudrastvaṃ mahogro bhujaṃgabhṛt |
tvameva hi mahābhīmo mahāpitṛvanecara || 33 ||
[Analyze grammar]

tāmasīṃ tanumāśritya tvaṃ kṛtāṃta kṛtāṃtaka |
kālāgnirudro bhū'tvāṃte tvaṃ saṃvarta pravartakaḥ || 34 ||
[Analyze grammar]

tvaṃ puṃprakṛtirūpābhyāṃ mahadādyakhilaṃ jagat |
akṣipakṣmasamutkṣepātpunarāviḥ karopyaja || 35 ||
[Analyze grammar]

unmeṣavinimeṣau te sargāsargaikakāraṇam |
kapālamālākheloyaṃ bhavataḥ svairacāriṇaḥ || 36 ||
[Analyze grammar]

tvatkaṃṭhe nṛkaroṭīyaṃ dhūrjaṭe yā vibhāsate |
sarveṣāmaṃtadagdhānāṃ sāsphuṭaṃ bījamālikā || 37 ||
[Analyze grammar]

tvattaḥ sarvamidaṃ śaṃbho tvayi sarvaṃ carācaram |
kastvāṃ stotuṃ vijānāti purāṃ vācāmagocaram || 38 ||
[Analyze grammar]

stotā tvaṃ hi stutistvaṃ hi nityaṃ stutyastvameva ca |
vedmyoṃ namaḥ śivāyeti nānyadve'dmyeva kiṃcana || 39 ||
[Analyze grammar]

tvameva hi śaraṇyaṃ me tvameva hi gatiḥ parā |
tvāmeva praṇamāmīśa namastubhyaṃ namo namaḥ || 140 ||
[Analyze grammar]

ityudīryāsakṛdvedhāḥ praṇanāma maheśvaram |
praṇavākhyaṃ mahāliṃgarūpiṇaṃ daṃḍavatkṣitau || 41 ||
[Analyze grammar]

īśvara uvāca |
tato girīṃdratanaye śrutvā brahmastutiṃ parām |
paramaiśvaryasaṃpatti hetuṃ tuṣṭohamadbhutam || 42 ||
[Analyze grammar]

amūrto'haṃ tato liṃgānmūrtimāsthāya śāṃkarīm |
prasannosmi varaṃ brūhītyuvāca caturānanam || 43 ||
[Analyze grammar]

caturvaktraḥ samutthāya pratyakṣaṃ vīkṣya māmatha |
punarjayajayetyuktvā praṇanāma kṛtāṃjaliḥ || 44 ||
[Analyze grammar]

ānaṃdabāṣpasalilanetro hṛṣṭatanūruhaḥ |
gadgadena svareṇātha provāca jalajāsanaḥ || 45 ||
[Analyze grammar]

brahmovāca |
yadi prasanno deveśa yadi deyo varo mama |
tadetasminmahāliṃge sānnidhyaṃ te'stu śaṃkara || 46 ||
[Analyze grammar]

ayameva varo deyo nānyaṃ varamahaṃ vṛṇe |
oṃkāreśvaranāmaitadastu bhaktaikamuktidam || 47 ||
[Analyze grammar]

skaṃda uvāca |
vidhyuktamiti viprarṣe samākarṇya tadeśitā |
uvāca vacanaṃ caitattathāstu caturānanam || 48 ||
[Analyze grammar]

varānanyānapi vibhuḥ prasannastatkṣaṇāddadau |
vidhaye dīrghatapase tayā stutyātitoṣitaḥ || 49 ||
[Analyze grammar]

īśvara uvāca |
suraśreṣṭha tapaḥśreṣṭha sarvāmnāya nidhirbhava |
sṛṣṭeḥkaraṇasāmarthyaṃ tavāstu madanugrahāt || 150 ||
[Analyze grammar]

pitāmahastvaṃ sarveṣāṃ sarveṣāṃ mānyabhūrbhavān |
tvattapaḥphaladānārthaṃ yadetalliṃgamutthitam || 51 ||
[Analyze grammar]

paramoṃkārarūpaṃ ca śabdabrahmamayaṃ vidhe |
asyārādhanataḥ puṃsāṃ na dūraṃ brahmaṇaḥ padam || 52 ||
[Analyze grammar]

akārākhyamidaṃ liṃgamukārākhyamidaṃ param |
makārāhvayametacca nādākhyaṃ biṃdusaṃjñakam || 53 ||
[Analyze grammar]

paṃcāyatanamīśānamitthametadudīritam |
mokṣāya sarvajaṃtūnāmasminnānaṃdakānane || 54 ||
[Analyze grammar]

snātvā matsyodarī tīrthe vilokyoṃkāramīśvaram |
na jātu jāyate jaṃturjananī jaṭhare kvacit || 55 ||
[Analyze grammar]

etannādeśvaraṃ liṃgametalliṃgaṃ sudurlabham |
ramye matsyodarī tīre dṛṣṭaṃ spṛṣṭaṃ vimuktidam || 56 ||
[Analyze grammar]

yadetatkāpilaṃ jyotiretalliṃge vilokyate |
atastu kapileśākhyametalliṃgaṃ sudurlabham || 57 ||
[Analyze grammar]

matsyodarī yadā gaṃgā kapileśvara sannidhau |
tadā tatra naraḥ snātvā brahmahatyāṃ vyapohati || 58 ||
[Analyze grammar]

varaṇotsiktapānīye dyunadītoyamiśrite |
snātvā nādeśvaraṃ dṛṣṭvā naraḥ kimanuśocati || 59 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ tīrthāni saha sāgaraiḥ |
ṣaṣṭi koṭi sahasrāṇi matsyodaryāṃ viśaṃti hi || 160 ||
[Analyze grammar]

praṇaveśa samīpe tu yadā gaṃgā sameṣyati |
tadā puṇyatamaḥ kālo devarṣi pitṛvallabhaḥ || 61 ||
[Analyze grammar]

tatra snānaṃ japodānaṃ havanaṃ devatārcanam |
matsyodaryāmakṣayaṃ syādoṃkāreśvarasannidhau || 62 ||
[Analyze grammar]

oṃkāradarśanādeva vājimedhaphalaṃ labhet |
tasmātkāśyāṃ prayatnena dṛśya oṃkāra īśvaraḥ || 63 ||
[Analyze grammar]

durlabhaṃ mānavaṃ janma caturvargaikasādhanam |
jalabudbudavattatsyānnādeśo yena nekṣitaḥ || 64 ||
[Analyze grammar]

nirīkṣya kapileśānaṃ snātvā matsyodarījale |
kṛtvā piṃḍapradānāni pitṝṇāmanṛṇo bhavet || 65 ||
[Analyze grammar]

kṛtvāpi mohātpāpāni bhūrīṇyeva mahāṃtyapi |
kāśyāmoṃkāramālokya kutastrasyati vai yamāt || 66 ||
[Analyze grammar]

oṃkārayātrābhimukhaṃ naraṃ vīkṣya pitāmahāḥ |
parinṛtyaṃti muditāḥ svasaṃtānasamudbhavam || 67 ||
[Analyze grammar]

yasya yasya ca vai nāma smṛtvā smṛtvā namasyati |
taṃ tamunnayate prājñaḥ pitaraṃ brahmaṇaḥ padam || 68 ||
[Analyze grammar]

rudrāṇāṃ niyutaṃ japtvā yatphalaṃ samyagāpyate |
tatphalaṃ labhate nūnaṃ bhaktyoṃkāra vilokanāt || 69 ||
[Analyze grammar]

kevalaṃ bhūmibhārāya janmino janma tasya vai |
yenānaṃdavane dṛṣṭo noṃkāraḥ sarvakāmadaḥ || 170 ||
[Analyze grammar]

ekamoṃkāramālokya samaste kṣoṇimaṃḍale || liṃ |
gajātāni sarvāṇi dṛṣṭāni syurna saṃśayaḥ || 71 ||
[Analyze grammar]

praṇaveśaṃ praṇamyātha yadyanyatra vipadyate |
svargalokamavāpyātha kāśyāṃ muktimavāpnuyāt || 72 ||
[Analyze grammar]

asmiṃlliṃge sadā brahmansthāsyāmīti viniścitam |
dāsyāmi ca sadā mokṣametalliṃgārcakāya vai || 73 ||
[Analyze grammar]

oṃkāraṃ sakṛdapyatra naro natvā prayatnataḥ |
kṛtakṛtyo bhavennūnaṃ paramānmadanugrahāta || 74 ||
[Analyze grammar]

oṃkārapaścime bhāge tāratīrthamanuttamam |
kṛtodakakriyastatra narastarati durgatim || 75 ||
[Analyze grammar]

oṃkāreśasya ye bhaktā jñeyāste naiva mānavāḥ |
manuṣyacarmaṇā naddhāste rudrā mokṣagāminaḥ || 76 ||
[Analyze grammar]

asya liṃgasya mahimā nānyairatrāvagamyate |
tvatpuṇyodayato yasmādvidhetrāvirabhūdidam || 77 ||
[Analyze grammar]

etalliṃgaprabhāvācca sarvaṃ jñāsyasi tattvataḥ |
vidhe vidhehi tasmāttvaṃ sarvametaccarācaram || 78 ||
[Analyze grammar]

iti dattvā varaṃ tasmai brahmaṇe padmasaṃbhave |
tasminneva mahāliṃge śaṃbhurlīno babhūva ha || 79 ||
[Analyze grammar]

skaṃda uvāca |
brahmāpi bhajatedyāpi talliṃgaṃ kalaśodbhava |
stuvanbrahma stavenaiva svātmanā vihitena hi || 180 ||
[Analyze grammar]

brahmastavaṃ japanmartyaḥ sarvaiḥ pāpaiḥ pramucyate |
pūryate ca mahāpuṇyairjñānaṃ prāpnoti sattamam || 81 ||
[Analyze grammar]

brahmastavamimaṃ japtvā trikālaṃ parivatsaram |
aṃtakāle bhavejjñānaṃ yena baṃdhātpramucyate || 182 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhtiाyāṃ caturthe kāśīkhaṃḍa uttarārdha oṃkāramahimavarṇanaṃnāma trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: