Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
pārvatīhṛdayānaṃda skaṃda sarvajñanaṃdana |
kāḥ kāstu śaktayastā vai tāsāṃ nāmāni me vada || 1 ||
[Analyze grammar]

skaṃda uvāca |
tāsāṃ paramaśaktīnāmumāvayavasaṃbhuvām |
ākhyāmyākhyāṃ śṛṇu mune kuṃbhasaṃbhava tattvataḥ || 2 ||
[Analyze grammar]

trailokyavijayā tārā kṣamā trailokyasuṃdarī |
tripurā trijaganmātā bhīmā tripurabhairavī || 3 ||
[Analyze grammar]

kāmākhyā kamalākṣī ca dhṛtistripuratāpanī |
jayā jayaṃtī vijayā jaleśī cāparājitā || 4 ||
[Analyze grammar]

śaṃkhinī gajavaktrā ca mahiṣaghnī raṇapriyā |
śubhānaṃdā koṭarākṣī vidyujjihvā śivāravā || 5 ||
[Analyze grammar]

trinetrā ca trivaktrā ca tripadā sarvamaṃgalā |
huṃkārahetistāleśī sarpāsyā sarvasuṃdarī || 6 ||
[Analyze grammar]

siddhirbuddhiḥ svadhā svāhā mahānidrā śarāśanā |
pāśapāṇiḥ kharamukhī vajratārā ṣaḍānanā || 7 ||
[Analyze grammar]

mayūravadanā kākī śukī bhāsī garutmatī |
padmāvatī padmakeśī padmāsyā padmavāsinī || 8 ||
[Analyze grammar]

akṣarā tryakṣarā taṃtuḥ praṇaveśī svarātmikā |
trivargā garvarahitā ajapā japahāriṇī || 9 ||
[Analyze grammar]

japasiddhistapaḥsiddhiryogasiddhiḥ parāmṛtā |
maitrīkṛnmitranetrā ca rakṣoghnī daityatāpanī || 10 ||
[Analyze grammar]

staṃbhanī mohanīmāyā bahumāyā balotkaṭā |
uccāṭanī maholkāsyā danujeṃdrakṣayaṃkarī || 11 ||
[Analyze grammar]

kṣemakarī siddhikarī chinnamastā śubhānanā |
śākaṃbharī mokṣalakṣmīstrivargaphaladāyinī || 12 ||
[Analyze grammar]

vārtālī jaṃbhalī klinnā aśvārūḍhā sureśvarī |
jvālāmukhī prabhṛtayo navakoṭyau mahābalāḥ || 13 ||
[Analyze grammar]

balāni balināṃ tābhirdānavānāṃ svalīlayā |
saṃkṣiptā nijagaṃtīva pralayānalahetebhiḥ || 14 ||
[Analyze grammar]

tāvatsa durgo daityeṃdraḥ payodāṃtarato balī |
cakāra karakāvṛṣṭiṃ vātyā vegavatīṃ bahu || 15 ||
[Analyze grammar]

tato bhagavatī devī śoṣaṇāstra prayogataḥ |
vṛṣṭiṃ nivārayāmāsa savarṣopalamayī kṣaṇāt || 16 ||
[Analyze grammar]

yoṣinmanorathavatī ṣaṃḍhaṃ prāpya yathā'phalā |
sā daityakarakāvṛṣṭirdevīṃ prāpya tathābhavat || 17 ||
[Analyze grammar]

atha daiteyarājena bāhusaṃkarṣakopataḥ |
utpāṭya śailaśikharaṃ parikṣiptaṃ nabhoṃgaṇāt || 18 ||
[Analyze grammar]

adreḥ śṛṃgaṃ suvistīrṇamāpatatparivīkṣya sā |
śatakoṭiprahāreṇa koṭiśaḥ sakalaṃ vyadhāt || 19 ||
[Analyze grammar]

āṃdolya maulimasakṛtkuṃḍalābhyāṃ virājitam |
gajībhūyāśu dudrāva tāṃ devīṃ samare'suraḥ || 20 ||
[Analyze grammar]

śailākāraṃ tamāyāṃtaṃ dṛṣṭvā bhagavatī gajam |
baddhvā pāśena javataḥ khaṅgena karamacchinat || 21 ||
[Analyze grammar]

tatotyaṃtaṃ sa cītkṛtya devyākṛttakaraḥkarī |
akiṃcitkaratāṃ prāpya māhiṣaṃ vapurādade || 22 ||
[Analyze grammar]

acalāṃ sacalāṃ sarvāṃ sa cakre suraghātataḥ |
śiloccayāṃśca bahuśaḥ śṛṃgābhyāṃ sokṣipadbalī || 23 ||
[Analyze grammar]

niḥśvāsavātanihatāḥ petururvyāṃ mahādrumāḥ |
udvelitāḥ samabhavansaptāpi jalarāśayaḥ || 54 ||
[Analyze grammar]

mahāmahiṣarūpeṇa tena trailokyamaṃḍapaḥ |
āṃdolitoti balinā yugāṃte vātyayā yathā || 25 ||
[Analyze grammar]

brahmāṃḍamapyakāṃḍena tadbhayena samākulam |
dṛṣṭvā bhagavatī kruddhā triśūlena jaghāna tam || 26 ||
[Analyze grammar]

triśūlaghātavibhrāṃtaḥ patitvā punarutthitaḥ |
taṃ tyaktvā māhiṣaṃ veṣamabhūdbāhusahasrabhṛt || 27 ||
[Analyze grammar]

sa durgo nitarāṃ durgo vibabhau samarājire |
āyudhānāṃ sahasrāṇi bibhratkālāṃtakopamaḥ || 28 ||
[Analyze grammar]

atha tūrṇaṃ sa daityeṃdrastāṃ devīṃ raṇakovidām |
mahābalaḥ pragṛhyāśu nītavānāngaganāṃgaṇam || 29 ||
[Analyze grammar]

tato nabhoṃgaṇāddūrātkṣiptvā sa jagadaṃbikām |
kṣaṇātkalaṃbajālena cchādayāmāsa vegavān || 30 ||
[Analyze grammar]

athāṃtarikṣagā devī tasya mārgaṇamadhyagā |
vidyunmāleva vibabhau mahābhrapaṭalīdhṛtā || 31 ||
[Analyze grammar]

taṃ vidhūya śaratrātaṃ nijeṣu nikarairalam |
maheṣuṇātha vivyādha sā taṃ daityajaneśvaram || 32 ||
[Analyze grammar]

hṛdi viddhastayā devyā sa ca tena maheṣuṇā |
vyāghūrṇamānanayanaḥ kṣitimāpāti vihvalaḥ || 33 ||
[Analyze grammar]

mahārudhiradhārābhiḥ sravaṃtīṃ ca pravartayan |
tasminnipatite durge mahādurgaparākrame || 34 ||
[Analyze grammar]

devaduṃdubhayo neduḥ prahṛṣṭāni jagaṃti ca |
sūryācaṃdramasau sāgnī tejo nijamavāpatuḥ || 35 ||
[Analyze grammar]

puṣpavṛṣṭiṃ prakurvaṃtaḥ prāptā devā maharṣibhiḥ |
tuṣṭuvuśca mahādevīṃ mahāstutibhirādarāt || 36 ||
[Analyze grammar]

devā ūcuḥ |
namo devi jagaddhātri jagatrayamahāraṇe |
maheśvara mahāśakte daityadrumakuṭhārake || 37 ||
[Analyze grammar]

trailokyavyāpini śive śaṃkhacakragadādhari |
svaśārṅgavyagrahastāgre namo viṣṇusvarūpiṇi || 38 ||
[Analyze grammar]

haṃsayāne namastubhyaṃ sarvasṛṣṭividhāyini |
prācāṃ vācāṃ janmabhūme caturānanarūpiṇi || 39 ||
[Analyze grammar]

tvamaiṃdrī tvaṃ ca kauberī vāyavī tvaṃ tvamaṃbupā |
tvaṃ yāmī nairṛtī tvaṃ ca tvamaiśī tvaṃ ca pāvakī || 40 ||
[Analyze grammar]

śaśāṃkakaumudī tvaṃ ca saurī śaktistvameva ca |
sarvadevamayī śaktistvameva parameśvarī || 41 ||
[Analyze grammar]

tvaṃ gaurī tvaṃ ca sāvitrī tvaṃ gāyatrī sarasvatī |
prakṛtistvaṃ matistvaṃ ca tvamahaṃkṛtirūpiṇī || 42 ||
[Analyze grammar]

cetaḥ svarūpiṇī tvaṃ vai tvaṃ sarveṃdriyarūpiṇī |
paṃcatanmātrarūpā tvaṃ mahābhūtātmikeṃbike || 43 ||
[Analyze grammar]

śabdādi rūpiṇī tvaṃ vai karaṇānugrahā tvamu |
brahmāṃḍakartrī tvaṃ devi brahmāṃḍāṃtastvameva hi || 44 ||
[Analyze grammar]

tvaṃ parāsi mahādevi tvaṃ ca devi parāparā |
parāparāṇāṃ paramā paramātmasvarūpiṇī || 45 ||
[Analyze grammar]

sarvarūpā tvamīśāni tvamarūpāsi sarvage |
tvaṃ cicchaktirmahāmāye tvaṃ svāhā tvaṃ svadhāmṛte || 46 ||
[Analyze grammar]

vaṣaḍvauṣaṭsvarūpāsi tvameva praṇavātmikā |
sarvamaṃtramayī tvaṃ vai brahmādyāstvatsamudbhavāḥ || 47 ||
[Analyze grammar]

caturvargātmikā tvaṃ vai caturvargaphalodaye |
tvattaḥ sarvamidaṃ viśvaṃ tvayi sarvaṃ jagannidhe || 48 ||
[Analyze grammar]

yaddṛśyaṃ yadadṛśyaṃ ca sthūlasūkṣmasvarūpataḥ |
tatra tvaṃ śaktirūpeṇa kiṃcinna tvadṛte kvacit || 49 ||
[Analyze grammar]

mātastvayādya vinihatya mahāsureṃdraṃ durgaṃ nisargavibudhārpitadaityasainyam |
trātāḥ sma devi satataṃ namatāṃ śaraṇye tvatto'paraḥ ka iha yaṃ śaraṇaṃ vrajāmaḥ || 50 ||
[Analyze grammar]

loke ta eva dhanadhānyasamṛddhibhājaste putrapautrasukalatra sumitravaṃtaḥ |
teṣāṃ yaśaḥ prasaracaṃdrakarāvadātaṃ viśvaṃ bhavedbhavasi yeṣu sudṛktvamīśe || 51 ||
[Analyze grammar]

tvadbhakticetasi janena vipattileśaḥ kleśaḥ kva vānubhavatī natikṛtsu puṃsu |
tvannāmasaṃsṛtijuṣāṃ sakalāyuṣāṃ kva bhūyaḥ punarjaniriha tripurāripatni || 52 ||
[Analyze grammar]

citraṃ yadatra samare sa hi durgadaityastvaddṛṣṭipātamadhigamya sudhānidhānam |
mṛtyorvaśatvamagamadviditaṃ bhavāni duṣṭopi te dṛśigataḥ kugatiṃ na yāti || 53 ||
[Analyze grammar]

tvacchastravahniśalabhatvamitā apīha daityāḥ pataṃgarucimāpya divaṃ vrajaṃti |
saṃtaḥ khaleṣvapi na duṣṭadhiyo yataḥ syuḥ sādhuṣviva praṇayinaḥ svapathaṃ diśaṃti || 54 ||
[Analyze grammar]

prācyāṃ mṛḍāni paripāhi sadā natānno yāmyāmava pratipadaṃ vipado bhavāni |
pratyagdiśi tripuratāpana patni rakṣa tvaṃ pāhyudīci nijabhaktajanānmaheśi || 55 ||
[Analyze grammar]

brahmāṇi rakṣa satataṃ natamaulideśaṃ tvaṃ vaiṣṇavi pratikulaṃ paripālayādhaḥ |
rudrāgni nairṛti sadāgati dikṣu pāṃtu mṛtyuṃjayā trinayanā tripurā triśaktyaḥ || 56 ||
[Analyze grammar]

pātu triśūlamamale tava maulijānno bhālasthalaṃ śaśikalā mṛdumābhruvau ca |
netre trilocanavadhūrgirijā ca nāsāmoṣṭhaṃ jayā ca vijayātvadharapradeśam || 57 ||
[Analyze grammar]

śrotradvayaṃ śrutiravā daśanāvaliṃ śrīścaṃḍī kapolayugalaṃ rasanāṃ ca vāṇī |
pāyātsadaiva cibukaṃ jayamaṃgalā naḥ kātyāyanī vadanamaṃḍalameva sarvam || 58 ||
[Analyze grammar]

kaṃṭhapradeśamavatādiha nīlakaṃṭhī bhūdāraśaktiraniśaṃ ca kṛkāṭikāyām |
kaurmyaṃ sadeśamaniśaṃ bhujadaṃḍamaiṃdrī padmā ca pāṇiphalakaṃ natikāriṇāṃ naḥ || 59 ||
[Analyze grammar]

hastāṃgulīḥ kamalajā virajānakhāṃśca kakṣāṃtaraṃ taraṇimaṃḍalagā tamoghnī |
vakṣaḥsthalaṃ sthalacarī hṛdayaṃ dharitrī kuśidvayaṃ tvavatu naḥ kṣaṇadācaraghnī || 60 ||
[Analyze grammar]

avyātsadā daradarīṃ jagadīśvarī no nābhiṃ nabhogatirajātvatha pṛṣṭhadeśam |
pāyātkaṭiṃ ca vikaṭā paramāsphicau no guhyaṃ guhāraṇirapānamapāya haṃtrī || 61 ||
[Analyze grammar]

ūrudvayaṃ ca vipulā lalitā ca jānū jaṃghe javā'vatu kaṭhoratarātra gulphau |
pādau rasātalacarāṃgulideśamugrā cāṃdrī nakhāntpadatalaṃ talavāsinī ca || 62 ||
[Analyze grammar]

gṛhaṃ rakṣatu no lakṣmīḥ kṣetraṃ kṣemakarī sadā |
pātu putrānpriyakarī pāyādāyuḥ sanātanī || 63 ||
[Analyze grammar]

yaśaḥ pātu mahādevī dharmaṃ pātu dhanurdharī |
kuladevī kulaṃ pātu sadgatiṃ sadgatipradā || 64 ||
[Analyze grammar]

raṇe rājakule dyūte saṃgrāme śatrusaṃkaṭe |
gṛhe vane jalādau ca śarvāṇī sarvato'vatu || 65 ||
[Analyze grammar]

iti stutvā jagaddhātrīṃ praṇemuśca punaḥpunaḥ |
sarve savāsavā devāḥ sarṣigaṃdharvacāraṇāḥ || 66 ||
[Analyze grammar]

tatastuṣṭā jaganmātā tānāha surasattamān |
svādhikārānsurāḥ sarve śāsatu prāgyathāyathā || 67 ||
[Analyze grammar]

tuṣṭāhamanayā stutyā nitarāṃ tu yathārthayā |
varamanyaṃ pradāsyāmi tacchṛṇudhvaṃ surottamāḥ || 68 ||
[Analyze grammar]

durgovāca |
yaḥ stoṣyati tu māṃ bhaktyā naraḥ stutyānayā śuciḥ |
tasyāhaṃ nāśayiṣyāmi vipadaṃ ca pade pade || 69 ||
[Analyze grammar]

etatstotrasya kavacaṃ paridhāsyati yo naraḥ |
tasya kvacidbhayaṃ nāsti vajrapaṃjaragasya hi || 70 ||
[Analyze grammar]

adyaprabhṛti me nāma durgeti khyātimeṣyati |
durgadaityasya samare pātanādati durgamāt || 71 ||
[Analyze grammar]

ye māṃ durgāṃ śaraṇagā na teṣāṃ durgatiḥ kvacit |
durgāstutiriyaṃ puṇyā vajrapaṃjarasaṃjñikā || 72 ||
[Analyze grammar]

anayā kavacaṃ kṛtvā mā bibhetu yamādapi |
bhūtapretapiśācāśca śākinīḍākinī gaṇāḥ || 73 ||
[Analyze grammar]

jhoṭiṃgā rākṣasāḥ krūrā viṣa sarpāgni dasyavaḥ |
vetālāścāpi kaṃkāla grahā bālagrahā api || 74 ||
[Analyze grammar]

vātapittādi janitāstathā ca viṣamajvarāḥ |
dūrādeva palāyaṃte śrutvā stutimimāṃ śubhām || 75 ||
[Analyze grammar]

vajrapaṃjara nāmaitatstotraṃ durgāpraśaṃsanam |
etatstotrakṛtatrāṇe vajrādapi bhayaṃ nahi || 76 ||
[Analyze grammar]

aṣṭajaptena cānena yobhimaṃtrya jalaṃ pibet |
tasyodaragatāpīḍā kvāpi no saṃbhaviṣyati || 77 ||
[Analyze grammar]

garbhapīḍā tu no jātu bhaviṣyatyabhimaṃtraṇāt |
bālānāṃ paramā śāṃtiretatstotrāṃbupānataḥ || 78 ||
[Analyze grammar]

yatra sānnidhyametasya stavasyeha bhaviṣyati |
etāstu śaktayaḥ sarvā sarvatra sahitā mayā || 79 ||
[Analyze grammar]

rakṣāṃ parikariṣyaṃti madbhaktānāṃ mamājñayā |
iti dattvā varāndevī devebhyo tarhi tā tadā || 80 ||
[Analyze grammar]

tepi svargaukasaḥ sarve svaṃsvaṃ svargaṃ yayurmudā |
skaṃda uvāca |
itthaṃ durgābhavannāma tayā devyā mahāmune |
kāśyāṃ sevyā yathā sā ca tacchṛṇuṣva vadāmi te || 81 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ bhaumavāre viśeṣataḥ |
saṃpūjyā satataṃ kāśyāṃ durgā durgatināśinī || 82 ||
[Analyze grammar]

navarātraṃ prayatnena pratyahaṃ sā samarcitā |
nāśayiṣyati vighnaughānsumatiṃ ca pradāsyati || 83 ||
[Analyze grammar]

mahāpūjopahāraiśca mahābalinivedanaiḥ |
dāsyatyabhīṣṭadā siddhiṃ durgā kāśyāṃ na saṃśayaḥ || 84 ||
[Analyze grammar]

pratisaṃvatsaraṃ tasyāḥ kāryā yātrā prayatnataḥ |
śāradaṃ navarātraṃ ca sakuṭuṃbaiḥ śubhārthibhiḥ || 85 ||
[Analyze grammar]

yo na sāṃvatsarīṃ yātrāṃ durgāyāḥ kurute kudhīḥ |
kāśyāṃ vighna sahasrāṇi tasya syuśca padepade || 86 ||
[Analyze grammar]

durgākuṃḍe naraḥ snātvā sarvadurgārtihāriṇīm |
durgāṃ saṃpūjya vidhivannavajanmāghamutsṛjet || 87 ||
[Analyze grammar]

sā durgāśaktibhiḥ sārdhaṃ kāśīṃ rakṣati sarvataḥ |
tāḥ prayatnena saṃpūjyā kālarātrimukhā naraiḥ || 88 ||
[Analyze grammar]

rakṣaṃti kṣetrametadvai tathānyā navaśaktayaḥ |
upasargasahasrebhyastā vaidigdevatākramāt || 89 ||
[Analyze grammar]

śatanetrā sahasrāsyā tathāyutabhujāparā |
aśvārūḍhā gajāsyā ca tvaritā śavavāhinī || 90 ||
[Analyze grammar]

viśvā saubhāgyagaurī ca sṛṣṭāḥ prācyādimadhyataḥ |
etā yatnena saṃpūjyāḥ kṣetrarakṣaṇadevatāḥ || 91 ||
[Analyze grammar]

tathaiva bhairavāścāṣṭau dikṣvaṣṭāsu pratiṣṭhitāḥ |
rakṣaṃti satataṃ kāśīṃ nirvāṇaśrīniketanam || 92 ||
[Analyze grammar]

ruruścaṃḍositāṃgaśca kapālī krodhanastathā |
unmattabhairavastadvatkramātsaṃhārabhīṣaṇau || 93 ||
[Analyze grammar]

catuḥṣaṣṭistu vetālā mahābhīṣaṇamūrtayaḥ |
ruṃḍamuṃḍasrajaḥ sarve kartrīkharparapāṇayaḥ || 94 ||
[Analyze grammar]

śvavāhanā raktamukhā mahādaṃṣṭrā mahābhujāḥ |
nagnā vimuktakeśāśca pramattā rudhirāsavaiḥ || 95 ||
[Analyze grammar]

nānārūpadharāḥ sarve nānāśastrāstra pāṇayaḥ |
tadākāraiśca tadbhṛtyaiḥ koṭiśaḥ parivāritāḥ || 96 ||
[Analyze grammar]

vidyujjihvo lalajjihvaḥ krūrāsyaḥ krūralocanaḥ |
ugro vikaṭadaṃṣṭraśca vakrāsyo vakranāsikaḥ || 97 ||
[Analyze grammar]

jaṃbhako jṛṃbhaṇamukho jvālānetro vṛkodaraḥ |
gartanetro mahānetrastucchanetroṃ'tramaṇḍanaḥ || 98 ||
[Analyze grammar]

jvalatkeśaḥ kaṃbuśirāḥ kharvagrīvo mahāhanuḥ |
mahānāso laṃbakarṇaḥ karṇaprāvaraṇonasaḥ || 99 ||
[Analyze grammar]

ityādayo mune kṣetraṃ durvṛttarudhirapriyāḥ |
trāsayaṃto durācārānrakṣaṃti paritaḥ sadā || 100 ||
[Analyze grammar]

trailokyavijayādyāśca jvālāmukhyaṃtagāśca yāḥ |
śaktayo'tra mayā khyātā mune kalaśasaṃbhava || 1 ||
[Analyze grammar]

tāḥ kāśīṃ parirakṣaṃti caturdikṣūdyatāyudhāḥ |
tāḥ samarcyāḥ prayatnena mahāvighna praśāṃtaye || 2 ||
[Analyze grammar]

bhairavā rurumukhyāśca mahābhayanivārakāḥ |
saṃpūjyāḥ sarvadā kāśyāṃ sarvasaṃpattihetavaḥ || 3 ||
[Analyze grammar]

vidyujjihvaprabhṛtayo vetālā ugrarūpiṇaḥ |
atyugrānapi vighnaughānhariṣyaṃtyarcitā iha || 4 ||
[Analyze grammar]

tathā bhūtāvalī cātra nānābhīṣaṇarūpiṇī |
udāyudhā'vati purīṃ śatakoṭimitā mune || 5 ||
[Analyze grammar]

nirvāṇalakṣmīkṣetrasya pālayitrī padepade |
etā vai devatāḥ pūjyāḥ kāśyāṃ nirvāṇakāṃkṣibhiḥ || 6 ||
[Analyze grammar]

śrutvādhyāyamimaṃ puṇyaṃ naro durgajayābhidham |
nānāśaktisamāyuktaṃ durgamāśu tariṣyati || 7 ||
[Analyze grammar]

ya ete bhairavāḥ proktā ye vetālā udāhṛtāḥ |
teṣāṃ nāmāni cākarṇya naro viprairna dūyate || 8 ||
[Analyze grammar]

adṛṣṭā api te bhūtā etadākhyānapāṭhakam |
rakṣiṣyaṃti prayatnena saha śrotṛjanena ca || 9 ||
[Analyze grammar]

tasmātsarvaprayatnena kāśībhaktiparairnaraiḥ |
śrotavyamidamākhyānaṃ mahāvighnanivāraṇam || 110 ||
[Analyze grammar]

gṛhepi yasya likhitametatsthāsyati pūjitam |
tasyāpadāṃ sahasrāṇi nāśayiṣyaṃti devatāḥ || 11 ||
[Analyze grammar]

kāśyāṃ yasyāsti vai prema tena kṛtvā'daraṃ gurum |
śrotavyamidamākhyānaṃ vajrapaṃjarasannibham || 112 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe durgāvijayo nāma dvisaptatitamo'dhyāyaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: