Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śivaśarmovāca |
kā imā rūpalāvaṇya saubhāgyanidhayaḥ striyaḥ |
divyālaṃkāradhāriṇyo divyabhogasamanvitāḥ || 1 ||
[Analyze grammar]

gaṇāvūcatuḥ |
etā vāravilāsinyo yajñabhājāṃ priyaṃkarāḥ |
gītajñā nṛtyakuśalā vādyavidyā vicakṣaṇāḥ || 2 ||
[Analyze grammar]

kāmakelikalābhijñā dyūtavidyāviśāradāḥ |
rasajñā bhāvavedinyaścaturāścocitoktiṣu || 3 ||
[Analyze grammar]

nānādeśa viśeṣajñā nānābhāṣā sukovidāḥ |
saṃketodaṃtanipuṇā naikāsvairacarā mudā || 4 ||
[Analyze grammar]

līlānarmasusābhijñāḥ supralāpeṣu paṃḍitāḥ |
yūnāṃ manāṃsi satataṃ svairhāvai ramayaṃtyamūḥ || 5 ||
[Analyze grammar]

nirmathyamānātkṣīrodātpūrvamapsarasastvamūḥ |
niḥsṛtāstrijagajjeturmohanāstramanobhuvaḥ || 6 ||
[Analyze grammar]

urvaśī menakā raṃbhā caṃdralekhā tilottamā |
vapuṣmatīkāṃtimatī līlāvatyutpalāvatī || 7 ||
[Analyze grammar]

alaṃbuṣā guṇavatī sthūlakeśī kalāvatī |
kalānidhirguṇanidhiḥ karpūratilakorvarā || 8 ||
[Analyze grammar]

anaṃgalatikā cāpi tathā madanamohinī |
cakorākṣī caṃdrakalā tathā munimanoharā || 9 ||
[Analyze grammar]

grāvadrāvā tapodveṣṭī cārunāsā sukarṇikā |
dārusaṃjīvinī suśrīḥ kratuśulkā śubhānanā || 10 ||
[Analyze grammar]

tapaḥśulkā tīrthaśulkā dānaśulkā himāvatī |
paṃcāśvamedhikā caiva rājasūyārthinī tathā || 11 ||
[Analyze grammar]

aṣṭāgnihomikā tadvadvājapeyaśatodbhavā |
ityādyapsarasāṃ śreṣṭhaṃ sahasraṃ ṣaṣṭisaṃmitam || 12 ||
[Analyze grammar]

etasminnapsaroloke vasaṃtyanyā apistriyaḥ |
sadā skhalitalāvaṇyāḥ sadāskhalitayauvanāḥ || 13 ||
[Analyze grammar]

divyāṃbarā divyamālyā divyagaṃdhānulepanāḥ |
divyabhogaiḥ susaṃpannāḥ svecchāvidhṛtavigrahāḥ || 14 ||
[Analyze grammar]

kṛtvā māsopavāsāni skhalaṃti brahmacaryataḥ |
sakṛdeva dvikṛtvo vā triḥkṛtvo daivayogataḥ || 15 ||
[Analyze grammar]

tā imā divyabhoginyo rūpalāvaṇyasaṃpadaḥ |
nivasaṃtyapsaroloke sarvakāmasamanvitāḥ || 16 ||
[Analyze grammar]

kṛtvā vratāni sāṃgāni kāmikāni vidhānataḥ |
bhavaṃti svairacāriṇyo devabhogyā ihāgatāḥ || 17 ||
[Analyze grammar]

pativratadhṛtā nāryo balena balinā dhṛtāḥ |
bhartabuddhyāramaṃtetaṃ kadācittā imā dvija || 18 ||
[Analyze grammar]

bhartari proṣite yāśca brahmacaryavratāḥ sadā |
viplavaṃ te sakṛddaivāttā etā vāmalocanāḥ || 19 ||
[Analyze grammar]

kusumāni sugaṃdhīni suvāsaṃ caṃdanaṃ tathā |
sugauraṃ cāpi karpūraṃ susūkṣmāṇyaṃbarāṇi ca || 20 ||
[Analyze grammar]

parṇāni ṛjutārāṇi jīrṇāni kaṭhināni ca |
sāgrāṇi svarṇavarṇāni sthūlanīlaśirāṇi ca || 21 ||
[Analyze grammar]

suvāsopaskarāḍhyāni nāgavallyā dvijottama |
śayyāvicitrābharaṇā ratiśālocitāni ca || 22 ||
[Analyze grammar]

bahukautukavastūni samarcyadvijadaṃpatī |
bhogadānamidaṃ kāmyaṃ pratisaṃkramaṇaṃ raveḥ || 23 ||
[Analyze grammar]

kiṃvā prativyatīpātamekasaṃvatsarāvadhi |
kodāditi ca maṃtreṇa yā dadyādvaravarṇinī || 24 ||
[Analyze grammar]

kāmarūpadharo devaḥ prīyatāmiti vādinī |
sā śreṣṭhā'psarasāṃ madhye vasetkalpamihāṃganā || 25 ||
[Analyze grammar]

kanyārūpadharākācidyābhuktā kenacitkvacit |
devarūpeṇa taṃ kālamārabhya brahmacāriṇī || 26 ||
[Analyze grammar]

tadeva vṛttaṃ dhyāyaṃtī nidhanaṃ yāti kālataḥ |
divyarūpadharā seha jāyate divya bhogabhāk || 27 ||
[Analyze grammar]

nidānamapsarolokasyetiśṛṇvandvijāgraṇīḥ |
sauraṃ lokamatha prāpya kṣaṇena sa vimānagaḥ || 28 ||
[Analyze grammar]

yathā kadaṃbakusumaṃ kiṃjalkaiḥ sarvatovṛtam |
dedīpyamānaṃ hi tathā samaṃtādbhānubhānubhiḥ || 29 ||
[Analyze grammar]

dūrādraviṃ sa vijñāya dhṛtatāmarasadvayam |
navabhiryojanānāṃ ca sahasraiḥ saṃmitena ha || 30 ||
[Analyze grammar]

vicitreṇaikacakreṇa saptasaptiyutena ca |
anūruṇādhiṣṭhitena puratodhṛtaraśminā || 31 ||
[Analyze grammar]

apsaromunigaṃdharva sarpagrāmaṇi nairṛtaiḥ |
syaṃdanenātijavinā praṇanāma kṛtāṃjaliḥ || 32 ||
[Analyze grammar]

tasya praṇāmaṃdevopi bhrūbhaṃgenānumanya ca |
atidūraṃ nabhovartma vyaticakrāma sakṣaṇāt || 33 ||
[Analyze grammar]

prakrāṃte dyumaṇau dūraṃ śivaśarmātiśarmavān |
provāca bhagavadbhaktau kathaṃ labhyaṃ raveḥ padam || 34 ||
[Analyze grammar]

etadicchāmyahaṃ śrotumācakṣāthāṃ mamāgrataḥ |
satāṃ sāptapadī maitrī tanme maitryā praṇoditau || 35 ||
[Analyze grammar]

gaṇāvūcatuḥ |
śṛṇu dvija mahāprājña tvayyakathyaṃ na kiṃcana |
satsaṃgādeva sādhūnāṃ satkathā saṃpravartate || 36 ||
[Analyze grammar]

niyaṃtā sarvabhūtānāṃ ya ekaḥkāraṇaṃ param |
anāmā gotrarahito rūpādi parivarjitaḥ || 37 ||
[Analyze grammar]

āvirbhāva tirobhāvau yadbhūnartanavartinau |
sa eva vakti satataṃ sarvātmā vedapūruṣaḥ || 38 ||
[Analyze grammar]

yosāvādityapuruṣaḥ sosāvahamiti sphuṭam |
aṃdhatamaḥ praviśaṃti ye caivānyamupāsate || 39 ||
[Analyze grammar]

niścitārthāṃ śrutimimāṃ brāhmaṇāso dvijottama |
tamekamupatiṣṭhaṃte niścityeti punaḥpunaḥ || 40 ||
[Analyze grammar]

upalabhya ca sāvitrīṃ nopatiṣṭheta yaḥ parām |
kāle trikālaṃ saptāhātsa patennātra saṃśayaḥ || 41 ||
[Analyze grammar]

tāvatprātarjapaṃstiṣṭhedyāvadardhodayo raveḥ |
āsanastho japenmaunī pratyagātārakodayāt || 42 ||
[Analyze grammar]

sādityāṃ madhyamāṃ saṃdhyāṃ japedādityasaṃmukhaḥ |
kālalopo na kartavyastataḥ kālaṃ pratīkṣayet || 43 ||
[Analyze grammar]

kāle phalaṃtyoṣadhayaḥ kāle puṣpaṃti pādapāḥ |
varṣaṃti toyadāḥ kāle tasmātkālaṃ na laṃghayet || 44 ||
[Analyze grammar]

maṃdehadehanāśārthamudayāstamaye raviḥ |
samīhate dvijotsṛṣṭaṃ maṃtratoyāṃjalitrayam || 45 ||
[Analyze grammar]

gāyatrīmaṃtratoyāḍhyaṃ dattaṃ yenāṃjalitrayam |
kāle savitre kiṃ na syāttena dattaṃ jagattrayam || 46 ||
[Analyze grammar]

kiṃ kiṃ na savitā sūte kāle samyagupāsitaḥ |
āyurārogyamaiśvaryaṃ vasūni sapaśūni ca || 47 ||
[Analyze grammar]

mitraputra kalatrāṇi kṣetrāṇi vividhāni ca |
bhogānaṣṭavidhāṃścāpi svargaṃ cāpyapavargakam || 48 ||
[Analyze grammar]

aṣṭādaśa suvidyāsu mīmāṃsātigarīyasī |
tatopi tarkaśāstrāṇi purāṇaṃ tebhya eva ca || 49 ||
[Analyze grammar]

tatopi dharmaśāstrāṇi tebhyo gurvī śrutirdvija |
tatopyupaniṣacchreṣṭhā gāyatrī ca tatodhikā || 50 ||
[Analyze grammar]

durlabhā sarvamaṃtreṣu gāyatrī praṇavānvitā |
na gāyatryādhikaṃ kiṃcittrayīṣu parigīyate || 51 ||
[Analyze grammar]

na gāyatrī samo maṃtro na kāśī sadṛśī purī |
na viśveśa samaṃ liṃgaṃ satyaṃsatyaṃ punaḥpunaḥ || 52 ||
[Analyze grammar]

gāyatrī vedajananī gāyatrī brāhmaṇaprasūḥ |
gātāraṃ trāyate yasmādgāyatrī tena gīyate || 53 ||
[Analyze grammar]

vācyavācakasaṃbaṃdho gāyatryāḥ saviturdvayoḥ |
vācyosau savitā sākṣādgāyatrīvācikāparā || 54 ||
[Analyze grammar]

prabhāveṇaiva gāyatryāḥ kṣatriyaḥ kauśiko vaśī |
rājarṣitvaṃ parityajya brahmarṣipadamīyivān || 55 ||
[Analyze grammar]

sāmarthyaṃ prāpa cātyuccairanyadbhuvanasarjane |
kiṃ kiṃ na dadyādgāyatrī samyagevamupāsitā || 56 ||
[Analyze grammar]

na brāhmaṇo vedapāṭhānna śāstrapaṭhanādapi |
devyāstrikālamabhyāsādbāhmaṇaḥ syāddhi nānyathā || 57 ||
[Analyze grammar]

gāyatryeva paraṃ viṣṇurgāyatryeva paraḥśivaḥ |
gāyatryeva parobrahmā gāyatryeva trayī tataḥ || 58 ||
[Analyze grammar]

devatrayaṃ sa bhagavānaṃśumālī divākaraḥ |
sarveṣāṃ mahasāṃ rāśiḥ kālakālapravartakaḥ || 59 ||
[Analyze grammar]

arkamuddiśya satatamasmallokanivāsinaḥ |
śrutiṃ hyudāharaṃtīmāṃ sārāsāravivekinaḥ || 60 ||
[Analyze grammar]

eṣo ha devaḥ pradiśonu sarvāḥ pūrvo ha jātaḥ sa u garbhe aṃtaḥ |
sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅjānāstiṣṭhati sarvatomukhaḥ || 61 ||
[Analyze grammar]

sadaivamupatiṣṭheransaurasūktairataṃdritāḥ |
ye namaṃtyatra te viprā viprā bhāskarasannibhāḥ || 62 ||
[Analyze grammar]

puṣyārkepyatha hastārke mūlārkepyathavā dvija |
uttarārke'tha yatkāryaṃ tatphalatyeva nānyathā || 63 ||
[Analyze grammar]

pauṣe māsyarkadivase yaḥ snātvā bhāskarodaye |
dānahomaṃjapaṃkuryādarcāmarkasya suvrata || 64 ||
[Analyze grammar]

śraddhāvānekabhaktaśca kāmakrodhavivarjitaḥ |
sahāpsarobhirdyutimānsa vasedatra bhogavān || 65 ||
[Analyze grammar]

ayane viṣuve cāpi ṣaḍaśītimukheṣu vā |
viṣṇupadyāṃ ca ye dadyurmahādānāni suvratāḥ || 66 ||
[Analyze grammar]

tilāñjuhvati sājyāṃśca brāhmaṇānbhojayaṃti ca |
pitṝnuddiśya ca śrāddhaṃ ye kurvaṃti vipaścitaḥ || 67 ||
[Analyze grammar]

mahāpūjāṃ ca ye kuryurmahāmaṃtrāñjapaṃti ca |
te'tra vaikartane loke vikartanasamaprabhā || 68 ||
[Analyze grammar]

na daridrā na ca duḥkhārtā na vyādhi paripīḍitāḥ |
saṃkrameṣvarkabhaktā ye na virūpā na durbhagāḥ || 69 ||
[Analyze grammar]

saṃkrameṣu na yairdattaṃ na snātaṃ tīrthavāriṣu |
viśeṣahomo na kṛtaḥ kapilājyāplutaistilaiḥ || 70 ||
[Analyze grammar]

te dṛśyaṃte pratidvāraṃ vihīna nayanānanāḥ |
dehidehīti jalpaṃto dehinaḥ sapaṭaccarāḥ || 71 ||
[Analyze grammar]

samaṃ kṛṣṇalakenāpi yo dadyātkāṃcanaṃ kṛtī |
sūryagrahe kurukṣetre sa vasedatra puṇyabhāk || 72 ||
[Analyze grammar]

sarvaṃ gaṃgāsamaṃ toyaṃ sarve brahmasamā dvijāḥ |
sarvaṃ deyaṃ svarṇasamaṃ rāhugraste divākare || 73 ||
[Analyze grammar]

dattaṃ japtaṃ hutaṃ snātaṃ yatkiṃcitsadanuṣṭhitam |
bhānūparāge śrāddhādi taddheturbradhna saṃnidhe || 74 ||
[Analyze grammar]

ravivāre saṃkramaśceduparāgo'thavābhavet |
tadā yadarjitaṃ puṇyaṃ tadihākṣayamāpyate || 75 ||
[Analyze grammar]

bhānuvāro yadā ṣaṣṭhyāṃ saptamyāmatha jāyate |
tadā yatsukṛtaṃ karma kṛtaṃ tadiha bhujyate || 76 ||
[Analyze grammar]

haṃso bhānuḥ sahasrāṃśustapanastāpano ravi |
vikartano vivasvāṃśca viśvakarmā vibhāvasuḥ || 77 ||
[Analyze grammar]

viśvarūpo viśvakartā mārtaṃḍo mihiroṃ'śumān |
ādityaścoṣṇaguḥ sūryo'ryamā bradhno divākaraḥ || 78 ||
[Analyze grammar]

dvādaśātmā saptahayo bhāskaro haskaraḥ khagaḥ |
suraḥ prabhākaraḥ śrīmāṃllokacakṣurgraheśvaraḥ || 79 ||
[Analyze grammar]

trilokeśo lokasākṣītamoriḥ śāśvataḥ śuciḥ |
gabhastihastastīvrāṃśustaraṇiḥ sumahoraṇiḥ || 80 ||
[Analyze grammar]

dyumaṇirharidaśvorko bhānumānbhayanāśanaḥ |
chandośvo vedavedyaśca bhāsvānpūṣā vṛṣākapiḥ || 81 ||
[Analyze grammar]

ekacakraratho mitro maṃdehāristamisrahā |
daityahā pāpahartā ca dharmodharma prakāśakaḥ || 82 ||
[Analyze grammar]

helikaścitrabhānuśca kalighnastārkṣyavāhanaḥ |
dikpatiḥ padminīnāthaḥ kuśeśayakaro hariḥ || 83 ||
[Analyze grammar]

gharmaraśmirdurnirīkṣyaścaṃḍāṃśuḥ kaśyapātmajaḥ |
ebhiḥ saptatisaṃkhyākaiḥ puṇyaiḥ sūryasya nāmabhiḥ || 84 ||
[Analyze grammar]

praṇavādi caturthyaṃtairnamaskāra samanvitaiḥ |
pratyekamuccarannāma dṛṣṭvādṛṣṭvā divākaram || 85 ||
[Analyze grammar]

vigṛhya pāṇiyugmena tāmrapātraṃ sunirmalam |
jānubhyāmavaniṃ gatvā paripūrya jalena ca || 86 ||
[Analyze grammar]

karavīrādi kusumai raktacaṃdanamiśritaiḥ |
dūrvāṃkurairakṣataiśca nikṣiptaiḥ pātramadhyataḥ || 87 ||
[Analyze grammar]

dadyādarghyamanarghyāya savitre dhyānapūrvakam |
upamauli samānīya tatpātraṃ nānyadṛṅmanāḥ || 88 ||
[Analyze grammar]

pratimaṃtraṃ namaskuryādudayāstamaye ravim |
anayā nāmasaptatyā mahāmaṃtrarahasyayā || 89 ||
[Analyze grammar]

evaṃ kurvannaro jātu na daridro na duḥkhabhāk |
vyādhibhirmucyate ghorairapijanmāṃtarārjitaiḥ || 90 ||
[Analyze grammar]

vinauṣadhairvinā vaidyairvināpathyaparigrahaiḥ |
kālena nidhanaṃ prāptaḥ sūryaloke mahīyate || 91 ||
[Analyze grammar]

ityekadeśaḥ kathito bhānulokasya sattama |
mahātejonidherasya koviśeṣamavaityaho || 92 ||
[Analyze grammar]

svakarṇaviṣayīkurvannitipuṇyakathāmimām |
kṣaṇādālokayāṃcakre maheṃdrasya mahāpurīm || 93 ||
[Analyze grammar]

agastiruvāca |
śrutvā saurīṃ kathametāmapsarolokasaṃyutām |
na daridro bhavetkvāpi nādharmeṣu pravartate || 94 ||
[Analyze grammar]

brāhmaṇaiḥ satataṃ śrāvyamidamākhyānamuttamam |
vedapāṭhena yatpuṇyaṃ tatpuṇyaphaladāyakam || 95 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śṛṇvaṃto'dhyāyamuttamam |
pātakāni visṛjyeha gatiṃ yāsyaṃtyanuttamām || 96 ||
[Analyze grammar]

iti śrīskāṃdamahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārdhe apsaraḥsūryalokavarṇanaṃnāmanavamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: