Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śivaśarmovāca |
tiṣṭhannekena pādena koyaṃ bhramati sattamau |
anekaraśanāvyagra hastāgro vyagralocanaḥ || 1 ||
[Analyze grammar]

trilokīmaṃḍapastaṃbha sannibhobhābhirāvṛtaḥ |
atulaṃ jyotiṣāṃ rāśiṃ tulayā tulayanniva || 2 ||
[Analyze grammar]

sūtradhāra iva vyoma vyāyāmaparimāpakaḥ |
traivikramoṃghridaṃḍo vā proddaṃḍo gaganāṃgaṇe || 3 ||
[Analyze grammar]

athavāṃbarakāsārasārayūpasvarūpadhṛk |
koyaṃ kathaya taṃ devau kṛpayā parayā mama || 4 ||
[Analyze grammar]

niśamyeti vacastasya vayasyasya vimānagau |
praṇayādāhatustasmai dhruvāṃ dhruvakathāṃ gaṇau || 5 ||
[Analyze grammar]

gaṇāvūcatuḥ |
manoḥ svāyaṃbhuvasyāsīduttānacaraṇaḥ sutaḥ |
tasya kṣitipatervipra dvau sutau saṃbabhūvatuḥ || 6 ||
[Analyze grammar]

surucyāmuttamo jyeṣṭhaḥ sunītyāṃ tu dhruvo paraḥ |
madhye sabhaṃ narapaterupaviṣṭasya caikadā || 7 ||
[Analyze grammar]

sunītyā rājasevāyai niyukto'laṃkṛtorbhakaḥ |
dhruvo dhātreyikāputraiḥ samaṃ vinayatatparaḥ || 8 ||
[Analyze grammar]

sa gatvottānacaraṇaṃ kṣoṇīśaṃ praṇanāma ha |
dṛṣṭvottamaṃ tadutsaṃge niviṣṭaṃ janakasya vai || 9 ||
[Analyze grammar]

proccasiṃhāsanasthasya nṛpaterbālyacāpalāt |
āroḍhukāmastvabhavatsaunīteyastadā dhruvaḥ || 10 ||
[Analyze grammar]

ārurukṣumavekṣyāmuṃ surucirdhuvamabravīt |
daurbhageya kimāroḍhumiccheraṃkaṃ mahīpateḥ || 11 ||
[Analyze grammar]

bālabāliśabuddhitvādabhāgyā jaṭharodbhava |
asminsiṃhāsane sthātuṃ na tvayā sukṛtaṃ kṛtam || 12 ||
[Analyze grammar]

yadi syātsukṛtaṃ tatkiṃ durbhagodarago'bhavaḥ |
anenaivānumānena budhyasva svālpapuṇyatām || 13 ||
[Analyze grammar]

bhūtvā rājakumāropi nālaṃkuryā mamodaram |
sukukṣijamamuṃ paśya tvamuttamamanuttamam || 14 ||
[Analyze grammar]

adhijānudharājānermānena paribṛṃhitam |
prāṃśoḥ siṃhāsanasyāsya ruciścedadhirohaṇe || 15 ||
[Analyze grammar]

kukṣiṃ hitvā kimavasaḥ suruceśca surociṣam |
madhye bhūpasabhaṃ bālastayeti paribhartsitaḥ || 16 ||
[Analyze grammar]

patannipītabāṣpāṃburdhairyātkiṃcinna coktavān |
ucitā'nucitaṃ kiṃcinnocivānsopi pārthivaḥ || 17 ||
[Analyze grammar]

niyaṃtrito mahiṣyāśca tasyāḥ saubhāgyagauravāt |
vimṛjya ca sabhālokaṃ śokaṃ saṃmṛjya ceṣṭitaiḥ || 18 ||
[Analyze grammar]

śaiśavaiḥ sa śiśurnatvā nṛpaṃ svasadanaṃ yayau |
sunītirnītinilayamavalokyātha bālakam || 19 ||
[Analyze grammar]

sukhalakṣmyaivacājñāsīddhruvaṃ samavamānitam |
abhisṛtya ca taṃ bālaṃ mūrdhnyupāghrāya sā sakṛt || 20 ||
[Analyze grammar]

kiṃcitparimlānamiva sasāṃtvaṃ pariṣasvaje |
atha dṛṣṭvā sunītiṃ sa rahoṃtaḥ puravāsinīm || 21 ||
[Analyze grammar]

dīrghaṃ niḥśvasya bahuśo māturagre ruroda ha |
sāṃtvayitvāśrunayanā vadanaṃ parimārjya ca || 22 ||
[Analyze grammar]

dukūlāṃcala saṃparkairmṛdulairmṛdupāṇinā |
papraccha tanayaṃ mātā vada rodanakāraṇam |
vidyamāne narapatau śiśo kenāpamānitaḥ || 23 ||
[Analyze grammar]

apothasamupaspṛśya tāṃbūlaṃ parigṛhya ca |
mātrā pṛṣṭaḥ soparodhaṃ dhruvastāṃ paryabhāṣata || 24 ||
[Analyze grammar]

saṃpṛcche janani tvāhaṃ samyakśaṃsa mamāgrataḥ |
bhāryātvepi ca sāmānye kathaṃ sā suruciḥ priyā || 25 ||
[Analyze grammar]

kathaṃ na bhavatī mātaḥ priyā kṣitipaterasi |
kathamuttamatāṃ prāpta uttamaḥ suruceḥ sutaḥ || 26 ||
[Analyze grammar]

kumāratvepi sāmānye kathaṃ tvahamanuttamaḥ |
kathaṃ tvaṃ maṃdabhāgyāsi sukukṣiḥ suruciḥ katham || 27 ||
[Analyze grammar]

kathaṃ nṛpāsanaṃ yogyamuttamasya kathaṃ na me |
kathaṃ me sukṛtaṃ tucchamuttamasyottamaṃ katham || 28 ||
[Analyze grammar]

iti śrutvā vacastasya sunītirnītimacchiśoḥ |
kiṃciducchvasya śanakaiḥ śiśukopopaśāṃtaye || 29 ||
[Analyze grammar]

svabhāvamadhurāṃ vāṇīṃ vaktuṃ samupacakrame |
sāpatnaṃ pratighaṃ tyaktvā rājanītividāṃvarā || 30 ||
[Analyze grammar]

sunītiruvāca |
ayi tāta mahābuddhe viśuddhenāṃtarātmanā |
nivedayāmi te sarvaṃ mā'pamāne matiṃ kṛthāḥ || 31 ||
[Analyze grammar]

tayā yaduktaṃ tatsarvaṃ tathyameva na cānyathā |
sāpatyurmahiṣīrājño rājñīnāmati vallabhā || 32 ||
[Analyze grammar]

tayā janmāṃtare tāta yatpuṇyaṃ samupārjitam |
tatpuṇyopacayādrājā surucyāṃ surucirbhṛśam || 33 ||
[Analyze grammar]

mādṛśyo maṃdabhāgyāyāḥ pramadāsu pratiṣṭhitāḥ |
kevalaṃ rājapatnītvavādastāsu na tadruciḥ || 34 ||
[Analyze grammar]

mahā sukṛtasaṃbhārairuttamaścottamodare |
uvāsa tasyāḥ puṇyā yā nṛpasiṃhāsanocitaḥ || 35 ||
[Analyze grammar]

ātapatraṃ ca caṃdrābhaṃ śubhe cāpi ca cāmare |
bhadrāsanaṃ tathoccaṃ ca siṃdhurāśca madoddhurāḥ || 36 ||
[Analyze grammar]

turaṃgamāśca turagāstvanādhivyādhijīvitam |
niḥsapatnaṃ śubhaṃ rājyaṃ prājyaṃ hariharārcanam || 37 ||
[Analyze grammar]

vipulaṃ ca kalājñānamadhītamaparājitam |
tathā jayoriṣaḍvarge svabhāvātsāttvikī matiḥ || 38 ||
[Analyze grammar]

dṛṣṭiḥ kāruṇyasaṃpūrṇā vāṇī madhurabhāṣiṇī |
anālasyaṃ ca kāryeṣu tathā gurujane natiḥ || 39 ||
[Analyze grammar]

sarvatra śucitā tāta sā paropakṛtiḥ sadā |
aurjasvalā manovṛttiḥ sadaivādīnavāditā || 40 ||
[Analyze grammar]

sadojire ca pāṃḍityaṃ prāgalbhyaṃ caraṇāṃgaṇe |
ārjavaṃ baṃdhuvargeṣu kāṭhinyaṃ krayavikraye || 41 ||
[Analyze grammar]

mārdavaṃ strīprayogeṣu vatsalatvaṃ prajāsu ca |
brāhmaṇebhyo bhayaṃ nityaṃ vṛddhavṛttyupajīvanam || 42 ||
[Analyze grammar]

vāso bhāgīrathītīre tīrthe vā maraṇaṃ raṇe |
aparāṅmukhatā'rthibhyaḥ pratyarthibhyo viśeṣataḥ || 43 ||
[Analyze grammar]

bhogaḥ parijanaiḥ sārdhaṃ dānāvaṃdhyadināgamaḥ |
vidyāvyasanitā nityaṃ nityaṃ pitrorupasthitiḥ || 44 ||
[Analyze grammar]

yaśasaḥ saṃcayo nityaṃ nityaṃ dharmasya saṃcayaḥ |
svargāpavargayoḥ siddhiḥ sadā śīlasya maṃḍanam || 45 ||
[Analyze grammar]

sadbhiśca saṃgatirnityaṃ maitrī ca pitṛmitrakaiḥ |
itihāsapurāṇānāmutkaṃṭhā śravaṇe sadā || 46 ||
[Analyze grammar]

vipadyapi paraṃ dhairyaṃ sthairyaṃ saṃpatsamāgame |
gāṃbhīryaṃ vāgvilāseṣu audāryaṃ pātrapāṇiṣu || 47 ||
[Analyze grammar]

dehe paraikā kṛśatā tapobhirniyamairyamaiḥ |
etairmanorathaphalaiḥ phalatyeva tapodrumāḥ || 48 ||
[Analyze grammar]

tasmādalpatapastvādvai tvaṃ cāhaṃ ca mahāmate |
prāpyāpi rājasāṃnidhyaṃ rājalakṣmyā na bhājanam || 49 ||
[Analyze grammar]

mānāpamānayostasmātsvakṛtaṃ kāraṇaṃ param |
sraṣṭāpi nāpamārṣṭuṃ tatparīṣṭe svakṛtāṃ kṛtim |
mā śocastvamataḥ putra diṣṭamiṣṭaṃ samarpayet || 50 ||
[Analyze grammar]

ityākarṇya sunītyāstanmahāvākyaṃ sunītimat |
saunīte yo dhruvovācamādade vaktumuttaram || 51 ||
[Analyze grammar]

dhruva uvāca |
janayitri sunīte me śṛṇu vākyamanākulam |
mā bāla iti matvā māmavamaṃsthāstapasvini || 52 ||
[Analyze grammar]

yadyahaṃ mānave vaṃśe jātosmyatyaṃta pāvane |
uttānapādatanayastvadīyodara saṃbhavaḥ || 53 ||
[Analyze grammar]

tapa eva hi cenmātaḥ kāraṇaṃ sarvasaṃpadām |
tattadāsāditaṃ vidvipadamanyairdurāsadam || 54 ||
[Analyze grammar]

ekameva hi sāhāyyaṃ kuru mātarataṃdritā |
anujñā dānamātraṃ ca āśīrbhirabhinaṃdaya || 55 ||
[Analyze grammar]

sāpi jñātvā mahāvīryaṃ kumāraṃ kukṣisaṃbhavam |
mahatyotsāhasaṃ pattyā rājamānamuvāca tam || 56 ||
[Analyze grammar]

anujñātuṃ na śaktā'haṃ tvāmuttānaśayāṃgaja |
sāṣṭaikavarṣadeśīyantathāpi kathayāmyaham || 57 ||
[Analyze grammar]

sapatnīvākyabhallībhirbhinne mahati me hṛdi |
tava bāṣpaughavārīṇi na tiṣṭhaṃti karomi kim || 58 ||
[Analyze grammar]

tāni manye'tra mārgeṇa sravaṃtyavirataṃ śiśo |
sravaṃtīśca cikīrṣaṃti pratikūla jalāḥ kila || 59 ||
[Analyze grammar]

tvadekatanayā tāta tvadādhāraikajīvitā |
tvamaṃgayaṣṭirasi me tvanmukhāsaktalocanā || 60 ||
[Analyze grammar]

labdhosi katibhiḥ kaṣṭairiṣṭāḥ saṃprārthya devatāḥ |
tvanmukheṃdūdaye tāta manmanaḥ kṣīranīradhiḥ || 61 ||
[Analyze grammar]

ānandapayasāpūrya kucāvudvelito bhavet |
tvadaṃgasaṃgasaṃbhūta sukhasandoha śītalā || 62 ||
[Analyze grammar]

sukhaṃśaye suśayane prāvṛtya pulakāṃbaram |
apo'tha samupaspṛśya tāṃbūlaṃ parigṛhya ca || 63 ||
[Analyze grammar]

tvadāsyasyauṣṭhapuṭaka dugdhavārdhi vivardhitām |
sudhāsudhāṃśuvadanadhayatyapi dhinomi na || 64 ||
[Analyze grammar]

tvadīyaḥ śītalālāpaḥ prāpa śrutipathaṃ yadā |
sapatnīvākyadavathustadaivatyātsa vepathuḥ || 65 ||
[Analyze grammar]

yadaṃga nidrāsiciraṃ dhyāyaṃtyasmi tadetyaham |
kadā nidrā daridrosau bhavitārkodaye'bjavat || 66 ||
[Analyze grammar]

yadopeyā gṛhānvatsa khelitvā bālakhelanaiḥ |
tadānarghyārghyamutsraṣṭuṃ stanausyātāmivonmukhau || 67 ||
[Analyze grammar]

yadā saudhādviniryāyāḥ padmarekhāṃkitaṃ padam |
prāṇānāṃ te yiyāsūnāṃ tadā tadavalaṃbanam || 68 ||
[Analyze grammar]

yadāyadā bahiryāsi putra tricaturaṃ padam |
tadātadā mama prāṇaḥ kaṃṭhaprāghuṇikī bhavet || 69 ||
[Analyze grammar]

citraṃ putra tvarayati yātuṃ me mānasāṃḍajaḥ |
sudhādhārādhara iva bahiścirayati tvayi || 70 ||
[Analyze grammar]

atha tiṣṭhaṃtu kaṭhināḥ prāṇāḥ kaṃṭhāṭavītaṭe |
tapasyaṃtotisaṃtaptāstapase tvayi yāsyati || 71 ||
[Analyze grammar]

ityanujñāmanuprāpya jananī caraṇāṃbujau |
kṣaṇaṃ maulijajaṃbāla jaḍau kṛtvā dhruvo yayau || 72 ||
[Analyze grammar]

tayāpi dhairyasūtreṇa sunītyā pariguṃphya ca |
netreṃdīvarajāmālā dhruvasyopāyanīkṛtā || 73 ||
[Analyze grammar]

mātrātanmārgarakṣārthaṃ tadā tadanugīkṛtāḥ |
parairavāryaprasarāḥ svāśīrvādāḥ paraḥśatāḥ || 74 ||
[Analyze grammar]

svasaudhātsa vinirgatya bālo'bālaparākramaḥ |
anukūlena marutā darśitādhvā'viśadvanam || 75 ||
[Analyze grammar]

samaruttaruśākhāgra prasāraṇamiṣeṇa saḥ |
kṛtāhūtiriva premṇā vanena vanamāviśat || 76 ||
[Analyze grammar]

samātṛdaivatobhijñaḥ kevalaṃ rājavartmani |
na veda kānanādhvānaṃ kṣaṇaṃ dadhyau nṛpātmajaḥ || 77 ||
[Analyze grammar]

yāvadunmīlya nayane puraḥ paśyati sa dhruvaḥ |
tāvaddadarśa saptarṣīnatarkita gatīnvane || 78 ||
[Analyze grammar]

vāliśeṣvasahāyeṣu bhavedbhāgyaṃ sahāyakṛt |
araṇyānyāṃ raṇe gehe tato bhāgyaṃ hi kāraṇam || 79 ||
[Analyze grammar]

kva rājatanayo bālo gahanaṃ kva ca tadvanam |
balātsvasātpratkurvatyai namaste bhavitavya te || 80 ||
[Analyze grammar]

yatra yasya hi yadbhāvyaṃ śubhaṃ vā'śubhameva ca |
ākṛṣyabhāvinī rajjustatra tasya hi dāpayeta || 81 ||
[Analyze grammar]

anyathā vidadhātyeṣa mānavo buddhivaibhavāt |
bhagavatyā bhavitryā'sau vidadhyādvidhiranyathā || 82 ||
[Analyze grammar]

navayo na ca vai citryaṃ na citraṃ vidadhehitam |
na balaṃ nodyamaḥ puṃsāṃ kāraṇaṃ prākkṛtaṃ kṛtam || 83 ||
[Analyze grammar]

atha dṛṣṭvā sa saptarṣīnsaptasaptyatitejasaḥ |
bhāgyasūtrairivākṛṣyopanītānpramumoda ha || 84 ||
[Analyze grammar]

tilakāṃkita sadbhālānkuśopagrahitāṃgulīn |
kṛṣṇājinopaviṣṭāṃśca yajñasūtrairalaṃkṛtān || 85 ||
[Analyze grammar]

sākṣasūtrakarānkiṃcidvinimīlitalo canān |
sudhautasūkṣmakāṣāyavāsaḥ prāvaraṇānvitāna || 86 ||
[Analyze grammar]

akāṃḍepi mahābhāgānmilitānsaptanīradhīn |
citraṃ vipadvinirmagnānuddidhīrṣūniva prajāḥ || 87 ||
[Analyze grammar]

upagamya vinamraḥ sa prabaddhakarasaṃpuṭaḥ |
dhruvo vijñāpayāṃcakre praṇamya lalitaṃ vacaḥ || 88 ||
[Analyze grammar]

dhruva uvāca |
avaita māṃ munivarāḥ sunītyudarasaṃbhavam |
uttānapādatanayaṃ dhruvaṃ nirviṇṇamānasam || 89 ||
[Analyze grammar]

idaṃ vanamanuprāptaṃ sanāthaṃ yuṣmadaṃghribhiḥ |
prāyonabhijñaṃ sarvatra maharddhyuṣitamānasam || 90 ||
[Analyze grammar]

te dṛṣṭvorjasvalaṃ bālaṃ svabhāva madhurākṛtim |
anarghyanayanepathyaṃ mṛdugaṃbhīrabhāṣiṇam || 91 ||
[Analyze grammar]

upopaveśya śiśukaṃ procurvai vismitā bhṛśam |
ahobālaviśālākṣa mahārāja kumāraka || 92 ||
[Analyze grammar]

vicāryāpi na jānīmo vada nirvedakāraṇam |
adya te hyarthaciṃtā no kvāpamānaḥ prasūrgṛhe || 93 ||
[Analyze grammar]

nīrukcharīrasaṃpattirnivede kiṃ nu kāraṇam |
anavāptābhilāṣāṇāṃ vairāgyaṃ jāyate nṛṇām || 94 ||
[Analyze grammar]

saptadvīpapaterājñaḥ kumārastvaṃ tathā katham |
svabhāvabhinnaprakṛtau lokesminna manogatam || 95 ||
[Analyze grammar]

avagaṃtuṃ hi śakyeta yūno vṛddhasya vā śiśoḥ |
iti śrutvā vacasteṣāṃ sahajapremanirbharam || 96 ||
[Analyze grammar]

vācaṃ jagrāha sa tadā śiśuḥ prāṃśumanorathaḥ |
dhruva uvāca |
preṣito rājasevārthaṃ jananyā'haṃ munīśvarāḥ || 97 ||
[Analyze grammar]

rājāṃkamārurukṣurhi surucyā paribhartsitaḥ |
uttamaṃ cottamīkṛtya māṃ ca manmātaraṃ tathā || 98 ||
[Analyze grammar]

dhikkṛtya praśaśaṃsa svaṃ nirvede kāraṇaṃ tvidam |
niśamyeti śiśorvākyaṃ parasparamavekṣya te || 99 ||
[Analyze grammar]

kṣātrameva śaśaṃsustadaho bālepi na kṣamā || 100 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kimasmābhiraho kāryaṃ kastavāsti manorathaḥ |
jñāto bhavatu tāvatsa naḥ śravo gocarī kuru || 1 ||
[Analyze grammar]

dhruva uvāca |
munayo mama yo baṃdhuruttamaścottamottamaḥ |
pitrā dattaṃ ca so'dhyāstāṃ tadbhadrāsanamuttamam || 2 ||
[Analyze grammar]

bhavatkṛtaṃ hi sāhāyyametadicchāmi suvratāḥ |
prāyo jāne na bālatvādupadeśastaducyatām || 3 ||
[Analyze grammar]

ananyanṛpabhuktaṃ yadyadanyebhyaḥ samucchritam |
iṃdrādiduravāpaṃ yatkathaṃ labhyaṃ durāsadam || 4 ||
[Analyze grammar]

pitrotsṛṣṭaṃ na kāṃkṣāmi kāṃkṣāmi svabhujājitam |
manorathapathātītaṃ bhavedyatpiturapyaho || 5 ||
[Analyze grammar]

pitṛsaṃpattibhoktāraḥ prāyaśo na yaśodhanāḥ |
narottamāstu te jñeyā ye pitrādhikyadarśinaḥ || 6 ||
[Analyze grammar]

upārjitaṃ hi pitrā ye nāśayaṃti yaśaḥśrutam |
dhanaṃ nidhanamevāstu teṣāṃ durvṛttacetasām || 7 ||
[Analyze grammar]

iti śrutvā vacastasya munayaḥ sunayorjitam |
yathārthameva pratyūcurmarīcyādyāstathā dhruvam || 8 ||
[Analyze grammar]

marīciruvāca |
anarcitācyutapadaḥ padamāpadyate katham |
yathātathātvamātthāṃga nātathyaṃ kathayāmyaham || 9 ||
[Analyze grammar]

atriruvāca |
anāsvāditagoviṃdapadāṃbujarajorasaḥ |
manorathapathātītaṃ sphītaṃ nākalayetpadam || 110 ||
[Analyze grammar]

aṃgirā uvāca |
adavīyaḥ padaṃ tasya sarvāsāṃ saṃpadāmiha |
kamalākāṃtakāṃtāṃghri kamale yaḥ suśīlayet || 11 ||
[Analyze grammar]

pulastya uvāca |
yasya smaraṇamātreṇa mahāpātakasaṃtatiḥ |
paramāṃtamavāpnoti sa viṣṇuḥ sarvado dhruva || 12 ||
[Analyze grammar]

pulaha uvāca |
yadāhuḥ paramaṃ brahma pradhāna puruṣātparam |
yanmāyayā tataṃ sarvaṃ sarvaṃ dāsyati socyutaḥ || 13 ||
[Analyze grammar]

kraturuvāca |
yo yajñapuruṣo viṣṇurvedavedyo janārdanaḥ |
aṃtarātmā'sya jagataḥ tuṣṭaḥ kiṃ na yacchati || 14 ||
[Analyze grammar]

vasiṣṭha uvāca |
yadbhrūnartanavartinyaḥ siddhayo'ṣṭau nṛpātmaja |
tamārādhya hṛṣīkeśamapavargopyadūrataḥ || 15 ||
[Analyze grammar]

dhruva uvāca |
satyamuktaṃ munīśānā viṣṇorārādhanaṃ prati |
kathaṃ vā bhagavānījyaḥ savidhiścopadiśyatām || 16 ||
[Analyze grammar]

munaya ūcuḥ |
tiṣṭhatā gacchatā vāpi svapatā jāgratā tathā |
śayānenopaviṣṭena japyo nārāyaṇaḥ sadā || 17 ||
[Analyze grammar]

dvādaśākṣaramaṃtreṇa vāsudevātmakena ca |
dhyāyaṃścaturbhujaṃ viṣṇuṃ japtvā siddhiṃ na ko gataḥ || 18 ||
[Analyze grammar]

atasīpuṣpasaṃkāśaṃ pītavāsasamacyutam |
kṣaṇaṃ sarvātmakaṃ paśyanko na sidhyati bhūtale || 19 ||
[Analyze grammar]

putrānkalatramitrāṇi rājyaṃ svargāpavargakam |
vāsudevaṃ japanmartyaḥ sarvaṃ prāpnotyasaṃśayam || 120 ||
[Analyze grammar]

vāsudeva japāsaktānapipāpakṛto janān |
nopaspṛśaṃti vai vighnā yamadūtāśca dāruṇāḥ || 21 ||
[Analyze grammar]

pitāmahena tepyeṣa mahāmaṃtra upāsitaḥ |
manunā rājyakāmena vaiṣṇavena maharddhinā || 22 ||
[Analyze grammar]

tvamapyetena maṃtreṇa vāsudevaparo bhava |
yathābhilaṣitāmṛddhiṃ kṣipramāpnuhi sattama || 23 ||
[Analyze grammar]

ityuktvāṃ'tarhitāḥ sarve mahātmāno munīśvarāḥ |
vāsudevamanā bhūtvā dhruvopi tapase gataḥ || 124 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasyāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūvārddhe dhruvalokavarṇane dhuvopadeśonāmaikonaviṃśatitamo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: