Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
śṛṇu vātāpi saṃhartaḥ kāśyāṃ pātakataṃkinī |
padmakalpe tu yā vṛttā damanasya dvijanmanaḥ || 1 ||
[Analyze grammar]

bhāradvājasya tanayo damano nāma nāmataḥ |
kṛtamauṃjīvidhiḥ sotha vidyājātaṃ pragṛhya ca || 2 ||
[Analyze grammar]

saṃsāraduḥkhabahulaṃ jīvitaṃ cāpi caṃcalam |
vijñāya damano vidvānnirjagāma gṛhānnijāt || 3 ||
[Analyze grammar]

kāṃciddiśaṃ samālaṃbya nirvedaṃ paramaṃ gataḥ |
pratyāśramaṃ pratinagaṃ pratyabdhi pratikānanam || 4 ||
[Analyze grammar]

pratitīrthaṃ pratinadi sa babhrāma tapoyutaḥ |
yāvaṃtyāyatanānīha tiṣṭhaṃti parito bhuvam || 5 ||
[Analyze grammar]

adhyuvāsa sa tāvaṃti saṃyateṃdriyamānasaḥ |
paraṃ na manasaḥ sthairyaṃ kvāpi prāpi ca tena vai || 6 ||
[Analyze grammar]

manorathopadeṣṭā ca kutracitkvāpi nekṣitaḥ |
kadāciddaivayogātsa damano nāma tāpasaḥ || 7 ||
[Analyze grammar]

revātaṭe niraikṣiṣṭa tīrthaṃ cāmarakaṃṭakam |
mahadāyatanaṃ puṇyamoṃkārasyāpi tatra vai || 8 ||
[Analyze grammar]

dṛṣṭvā hṛṣṭamanā āsīccetaḥ sthairyamavāpa ha |
atha pāśupatāṃstatra sa nirīkṣya tapodhanān || 9 ||
[Analyze grammar]

vibhūtibhūṣitatanūnkṛtaliṃgasamarcanān |
vihitaprāṇayātrāṃśca kṛtāgamavicāraṇān || 10 ||
[Analyze grammar]

svasthopaviṣṭānsvapuroragrato'calamānasān |
praṇamyopāviśattatra tadācāryasya sannidhau || 11 ||
[Analyze grammar]

prabaddhahastayugalaḥ praṇamatarakaṃdharaḥ |
atha pāśupatācāryo gargo nāma mahāmuniḥ || 12 ||
[Analyze grammar]

vārdhakena samākrāṃtastapasā kṛśavigrahaḥ |
śaṃbhorārādhaneniṣṭhaḥ śreṣṭhaḥ sarvatapasviṣu || 13 ||
[Analyze grammar]

papraccha damanaṃ ceti kastvaṃ kasmādihāgataḥ |
taruṇopi viraktosi kutastadvada sattama || 14 ||
[Analyze grammar]

iti praṇayapūrvaṃ sa niśamya damano'bravīt |
bhagoḥ pāśupatācārya sarvajñārādhanapriya || 15 ||
[Analyze grammar]

kathayāmi yathārthaṃ te nijacetoviceṣṭitam |
ahaṃ brāhmaṇadāyādo vedaśāstrakṛtaśramaḥ || 16 ||
[Analyze grammar]

saṃsārāsāratāṃ jñātvā vānaprasthamaśiśriyam |
anenaiva śarīreṇa mahāsiddhimabhīpsatā || 17 ||
[Analyze grammar]

snātaṃ bahuṣu tīrtheṣu maṃtrā japtāstu koṭiśaḥ |
devatāḥ sevitā bahvyo havanaṃ ca kṛtaṃ bahu || 18 ||
[Analyze grammar]

śuśrūṣitāśca guravo bahavo bahvanehasam |
mahāśmaśāneṣu niśā bhūyasyopyativāhitāḥ || 19 ||
[Analyze grammar]

śikharāṇi girīṃdrāṇāṃ mayā cādhyuṣitānyaho |
divyauṣadhi sahasrāṇi mayā saṃsādhitānyapi || 20 ||
[Analyze grammar]

rasāyanāni bahuśaḥ sevitāni mayā punaḥ |
mahāsāhasamālaṃbya siddhādhyuṣitakaṃdarāḥ || 21 ||
[Analyze grammar]

mayā praviṣṭā bahuśaḥ kṛtāṃtavadanopamāḥ |
tapaścāpi mahattaptaṃ bahubhirniyamairyamaiḥ || 22 ||
[Analyze grammar]

paraṃ kiṃcitkvacinnaikṣi siddhyaṃkuramapi prabho |
idānīṃ tvāmanuprāpya mahīṃ paryaṭatā mayā || 23 ||
[Analyze grammar]

manasaḥ sthairyamāpannamiva saṃprāptasiddhinā |
avaśyaṃ tvanmukhāṃbhojādyadvaco niḥsariṣyati || 24 ||
[Analyze grammar]

tenaiva mahatī siddhirbhavitrī mama nānyathā |
tadbrūhi sūpadeśaṃ ca kathaṃ siddhirbhavenmama || 25 ||
[Analyze grammar]

anenaiva śarīreṇa pārthivena prathīyasī |
damanasya niśamyeti gargācāryo vacastadā || 26 ||
[Analyze grammar]

pratyakṣadṛṣṭaṃ provāca mahadāścaryamuttamam |
sarveṣāṃ śṛṇvatāṃ tatra śiṣyāṇāṃ sthiracetasām |
mumukṣūṇāṃ dhṛtavatāṃ mahāpāśupataṃ vratam || 27 ||
[Analyze grammar]

garga uvāca |
anenaiveha dehena yadi tvaṃ siddhikāmukaḥ |
śṛṇuṣvāvahito bhūtvā tadā te kathayāmyaham || 28 ||
[Analyze grammar]

avimukte mahākṣetre sarvasiddhiprade satām |
dharmārthakāmamokṣākhya ratnānāṃ paramākare || 29 ||
[Analyze grammar]

samāśritānāṃ jaṃtūnāṃ sarveṣāṃ sarvakarmaṇām |
śalabhānāṃ pradīpābhe tamaḥstoma mahādvipi || 30 ||
[Analyze grammar]

karmabhūruha dāvāgnau saṃsārābdhyaurvaśocipi |
nirvāṇalakṣmī kṣīrābdhau sukhasaṃketasadmani || 31 ||
[Analyze grammar]

dīrghanidrā prasuptānāṃ paramodbodhadāyini |
yātāyātaśramāpannaprāṇimārgamahīruhi || 32 ||
[Analyze grammar]

anekajanmajanita mahāpāpādrivajriṇi |
nāmoccārakṛtāṃ puṃsāṃ mahāśreyo vidhāyini || 33 ||
[Analyze grammar]

viśveśituḥ paredhāmni sīmni svargāpavargayoḥ |
svardhunī lolakallolā nityakṣālita bhūtale || 34 ||
[Analyze grammar]

evaṃvidhe mahākṣetre sarvaduḥkhaughahāriṇi |
pratyakṣaṃ mama yadvṛttaṃ tadbravīmi mahāmate || 35 ||
[Analyze grammar]

yatra kālabhayaṃ nāsti yatra nāstyenaso bhayam |
tatkṣetramahimānaṃ kaḥ samyagvarṇayituṃ kṣamaḥ || 36 ||
[Analyze grammar]

tīrthāni yāni lokesmiñjaṃtūnāmaghahānyaho |
tāni sarvāṇi śuddhyarthaṃ kāśīmāyāṃti nityaśaḥ || 37 ||
[Analyze grammar]

api kāśyāṃ vasedyastu sarvāśī sarvavikrayī |
sa yāṃ gatiṃ labhenmartyo yajñairdānairna sānyataḥ || 38 ||
[Analyze grammar]

rāgabījasamudbhūtaḥ saṃsāraviṭapo mahān |
dīrghasvāpa kuṭhāreṇa cchinnaḥ kāśyāṃ na vardhate || 39 ||
[Analyze grammar]

sarveṣāmūṣarāṇāṃ tu kāśī parama ūṣaraḥ |
vapturbījamidaṃ tasminnuptaṃ naiva prarohati || 40 ||
[Analyze grammar]

smariṣyaṃtīha ye kāśīmavaśyaṃ tepi sādhavaḥ |
tepyaghaugha vinirmuktā yāsyaṃti gatimuttamām || 41 ||
[Analyze grammar]

vibhūtiḥ sarvalokānāṃ satyādīnāṃ subhaṃgurā |
abhaṃgurā vimuktasya sā tu labhyā śivājñayā || 42 ||
[Analyze grammar]

kṛmikīṭapataṃgānāmavimukte tanutyajām |
vibhūtirdṛśyate yā sā kvāsti brahmāṃḍamaṃḍale || 43 ||
[Analyze grammar]

vārāṇasī yadā prāptā kadācitkālaparyayāt |
sa upāyo vidhātavyo yena no niṣkramo bahiḥ || 44 ||
[Analyze grammar]

pūrvato maṇikarṇīśo brahmeśo dakṣiṇe sthitaḥ |
paścime caiva gokarṇo bhārabhūtastathottare || 45 ||
[Analyze grammar]

ityetaduttamaṃ kṣetramavimukte mahāphalam |
maṇikarṇī hrade snātvā dṛṣṭvā viśveśvaraṃvibhum || 46 ||
[Analyze grammar]

kṣetraṃ pradakṣiṇīkṛtya rājasūyaphalaṃ labhet |
tatra śrāddhapradātuśca mucyaṃte prapitāmahāḥ || 47 ||
[Analyze grammar]

avimukta samaṃ kṣetramapi brahmāṃḍagolake |
na vidyate kvacitsatyaṃ satyaṃ sādhakasiddhidam || 48 ||
[Analyze grammar]

rakṣaṃti satataṃ kṣetraṃ yatra pāśāsipāṇayaḥ |
mahāpāriṣadā ugrāḥ krūrebhyo'krūrabuddhayaḥ || 49 ||
[Analyze grammar]

prāgdvāramaṭṭahāsaśca gaṇakoṭiparīvṛtaḥ |
rakṣedaharniśaṃ kṣetraṃ durvṛttebhyo vibhīṣaṇaḥ || 50 ||
[Analyze grammar]

tathaiva bhūtadhātrīśaḥ kṣetradakṣiṇarakṣakaḥ |
gokarṇaḥ paścimadvāraṃ pāti koṭigaṇāvṛtaḥ || 51 ||
[Analyze grammar]

udagdvāraṃ tathā rakṣedghaṃṭākarṇo mahāgaṇaḥ |
aiśaṃkoṇaṃ chāgavaktro bhīṣaṇo vahnidigdalam || 52 ||
[Analyze grammar]

rakṣaḥ kāṣṭhāṃ śaṃkukarṇo dṛmicaṃḍo maruddiśam |
itthaṃ kṣetraṃ sadā pāṃti gaṇā ete'ti bhāsvarāḥ || 853 ||
[Analyze grammar]

kālākṣoraṇa bhadrastu kauleyaḥ kālakaṃpanaḥ |
ete pūrveṇa rakṣaṃti gaṃgāpāre sthitā gaṇāḥ || 54 ||
[Analyze grammar]

vīrabhadro nabhaścaiva kardamāliptavigrahaḥ |
sthūlakarṇo mahābāhurasipāre vyavasthitāḥ || 55 ||
[Analyze grammar]

viśālākṣo mahābhīmaḥ kuṃḍodaramahodarau |
rakṣaṃti paścimadvāraṃ dehalīdeśasaṃsthitāḥ || 56 ||
[Analyze grammar]

naṃdisenaśca paṃcālaḥ kharapādakaraṃṭakaḥ |
ānaṃdogopako babhrū rakṣaṃti varaṇātaṭe || 57 ||
[Analyze grammar]

tasminkṣetre mahāpuṇye liṃgamoṃkārasaṃjñakam |
tatra siddhiṃ parāṃ prāptā dehenānena sādhakāḥ || 58 ||
[Analyze grammar]

kapilaścaiva sāvarṇiḥ śrīkaṃṭhaḥ pigaloṃśumān |
ete pāśupatāḥ siddhāstalliṃgārādhanena hi || 59 ||
[Analyze grammar]

ekadā tasya liṃgasya kṛtvā paṃcāpipūjanam |
nṛtyataḥ sahuḍutkāraṃ tasmiṃlliṃge layaṃ yayuḥ || 60 ||
[Analyze grammar]

anyacca te pravakṣyāmi tatra yadvṛttamadbhutam |
niśāmaya mahābuddhe damana dvijasattama || 61 ||
[Analyze grammar]

ekā bhekī mune tatra caraṃtī liṃga sannidhau |
pradakṣiṇaṃ sadā kuryānnirmālyākṣatabhakṣiṇī || 62 ||
[Analyze grammar]

sā tatra mṛtyuṃ na prāpa śivanirmālyabhakṣaṇāt |
kṣetrādanyatra maraṇaṃ jātaṃ tasyāstadenasaḥ || 63 ||
[Analyze grammar]

varaṃ viṣamapiprāśyaṃ śivasvaṃ naiva bhakṣayet |
viṣamekākinaṃ haṃti thivasvaṃ putrapauvakam || 64 ||
[Analyze grammar]

śivasya paripuṣṭāṃgāḥ sparśanīyā na sādhubhiḥ |
tena karmavipākena tataste rauravaukasaḥ || 65 ||
[Analyze grammar]

kaścitkākaḥ samālokya maṃḍūkīṃ tāmitastataḥ |
poplūyamānāmādāya caṃcvā kṣetrādbahirgataḥ || 66 ||
[Analyze grammar]

varṣābhvī tena sā kṣiptā kākena kṣetrabāhyataḥ |
atha sā kālato bhekī tatraiva kṣetrasattame || 67 ||
[Analyze grammar]

pradakṣiṇīkaraṇato liṃgasyasparśanādapi |
puṇyāpuṇyavatījātā kanyāpuṣpabaṭorgṛhe || 68 ||
[Analyze grammar]

śubhāvayavasaṃsthānā śubhalakṣaṇalakṣitā |
paraṃ gṛdhramukhī jātā nirmālyākṣatabhakṣaṇāt || 69 ||
[Analyze grammar]

samyaggītarahasyajñā nitarāṃ madhurasvarā |
saptasvarāstrayo grāmā mūrcchanāstvaikaviṃśatiḥ || 70 ||
[Analyze grammar]

tānā ekonapaṃcāśa tālā ekottaraṃśatam |
rāgāḥ ṣaḍeva teṣāṃ tu paṃcapaṃcāpi cāṃganāḥ || 71 ||
[Analyze grammar]

ṣaḍviṃśadrāgarāgiṇya iti rāgi mudāvahāḥ |
deśakāla vibhedena paṃcaṣaṣṭistathā parāḥ || 72 ||
[Analyze grammar]

yāvaṃta eva tālāḥ syu rāgāstāvaṃta eva hi |
iti gītopaniṣadā pratyahaṃ sā śubhavratā || 73 ||
[Analyze grammar]

mādhavī madhurālāpā sadoṃkāraṃ samarcayet |
prāpyāpyanarghyatāruṇyaṃ sā tu puṣpabaṭoḥ sutā || 74 ||
[Analyze grammar]

prāgjanmavāsanāyogādoṃkāraṃ bahvamaṃsta vai |
svabhāva caṃcalaṃ cetastasyāstalliṃga sevanāt || 75 ||
[Analyze grammar]

damanasthairyamagamadyogeneva mahātmanaḥ |
na divā bādhayāṃcakre kṣuttṛṇnidrā kṣapā sutām || 76 ||
[Analyze grammar]

ataṃdritamanā āsītsā talliṃga nirīkṣaṇe |
akṣṇornimeṣā yāvaṃtastasyā āsandivāniśam || 77 ||
[Analyze grammar]

tāvatkālastayā sādhvyā mahānvighno'numīyate |
nimeṣāṃtaritaḥ kālo yo yo vyathoṃgato mama |
liṃgānavekṣaṇāttatra prāyaścittaṃ kathaṃ bhaveta || 78 ||
[Analyze grammar]

iti saṃcitayaṃtyeva sevāṃ tatyāja noṃkṛteḥ |
jalābhilāṣiṇī sā tu liṃganāmāmṛtaṃ pibet || 79 ||
[Analyze grammar]

nānya ddidṛkṣiṇī tasyā akṣiṇī śrutige api |
vihāya liṃgamoṃkāraṃ hṛdvihāyaḥ sthitaṃ satām || 80 ||
[Analyze grammar]

tasyāḥ śabdagrahau nānya śabdagrahaṇatatparau |
atīva nipuṇau jātau tatsanmālyakaraukarau || 81 ||
[Analyze grammar]

nānyatra caraṇau tasyāścarataḥ sukhavāṃchayā |
tyaktvoṃkārājirakṣoṇīṃ kṣuṇṇāṃ nirvāṇapadmayā || 82 ||
[Analyze grammar]

oṃkāraṃ praṇavaṃ sāraṃ parabrahmaprakāśakam |
śabdabrahmatrayīrūpaṃ nādabiṃdukalālayam || 83 ||
[Analyze grammar]

sadakṣaraṃ cādirūpaṃ viśvarūpaṃ parāvaram |
varaṃ vareṇyaṃ varadaṃ śāśvataṃ śāṃtamīśvaram || 84 ||
[Analyze grammar]

sarvalokaikajanakaṃ sarvalokaikarakṣakam |
sarvalokaikasaṃhartṛ sarvalokaikavaṃditam || 85 ||
[Analyze grammar]

ādyaṃtarahitaṃ nityaṃ rśivaṃ śaṃkaramavyayam |
ekaguṇatrayātītaṃ bhaktasvāṃtakṛtāspadam || 86 ||
[Analyze grammar]

nirupādhiṃ nirākāraṃ nirvikāraṃ niraṃjanam |
nirmalaṃ nirahaṃkāraṃ niṣprapaṃcaṃ nijodayam || 87 ||
[Analyze grammar]

svātmārāmamanaṃtaṃ ca sarvagaṃ sarvadarśinam |
sarvadaṃ sarvabhoktāraṃ sarvaṃ sarvasukhāspadam || 88 ||
[Analyze grammar]

vāgiṃdriyaṃ tadīyaṃ ca proccarattadaharniśam |
nāmāṃtaraṃ na gṛhṇāti kvacidanyasyakasyacit || 89 ||
[Analyze grammar]

etannāmākṣararasaṃ rasayaṃtī divāniśam |
rasanā naiva jānāti tasyā anyadrasāṃtaram || 90 ||
[Analyze grammar]

saṃmārjanaṃ raṃgamālāḥ prāsādaṃ paritaḥ sadā |
vidadhyānmādhavī tatra tathārcā pātraśodhanam || 91 ||
[Analyze grammar]

tatra pāśupatā ye vai praṇaveśārcane ratāḥ |
tāṃśca śuśrūṣayennityaṃ pitṛbuddhyāti bhaktitaḥ || 92 ||
[Analyze grammar]

vaiśākhasya caturdaśyāmekadā sā tu mādhavī |
rātrau jāgaraṇaṃ kṛtvā divopavasānvitā || 93 ||
[Analyze grammar]

yātrāmilitabhakteṣu prātaryāteṣu sarvataḥ |
saṃmārjanādikaṃ kṛtvā liṃgamabhyarcya harṣataḥ || 94 ||
[Analyze grammar]

gāyaṃtī madhuraṃ gītaṃ nṛtyaṃtī nijalīlayā |
dhyāyaṃtī liṃgamoṃkāraṃ tatra liṃge layaṃ yayau || 95 ||
[Analyze grammar]

anenaiva śarīreṇa pārthivena mahāmatiḥ |
asmadācāryamukhyānāṃ paśyatāṃ ca tapasvinām || 96 ||
[Analyze grammar]

prādurbabhūva yalliṃgājjyotirjaṭilitāṃbaram |
tatra jyotiṣi sā bālā jyotirmayyapi sāpyabhūt || 97 ||
[Analyze grammar]

rādhaśuklacaturdaśyāmadyāpi kṣetravāsinaḥ |
tatra yātrāṃ prakurvaṃti mahotsavapuraḥsarāḥ || 98 ||
[Analyze grammar]

tatra jāgaraṇaṃ kṛtvā caturdaśyāmupoṣitāḥ |
prāpnuvaṃti paraṃ jñānaṃ yatrakutrāpi vai mṛtāḥ || 99 ||
[Analyze grammar]

brahmāṃḍodara madhye tu yāni tīrthāni sarvataḥ |
tāni vaiśākhabhūtāyāmāyāṃtyoṃkṛti darśane || 100 ||
[Analyze grammar]

liṃgāgre śrīmukhī nāmnī guhāsti paramottamā |
pātālasya ca taddvāraṃ tatra siddhā vasaṃti hi || 1 ||
[Analyze grammar]

tiṣṭheyuḥ paṃcarātraṃ ye guhāyāṃ tatra suvratāḥ |
te nāgakanyāḥ paśyaṃti brūyustāśca śubhāśubham || 2 ||
[Analyze grammar]

kaṃdarottaradigbhāge tatra kūpo rasodakaḥ |
āṣaṇmāsaṃ ca tatpītvā pibedbrahmarasāyanam || 3 ||
[Analyze grammar]

tatra nādeśvaraṃ liṃgaṃ dṛṣṭvā nādanidānabhūḥ |
sarvanādātmakaṃ viśvaṃ tacchravo gocarī bhavet || 4 ||
[Analyze grammar]

tatra matsyodarīṃ snātvā svardhunīṃ varuṇāplutām |
kṛtakṛtyo bhavejjaṃturnaiva śocati kutracit || 5 ||
[Analyze grammar]

asaṃkhyātā gatāḥ siddhimoṃkāreśvarasevakāḥ |
pārthivenaiva dehena divyabhūtena tatkṣaṇāt || 6 ||
[Analyze grammar]

avimuktaṃ paraṃ kṣetraṃ brahmāṃḍādapi sarvataḥ |
tatopi para oṃkāra ukto matsyodarī taṭe || 7 ||
[Analyze grammar]

praṇaveśoṃ'ga yaiḥ kāśyāṃ na nato nāpi cārcitaḥ |
kimarthaṃ te samutpannā mātṛtāruṇyahāriṇaḥ || 8 ||
[Analyze grammar]

yadā prabhṛti viśveśo maṃdarādāgato'bhavat |
tasminnānaṃda gahane tadāprabhṛti sattama || 9 ||
[Analyze grammar]

sarvāṇyāyatanānyāśu sābdhīni sa girīṇyapi |
sa nadīni sa tīrthāni sa dvīpāni yayustataḥ || 110 ||
[Analyze grammar]

idānīṃ mama bhāgyena smāritohaṃ tvayā mune |
ahamapyāgamiṣyāmi yāmaḥ kāśīṃ śanaiḥ śanaiḥ || 11 ||
[Analyze grammar]

etepi mama śiṣyā ye mahāpāśupatavratāḥ |
kāśīṃ yiyāsavastepi yataḥ sarve mumukṣavaḥ || 12 ||
[Analyze grammar]

api vārdhakamāsādya yaiḥ kāśī naiva śīlitā |
mānuṣe durlabhe naṣṭe kutasteṣāṃ mahāsukham || 13 ||
[Analyze grammar]

yāvanneṃdriya vaikalyaṃ yāvannaivāyuṣaḥ kṣayaḥ |
tāvatsevyaṃ prayatnena śaṃbhorānaṃdakānanam || 14 ||
[Analyze grammar]

ya ānaṃdavanaṃ śaṃbhoḥ śiśriyuḥ śrīniketanam |
acalāśrīrna muṃcettānmahāsaukhyaikaśevadhīn || 15 ||
[Analyze grammar]

ityākhyāya kathāṃ ramyāṃ gargaḥ pāśupatottamaḥ |
bhāradvājena sahitaḥ prāpa vārāṇasīṃ purīm || 16 ||
[Analyze grammar]

damanopi hi dharmātmā gargācāryeṇa saṃyutaḥ |
ārādhya śrīmadoṃkāraṃ tasmiṃlliṃge layaṃ gataḥ || 17 ||
[Analyze grammar]

skaṃda uvāca |
ilvalāre paraṃ sthānamoṃkāramavimuktake |
tatra siddhiparāṃ jagmuḥ sādhakā bahuśo mune || 18 ||
[Analyze grammar]

kalau kaluṣacittānāṃ puro nākhyeyameva hi |
praṇaveśvaramāhātmyaṃ nāstikānāṃ viśeṣataḥ || 19 ||
[Analyze grammar]

ye niṃdaṃti mahādevaṃ kṣetraṃ niṃdaṃti ye'dhiyaḥ |
purāṇaṃ ye ca niṃdaṃti te saṃbhāṣyā na kutracit || 120 ||
[Analyze grammar]

oṃkārasadṛśaṃ liṃgaṃ na kvacijjagatītale |
iti gauryai samākhyātaṃ devadevena niścitam || 121 ||
[Analyze grammar]

imamadhyāyamākarṇya narastadgatamānasaḥ |
vimuktaḥ sarvapāpebhyaḥ śivalokamavāpnuyāt || 122 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthekāśīkhaṃḍa uttarārdha oṃkāramāhātmyaṃ nāma catuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: