Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastiruvāca |
kathaṃ nikaṭataḥ kālo jñāyate haranaṃdana |
tāni cihnāni katicidbrūhi me paripṛcchataḥ || 1 ||
[Analyze grammar]

kumāra uvāca |
vadāmi kālacihnāni jāyaṃte yāni dehinām |
mṛtyau nikaṭamāpanne mune tāni niśāmaya || 2 ||
[Analyze grammar]

yāmyanāsāpuṭe yasya vāyurvāti divāniśam |
akhaṃḍameva tasyāyuḥ kṣayatyabdatrayeṇa hi || 3 ||
[Analyze grammar]

ahorātraṃ tryahorātraṃ ravirvahati saṃtatam |
abdamekaṃ ca tasyeha jīvanāvadhirucyate || 4 ||
[Analyze grammar]

vahennāsāpuṭayuge daśāhāni niraṃtaram |
vātaścetsaha saṃkrāṃtistayā jīveddinatrayam || 5 ||
[Analyze grammar]

nāsāvartma dvayaṃ hitvā mātariśvā mukhādvahet |
śaṃseddinadvayādarvākprayāṇaṃ tasya cādhvani || 6 ||
[Analyze grammar]

akasmādevayatkāle mṛtyuḥ sannihito bhavet |
ciṃtanīyaḥ prayatnena sa kālo mṛtyubhīruṇā || 7 ||
[Analyze grammar]

sūrye saptamarāśisthe janmarkṣasthe niśākare |
pauṣṇaḥ sa kālo draṣṭavyo yadā yāmye ravirvahet || 8 ||
[Analyze grammar]

akasmādvīkṣate yastu puruṣaṃ kṛṣṇapiṃgalam |
tasminneva kṣaṇe'rūpaṃ sa jīvedvatsaradvayam || 9 ||
[Analyze grammar]

yasya bījaṃ malaṃ mūtraṃ kṣutaṃ mūtraṃ malaṃ tu vā |
ihaikadā patedyasya abdaṃ tasyāyuriṣyate || 10 ||
[Analyze grammar]

iṃdranīlanibhaṃ vyomni nāgavṛṃdaṃ ya īkṣate |
itastataḥ prasṛmaraṃ ṣaṇmāsaṃ na sa jīvati || 1 ||
[Analyze grammar]

vyabhrehni vāripūrṇāsyaḥ pṛṣṭhīkṛtya divākaram |
phūtkṛtyāśviṃdracāpaṃ na paśyetṣaṇmāsajīvitaḥ || 12 ||
[Analyze grammar]

aruṃdhatīṃ dhruvaṃ caiva viṣṇostrīṇipadāni ca |
āsannamṛtyurnopaśyeccaturthaṃ mātṛmaṃḍalam || 13 ||
[Analyze grammar]

aruṃdhatī bhavejjihvā dhruvo nāsāgramucyate |
viṣṇoḥ padāni bhrūmadhye netrayormātṛmaṃḍalam || 14 ||
[Analyze grammar]

vetti nīlādivarṇasya kaṭamlādirasasyahi |
akasmādanyathābhāvaṃ ṣaṇmāsena sa mṛtyubhāk || 15 ||
[Analyze grammar]

ṣaṇmāsamṛtyormartyasya kaṃṭhoṣṭharasanā radāḥ |
śuṣyaṃti satataṃ tadvadvicchāyāstālupaṃcamāḥ || 16 ||
[Analyze grammar]

retaḥ karajanetrāṃtā nīlimānaṃ bhajaṃti cet |
tarhi kīnāśanagarīṃ ṣaṣṭhemāsi vrajennaraḥ || 17 ||
[Analyze grammar]

saṃpravṛtte nidhuvane madhyeṃte kṣauti cennaraḥ |
niścitaṃ paṃcame māsi dharmarājātithirbhavet || 16 ||
[Analyze grammar]

drutamāruhyaśaraṭhastrivarṇo yasya mastake |
prayāti yāti tasyāyuḥ ṣaṇmāsena parikṣayam || 19 ||
[Analyze grammar]

susnātasyāpi yasyāśu hṛdayaṃ pariśuṣyati |
caraṇau ca karau vāpi trimāsaṃ tasya jīvitam || 20 ||
[Analyze grammar]

pratibiṃbaṃ bhavedyasya padakhaṃḍapadākṛti |
pāṃsau vā kardame vāpi paṃcamāsānsa jīvati || 21 ||
[Analyze grammar]

chāyā prakaṃpate yasya dehabaṃdhepi niścale |
kṛtāṃtadūtā badhnaṃti caturthe māsi taṃ naram || 22 ||
[Analyze grammar]

nijasya pratibiṃbasya nīrājyamukurādiṣu |
uttamāṃgaṃ na yaḥ paśyetsamāsena vinaśyati || 23 ||
[Analyze grammar]

matirbhraśyetskhaledvāṇī dhanuraidraṃ nirakṣitai |
rātrau caṃdradvayaṃ cāpi divā dvau ca divākarau || 24 ||
[Analyze grammar]

divā ca tārakācakraṃ rātrau vyomavitārakam |
yugapacca caturdikṣu śākraṃ kodaṃḍamaṃḍalam || 25 ||
[Analyze grammar]

bhūruhe bhūdharāgre ca gaṃdharvanagarālayam |
divāpiśāca nṛtyaṃ ca ete paṃcatvahetavaḥ || 26 ||
[Analyze grammar]

sarveṣveteṣu cihneṣu yadyekamapi vīkṣate |
tadā māsāvadhiṃ mṛtyuḥ pratīkṣeta na cādhikam || 27 ||
[Analyze grammar]

karāvaruddha śravaṇaḥ śṛṇoti na yadā dhvanim |
sthūlaḥ kṛśaḥ kṛśasthūlastadāmāsānnivartate || 28 ||
[Analyze grammar]

yaḥ paśyedātmanaśchāyāṃ dakṣiṇāśā samāśritām |
dināni paṃca jīvitvā paṃcatvamupayāti saḥ || 29 ||
[Analyze grammar]

prohyate bhakṣyate vāpi piśācāsuravāyasaiḥ |
bhūtaiḥ pretaiḥ śvabhirgṛdhrairgomāyukharasūkaraiḥ || 30 ||
[Analyze grammar]

rāsabhaiḥ karabhaiḥ kīśaiḥ śvenairaśvatarairbakaiḥ |
svapne sa jīvitaṃ tyaktvā varṣāṃte yamamīkṣate || 31 ||
[Analyze grammar]

gaṃdhapuṣpāṃśukaiḥ śoṇaiḥ svāṃ tanuṃ bhūṣitāṃ naraḥ |
yaḥ paśyetsvapnasamaye so'ṣṭau māsānanityaho || 32 ||
[Analyze grammar]

pāṃsurāśi ca valmīkaṃ yūpadaṃḍamathāpi vā |
yodhirohati vai svapne sa ṣaṣṭhe māsi naśyati || 33 ||
[Analyze grammar]

rāsabhārūḍhamātmānaṃ tailābhyaktaṃ ca muṃḍitam |
nīyamānaṃ yamāśāṃ yaḥ svapne paśyetsvapūrvajān || 34 ||
[Analyze grammar]

svamaulau svatanau vāpi yaḥ paśyetsvapnago naraḥ |
tṛṇāni śuṣkakāṣṭhāni ṣaṣṭhe māsi na tiṣṭhati || 35 ||
[Analyze grammar]

lohadaṃḍadharaṃ kṛṣṇaṃ puruṣaṃ kṛṣṇavāsasam |
svayaṃ yogre sthitaṃ paśyetsa trīnmāsānna laṃghayet || 36 ||
[Analyze grammar]

kālī kumārī yaṃ svapne badnīyādbāhu pāśakaiḥ |
sa māsena samīkṣeta nagarīṃśamanoṣitām || 37 ||
[Analyze grammar]

naro yo vānarārūḍho yāyātprācīdiśaṃ svapan |
dinaiḥ sa paṃcabhireva paśyetsaṃyaminīṃ purīm || 38 ||
[Analyze grammar]

kṛpaṇopi vadānyaḥ syādvadānyaḥ kṛpaṇo yadi |
prakṛtervikṛtiścetsyāttadā paṃcatvamṛcchati || 39 ||
[Analyze grammar]

etāni kālacihnāni saṃtyanyāni bahūnyapi |
jñātvābhyasennaro yogamathavākāśikāṃ śrayet || 40 ||
[Analyze grammar]

na kālavaṃcanopāyaṃ munenyamavayāmyaham |
vinā mṛtyujayaṃ kāśīnāthaṃ garbhāvarodhakam || 41 ||
[Analyze grammar]

tāvadgarjaṃti pāpāni tāvadgarjedyamo nṛpaḥ |
yāvadviśveśaśaraṇaṃ naro na nirato vrajet || 42 ||
[Analyze grammar]

prāptaviśveśvarāvāsaḥ pītottaravahāpayāḥ |
spṛṣṭa viśveśasalliṃgaḥ kaśca yāti na vaṃdyatām || 43 ||
[Analyze grammar]

kariṣyetkupitaḥkālaḥ kiṃkāśīvāsināṃ nṛṇām |
kāle śivaḥ svayaṃ karṇe yatra maṃtropadeśakaḥ || 44 ||
[Analyze grammar]

yathā prayāti śiśutā kaumāraṃ ca yathā gatam |
satvaraṃ gatvaraṃ tadvadyauvanaṃ cāpi vārdhakama || 45 ||
[Analyze grammar]

yāvannahi jarākrāṃtiryāvanneṃdriyavaiklavam |
tāvatsarvaṃ phalgurūpaṃ hitvā kāśīṃ śrayetsudhīḥ || 46 ||
[Analyze grammar]

anyāni kālalakṣmāṇi tiṣṭhaṃtu kalaśodbhava |
jaraiva prathamaṃ lakṣma citraṃ tatrāpi bhīrnahi || 47 ||
[Analyze grammar]

parābhūto hi jarayā sarvaiśca paribhūyate |
hṛtatāruṇyamāṇikyo dhanahīnaḥ pumāniva || 48 ||
[Analyze grammar]

sutāvākyaṃ na kurvaṃti patnī premāpi muṃcati |
bāṃdhavā naiva manyaṃte jarasāśleṣitaṃ naram || 49 ||
[Analyze grammar]

āśliṣṭaṃ jarayā dṛṣṭvā parayoṣidviśaṃkitā |
bhavetparāṅmukhī nityaṃ praṇayinyapi kāminī || 50 ||
[Analyze grammar]

na jarā sadṛśo vyādhirna duḥkhaṃ jarayā samam |
kārayitryapamānasya jaraiva maraṇaṃ nṛṇām || 51 ||
[Analyze grammar]

na jīyate tathā kālastapasā yogayuktibhiḥ |
yathā cireṇakālena kāśīvāsādvijīyate || 52 ||
[Analyze grammar]

vināyajñairvinādānairvinā vratajapādibhiḥ |
vinātipuṇyasaṃbhāraiḥ kaḥ kāśīṃ prāptumīhate || 53 ||
[Analyze grammar]

kāśīprāptirayaṃ yogaḥkāthīprāptiridaṃ tapaḥ |
kāśīprāptiridaṃ dānaṃ kāśīprāptiḥ śivaikatā || 54 ||
[Analyze grammar]

kaḥ kalikothavā kālaḥ kā jarā kiṃ ca duṣkṛtam |
kā rujaḥ keṃtarāyā vā śritā vārāṇasī yadi || 55 ||
[Analyze grammar]

kalistāneva bādheta kālastāṃśca jighāṃsati || 56 ||
[Analyze grammar]

enāṃsi tāṃśca bādhaṃte ye na kāśīṃ samāśritāḥ |
kāśīsamāśritā yaiśca yaiśca viśveśvarorcitaḥ |
tārakaṃ jñānamāsādya te muktāḥ karmapāśataḥ || 57 ||
[Analyze grammar]

dhanino na tathā saukhyaṃ prāpnuvaṃti narāḥ kvacit |
yathā nidhanataḥ kāśyāṃ labhate sukhamavyayam || 58 ||
[Analyze grammar]

varaṃ kāśīsamāvāsī nāsīno dyusadāṃ padam |
duḥkhāṃtaṃ labhate pūrvaḥ sukhāṃtaṃ labhate paraḥ || 59 ||
[Analyze grammar]

sthitopi bhagavanīśo maṃdaraṃ cārukaṃdaram |
kāśīṃ vinā ratiṃ nā'pa divodāsanṛpoṣitām || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe kālavaṃcanopāyonāma dvicatvāriṃśodhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 42

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: