Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastiruvāca |
divodāsaṃ narapatiṃ kathaṃ devastrilocanaḥ |
kāśīṃ saṃtyājayāmāsa kathamāgācca maṃdarāt |
etadākhyānamākhyāhi śrotṝṇāṃ pramude bhagoḥ || 1 ||
[Analyze grammar]

skaṃda uvāca |
maṃdaraṃ gatavāndevo brahmaṇo vākya gauravāt |
tapasā tasya saṃtuṣṭo maṃdarasyaiva bhūbhṛtaḥ || 2 ||
[Analyze grammar]

gate viśveśvare deve maṃdaraṃ girisuṃdaram |
giriśena samaṃ jagmurapi sarve divaukasaḥ || 3 ||
[Analyze grammar]

kṣetrāṇi vaiṣṇavānīha tyaktvā viṣṇurapi kṣiteḥ |
prayāto maṃdaraṃ yatra devadeva umādhavaḥ || 4 ||
[Analyze grammar]

sthānāni gāṇapatyāni gaṇeśopi tato vrajat |
hitvāhamapi vipreṃdra gatavānmaṃdaraṃ prati || 5 ||
[Analyze grammar]

sūraḥ saurāṇi saṃtyajya gataścāyatanādaram |
svaṃsvaṃ sthānaṃ kṣitau tyaktvā yayuranyepi nirjarāḥ || 6 ||
[Analyze grammar]

gateṣu devasaṃgheṣu pṛthivyāḥ pṛthivīpatiḥ |
cakāra rājyaṃ nirdvaṃdvaṃ divodāsaḥ pratāpavān || 7 ||
[Analyze grammar]

vidhāya rājadhānīṃ sa vārāṇasyāṃ suniścalām |
edhāṃ cakre mahābuddhiḥ prajādharmeṇa pālayan || 8 ||
[Analyze grammar]

sūryavatsa pratapitā durhṛdāṃ hṛdi netrayoḥ |
somavatsuhṛdāmāsīnmānaseṣu svakeṣva'pi || 9 ||
[Analyze grammar]

akhaṃḍamākhaṃḍalavatkodaṃḍakalayanraṇe |
palāyamānairālokiśatrusainyabalāhakaiḥ || 10 ||
[Analyze grammar]

sa dharmarājavajjāto dharmādharmavivecakaḥ |
adaṃḍyānmaṇḍayanrājā daṃḍyāṃśca paridaṃḍayan || 11 ||
[Analyze grammar]

dhanaṃjaya ivādhākṣītparāraṇyānyanekaśaḥ |
pāśīva pāśayāṃcakre vairicakraṃ vidūragaḥ || 12 ||
[Analyze grammar]

sobhūtpuṇyajanādhīśo ripurākṣasavardhanaḥ |
jagatprāṇasamānaśca jagatprāṇanatatparaḥ || 13 ||
[Analyze grammar]

rājarājaḥ sa evābhūtsarveṣāṃ dhanadaḥ satām |
sa eva rudramūrtiśca prekṣiṣṭa ripubhī raṇe || 14 ||
[Analyze grammar]

viśveṣāṃ sa hi devānāṃ tapasā rūpadhṛgyataḥ |
viśvedevāstatastaṃ tu stuvaṃti ca bhajaṃti ca || 15 ||
[Analyze grammar]

asādhyaḥ sa hi sādhyānāṃ vasubhyo vasunādhikaḥ |
grahāṇāṃ vigrahadharo dasrato'jasrarūpabhāk || 16 ||
[Analyze grammar]

marudgaṇānagaṇayaṃstuṣitāṃstoṣayanguṇaiḥ |
sarvavidyādharo yastu sarvavidyādhareṣvapi || 17 ||
[Analyze grammar]

agarvāneva gaṃdharvānyaścakre nijagītibhiḥ |
rarakṣuryakṣarakṣāṃsi taddurgaṃ svargasodaram || 18 ||
[Analyze grammar]

nāgānāgāṃsi cakruśca tasya nāgabalīyasaḥ |
danujāmanujākāraṃ kṛtvā taṃ ca siṣevire || 19 ||
[Analyze grammar]

jātā guhyacarā yasya guhyakāḥ parito nṛṣu |
saṃseviṣyāmahe rājannasurāstvāṃ svavaibhavaiḥ || 20 ||
[Analyze grammar]

vayaṃ yatastvadviṣaye surāvāso'pi durlabhaḥ |
aśikṣayatkṣitipateriha yasya turaṃgamān |
āśugaścāśugāmitvaṃ pāvamāne pathisthitaḥ || 21 ||
[Analyze grammar]

agajānyasya tu gajānnagavarṣmasuvarṣmaṇaḥ |
ajasra dānino dṛṣṭvā bhavannanyepi dāninaḥ || 22 ||
[Analyze grammar]

sadojire ca boddhāro yoddhāraścaraṇājire |
na yasya śāstrairvijitā na śastraiḥ kenacitkvacit || 23 ||
[Analyze grammar]

na netraviṣaye jātā viṣaye yasyabhūbhṛtaḥ |
sadā naṣṭapadā dveṣyāstadā'naṣṭapadāḥ prajāḥ || 24 ||
[Analyze grammar]

kalāvāneka evāsti tridivepi divaukasām |
tasya kṣoṇibhṛtaḥ kṣoṇyāṃ janāḥ sarve kalālayāḥ || 25 ||
[Analyze grammar]

eka eva hi kāmosti svarge sopyaṃgavarjitaḥ |
sāṃgopāṃgāśca sarveṣāṃ sarve kāmā hi tadbhuvi || 26 ||
[Analyze grammar]

tasyopavartanepyeko na śruto gotrabhitkvacit |
svarge svargasadāmīśo gotrabhitparikīrtitaḥ || 27 ||
[Analyze grammar]

kṣayī ca tasya viṣaye kopyākarṇi na kenacit |
triviṣṭape kṣapānāthaḥ pakṣepakṣe kṣayīṣyate || 28 ||
[Analyze grammar]

nāke navagrahāḥ saṃti deśāstasyā'navagrahāḥ || 29 ||
[Analyze grammar]

hiraṇyagarbhaḥ svarlokepyeka eva prakāśate |
hiraṇyagarbhāḥ sarveṣāṃ tatpaurāṇāmihālayāḥ || 30 ||
[Analyze grammar]

saptāśva ekaḥ svarloke nitarāṃ bhāsateṃ'śumān |
sadaṃśukāḥ pratidinaṃ bahvaśvāstatpuraukasaḥ || 31 ||
[Analyze grammar]

sadapsarā yathāsvarbhūstatpuryapisadapsarāḥ |
ekaiva padmā vaikuṃṭhe tasya padmākarāḥ śatam || 32 ||
[Analyze grammar]

anītayaśca tadgrāmānārājapuruṣāḥ kvacit |
gṛhegṛhetra dhanadā nāka eko'lakāpatiḥ || 33 ||
[Analyze grammar]

divodāsasya tasyaivaṃ kāśyāṃ rājyaṃ praśāsataḥ |
gataṃ varṣaṃ dinaprāyaṃ śaradāmayutāṣṭakam || 34 ||
[Analyze grammar]

gīrvāṇā vipratīkāramatha tasya cikīrṣavaḥ |
guruṇā maṃtrayāṃcakrurdharmavartmānuyāyinaḥ || 35 ||
[Analyze grammar]

bhavādṛśāmiva mune prāyaśo dharmacāriṇām |
vibudhā vidadhatyeva mahatīrāpadāṃtatīḥ || 36 ||
[Analyze grammar]

yadyapyasau dharādhīśo vyādhinoddurdharādhvaraiḥ |
tānadhvarabhujo'tyaṃtaṃ tathāpi suhṛdo na te || 37 ||
[Analyze grammar]

svabhāva eva dyusadāṃ parotkarṣāsahiṣṇutā |
bali bāṇa dadhīcyādyairaparāddhaṃ kimatra taiḥ || 38 ||
[Analyze grammar]

aṃtarāyā bhavaṃtyeva dharmasyāpi padepade |
tathāpi na nijo dharmo dharmadhībhirvimucyate || 39 ||
[Analyze grammar]

adharmiṇaḥ samedhaṃte dhanadhānyasamṛddhibhiḥ |
adharmādeva ca paraṃ samūlaṃ yāṃtyadhogatim || 40 ||
[Analyze grammar]

prajāḥ pālayatastasya putrāniva nijaurasān |
ripuṃjayasya nālpopi babhūvādharmasaṃgrahaḥ || 41 ||
[Analyze grammar]

ṣāḍguṇyavedinastasya triśaktyūrjitacetasaḥ |
caturopāyavittasya na raṃdhraṃ vividuḥ surāḥ || 42 ||
[Analyze grammar]

buddhimaṃtopi vibudhā vipratīkartumudyatāḥ |
manāgapi na saṃśekurapakartuṃ tadīśituḥ || 43 ||
[Analyze grammar]

ekapatnīvratāḥ sarve pumāṃsastasya maṃḍale |
nārīṣu kācinnaivāsīdapativratadharmiṇī || 44 ||
[Analyze grammar]

anadhīto na viprobhūdaśūronaiva bāhujaḥ |
vaiśyonabhijño naivāsīdarthopārjanakarmasu || 45 ||
[Analyze grammar]

ananyavṛttayaḥ śūdrā dvijaśuśrūṣaṇaṃ prati |
tasya rāṣṭre samabhavandivodāsasya bhūpateḥ || 46 ||
[Analyze grammar]

avipluta brahmacaryāstadrāṣṭre brahmacāriṇaḥ |
nityaṃ gurukulādhīnā vedagrahaṇatatparāḥ || 47 ||
[Analyze grammar]

ātithyadharmapravaṇā dharmaśāstravicakṣaṇāḥ |
nityasādhusamācārā gṛhasthāstasya sarvataḥ || 48 ||
[Analyze grammar]

tṛtīyāśramiṇo yasminvanavṛttikṛtādarāḥ |
niḥspṛhā grāmavārtāsu vedavartmānusāriṇaḥ || 49 ||
[Analyze grammar]

sarvasaṃgavinirmuktā nirmuktā niṣparigrahāḥ |
vāṅmanaḥkarmadaṃḍāḍhyā yatayo yatra niḥspṛhāḥ || 50 ||
[Analyze grammar]

anyenulomajanmānaḥ pratilo mabhavā api |
svapāraṃparyato dṛṣṭaṃ manāgvartma na tatyajuḥ || 51 ||
[Analyze grammar]

anapatyā na tadrāṣṭre dhanahīnopi kopi na |
avṛddhasevī no kaścidakāṃḍamṛtibhākca na || 52 ||
[Analyze grammar]

na cāṭā naiva vācāṭā vaṃcakā no na hiṃsakāḥ |
na pāṣaṃḍā na vai bhaṃḍā na raṃḍā na ca śauṃḍikāḥ || 53 ||
[Analyze grammar]

śrutighoṣo hi sarvatra śāstravādaḥ padepade |
sarvatra subhagālāpā mudāmaṃgalagītayaḥ || 54 ||
[Analyze grammar]

vīṇāveṇupravādāśca mṛdaṃgā madhurasvanāḥ |
somapānaṃ vinānyatra pānagoṣṭhī na karṇagā || 55 ||
[Analyze grammar]

māṃsāśinaḥ puroḍāśe naivānyatra kadācana |
na durodariṇo yatra nādhamarṇā na taskarāḥ || 56 ||
[Analyze grammar]

putrasya pitroḥ padayoḥ pūjanaṃ devapūjanam |
upavāso vrataṃ tīrthaṃ devatārādhanaṃ param || 57 ||
[Analyze grammar]

nārīṇāṃ bhartṛpad yorarcanaṃ tadvacaḥśrutiḥ |
samarcayaṃti satatamanujā nijamagrajam || 58 ||
[Analyze grammar]

saparyayaṃti muditā bhṛtyāḥ svāmipadāṃbujam |
hīnavarṇairagravarṇo varṇyate guṇagauravaiḥ || 59 ||
[Analyze grammar]

varivasyaṃti bhūyopi trikālaṃ kāśidevatāḥ |
sarvatra sarve vidvāṃsaḥ samarcyaṃte manorathaiḥ || 60 ||
[Analyze grammar]

vidvadbhiśca taponiṣṭhāstaponiṣṭhairjiteṃdriyāḥ |
jiteṃdriyairjñānaniṣṭhā jñānibhiḥ śivayoginaḥ || 61 ||
[Analyze grammar]

maṃtrapūtaṃ mahārhaṃ ca vidhiyuktaṃ susaṃskṛtam |
vāḍavānāṃ mukhāgnau ca hūyate'harniśaṃ haviḥ || 62 ||
[Analyze grammar]

vāpīkūpataḍāgānāmārāmāṇāṃ padepade |
śucibhirdravyasaṃbhāraiḥ kartāro yatra bhūriśaḥ || 63 ||
[Analyze grammar]

yadrāṣṭre hṛṣṭapuṣṭāśca dṛśyaṃte sarvajātayaḥ |
aniṃdyasevā saṃpannā vināmṛgayu saunikān || 64 ||
[Analyze grammar]

itthaṃ tasya mahījāneḥ sarvatra śucivartinaḥ |
unmiṣaṃtopyanimiṣā manākchidraṃ na lebhire || 65 ||
[Analyze grammar]

athovācāmara gururdevānapacikīrṣukān |
tasminrājani dharmiṣṭhe variṣṭhe maṃtravediṣu || 68 ||
[Analyze grammar]

gururuvāca |
saṃdhivigrahayānāsti saṃ śrayaṃ dvaidhabhāvanam |
yathā sa rājā saṃvetti na tathātrāpi kaścana || 67 ||
[Analyze grammar]

upāyopyeka evāsti caturṣviha divaukasaḥ |
bhedo nāma sa cetsidhyettapobalini tatra hi || 68 ||
[Analyze grammar]

tena yadyapi bhūbhartrā bhūmerdevā vivāsitāḥ |
tathāpi bhūriśastatra saṃtyasmatpakṣapātinaḥ || 69 ||
[Analyze grammar]

kālo nimiṣamātropi yānvinā na sukhaṃ vrajet |
asmākamapi tasyāpi saṃti te tatra mānitāḥ || 70 ||
[Analyze grammar]

aṃtarbahiścarā nityaṃ sarvaviśraṃbha bhūmayaḥ |
samāgateṣu teṣvatra sarvaṃ naḥ setsyati priyam || 71 ||
[Analyze grammar]

samākarṇya ca te sarve tridaśā gīṣpatīritam |
nirṇītavaṃtastasyārthaṃ tasmādaṃtarbahiścarān |
abhinaṃdyātha taṃ sarve procuritthaṃ bhavediti || 72 ||
[Analyze grammar]

tataḥ śakraḥ samāhūya vītihotraṃ puraḥsthitam |
ūce madhurayā vācā bahumānapuraḥsaram || 73 ||
[Analyze grammar]

havyavāhana yā mūrtistava tatra pratiṣṭhitā |
tāmupāsaṃhara kṣipraṃ viṣayāttasya bhūpateḥ || 74 ||
[Analyze grammar]

samāgatāyāṃ tanmūrtau sarvānaṣṭāgrayaḥ prajāḥ |
havyakavyakriyāśūnyā virajiṣyaṃti rājani || 75 ||
[Analyze grammar]

prajāsu ca viraktāsu rājyakāmadughāsu vai |
kṛcchreṇopārjito'pārtho rājaśabdo bhaviṣyati || 76 ||
[Analyze grammar]

prajānāṃ raṃjanādrājā yeyaṃ rūḍhirupārjitā |
tasyāṃ rūḍhyāṃ pranaṣṭāyāṃ rājyameva vinaṃkṣyati || 77 ||
[Analyze grammar]

prajāvirahito rājā kośadurgabalādibhiḥ |
samṛddhopyacirānnaśyetkūlasaṃstha iva drumaḥ || 78 ||
[Analyze grammar]

trivargasādhanāhetuḥ prākprajaiva mahīpateḥ |
kṣīṇavṛttyāṃ prajāyāṃ vai trivargaḥ kṣīyate svayam || 79 ||
[Analyze grammar]

kṣīṇe trivarge saṃkṣīṇā gatirlokadvayātmikā || 80 ||
[Analyze grammar]

itīṃdravacanādvahnirahnāya kṣoṇimaṃḍalāt |
ācakarṣa nijāṃ mūrtiṃ yogamāyā balānvitaḥ || 81 ||
[Analyze grammar]

ninye na kevalaṃ tretāṃ jāṭharāgnimapi prabhuḥ |
vajriṇo vacasā vahnirnijaśaktisamanvitam || 82 ||
[Analyze grammar]

vahnau svarlokamāpanne jāte madhyaṃdine nṛpaḥ |
kṛtamādhyāhnikastūrṇaṃ prāviśadbhojyamaṃḍapam || 83 ||
[Analyze grammar]

mahānasādhikṛtayo vepamānāstato muhuḥ |
kṣudhārtamapi bhūpālamidaṃ maṃdaṃ vyajijñapan || 84 ||
[Analyze grammar]

sūpakārā ūcuḥ |
atyahaskaratejaska pratāpavijitānala |
kiṃcidvijñaptukāmāḥ smopyakāṃḍeraṇapaṃḍita || 85 ||
[Analyze grammar]

yadi viśruṇayedrājanbhavānabhayadakṣiṇām |
tadā vijñāpayiṣyāmaḥ prabaddhakarasaṃpuṭāḥ || 86 ||
[Analyze grammar]

bhrūsaṃjñayākṛtādeśāḥ praśastāsyenabhūbhujā |
mṛdu vijñāpayāṃcakruḥ pākaśālādhikāriṇaḥ || 87 ||
[Analyze grammar]

na jānīmo vayaṃ nātha tvatpratāpabhayārditaḥ |
kusṛtyātha kayā vidvānnaṣṭo vaiśvānaraḥ purāt || 88 ||
[Analyze grammar]

kṛśānau kṛśatāṃ prāpte kathaṃ pākakriyā bhavet |
tathāpi sūryapākena siddhā paktirhi kācana || 89 ||
[Analyze grammar]

prabhorādeśamāsādya tāmihaivānayāmahe |
manyāmahe ca bhūjāne paktiradyatanī śubhā || 90 ||
[Analyze grammar]

śrutvāṃdhasikavākyaṃ sa mahāsattvo mahāmatiḥ |
nṛpatiściṃtayāmāsa devānāṃ vai kṛtaṃ tvidam || 91 ||
[Analyze grammar]

kṣaṇaṃ saṃśīlayaṃstatra dadarśa tapasobalāt |
na kevalaṃ jahau gehaṃ hutabhukcaudarīrdarīḥ || 92 ||
[Analyze grammar]

apyahāsīditolokājjagāma ca surālayam |
bhavatviha hi kā hānirasmākaṃ jvalane gatai || 93 ||
[Analyze grammar]

teṣāmevavicārācca hānireṣā suparvaṇām |
tadbalena ca kiṃ rājyaṃ mayedamurarīkṛtam || 94 ||
[Analyze grammar]

pitāmahena mahato gauravātpratipāditam |
iti ciṃtayatastasya madhyalokaśatakratoḥ || 95 ||
[Analyze grammar]

paurāḥ samāgatā dvāri saha jānapadairnaraiḥ |
dvāsthena cājñayā rājñastatasteṃtaḥ praveśitāḥ || 96 ||
[Analyze grammar]

dattvopadaṃ yathārhaṃ te praṇemuḥ kṣoṇivajriṇam |
kecitsaṃbhāṣitā rājñādarasodarayā girā || 97 ||
[Analyze grammar]

kecicca samudā dṛṣṭyā kecicca karasaṃjñayā |
visarjitā sanā rājñā bahumānapuraḥsaram || 98 ||
[Analyze grammar]

tejire bhejire sarve ratnārciḥ parisevite |
vijitāmodasaṃdohe surānokahasaurabhaiḥ |
rājñaḥ śataśalākasthacchatrasyacchāyayāśubhe || 99 ||
[Analyze grammar]

viśāṃpatirathovāca tanmukhacchāyayeritam |
vijñāya tadabhiprāyamalaṃbhītyā puraukasaḥ || 100 ||
[Analyze grammar]

vikārakāribhirlekhairyadinīto'nalo bhuvaḥ |
etāvataiva kiṃ siddhayenmayi teṣāṃ parābhavaḥ || 1 ||
[Analyze grammar]

cikīrṣurahamevāsaṃ paurāḥ kāryamidaṃpurā |
paraṃ hyupekṣitaprāyaṃ diṣṭyā taiḥ smāritaṃ cirāt || 2 ||
[Analyze grammar]

gato'nalo'bhavadbhadraṃ jagatprāṇopi yātvitaḥ |
varuṇaḥ puṣpavaṃtābhyāmavilaṃbaṃ prayātvitaḥ || 3 ||
[Analyze grammar]

ahameva hi parjanyo bhaviṣyāmi tapobalāt |
mude janapadānāṃ ca sarvasasyasamṛddhidaḥ || 4 ||
[Analyze grammar]

tapoyogabalenāhamātmānaṃ parikalpya ca |
tridhāvahnisvarūpeṇa paktīṣṭivyuṣṭikṛttamaḥ || 5 ||
[Analyze grammar]

aṃtarbahiśca yo dvedhā nabhasvatpadavī dadhat |
sarveṣāmeva vetsyāmi tvaṃtaḥkaraṇaceṣṭitam || 6 ||
[Analyze grammar]

vidhāya cāṃbhasīṃ mūrtiṃ sarvajīvaikajīvanīm |
prajāḥ saṃjīvayipyāmi kiṃ jaḍairviṣaye mama || 7 ||
[Analyze grammar]

yadā khe tamasā paurā grasyete śaśibhāskarau |
tadā na kiṃ vinā tābhyāṃ jīvāmaḥ kṣitimaṃḍale || 8 ||
[Analyze grammar]

śriyaṃ cāṃdramasīṃ prāpya hlādayiṣyāmyahaṃ prajāḥ |
niśācareṇa kimiha kṣayiṇā ca kalaṃkinā || 9 ||
[Analyze grammar]

asmatkule mūlabhūto bhāskaro mānya eva naḥ |
sa tiṣṭhatu sukhenātra yātāyātaṃ karotu ca || 110 ||
[Analyze grammar]

sa eko jagatāmātmā viśeṣātkuladevatā |
sopakartuṃ na vettyeva tasyedaṃ vratamuttamam || 11 ||
[Analyze grammar]

iti narapativāksudhārasaughaṃ śrutipuṭakaiḥ paripīya pauravargaḥ |
vikasitavadanāṃbujo jagāmanijanijamālayamādhimuktacittaḥ || 12 ||
[Analyze grammar]

kṣitipatirapi tattathā vidhāya tapasosādhyamihāsti kiṃ trilokyām |
ativahnyarkamasau dadhaccatejo dyusadāṃ śalyamivoccakairbabhūva || 13 ||
[Analyze grammar]

iti śrīskāṃde mahāpuraṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe divodāsapratāpavarṇanaṃnāma tricatvāriṃśodhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 43

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: