Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śivaśarmovāca |
ramayaṃtī manotīva keyaṃ kasyeyamīśituḥ |
nayanānaṃdasaṃdohadāyinīpūranuttamā || 1 ||
[Analyze grammar]

gaṇāvūcatuḥ |
śivaśarmanmahābhāgasutīrthaphalitadruma |
loko'tra ramate vipra sahasākṣapurī tviyam || 2 ||
[Analyze grammar]

tapobalena mahatā vihitā viśvakamarṇā |
divāpi kaumudī yasyāḥ saudhaśreṇīśriyaṃ śrayet || 3 ||
[Analyze grammar]

yadākalānidhiḥ kvāpi darśe 'dṛśyatvamāvahet |
tadā svapreyasīṃ jyotsnāṃ saudheṣveṣu nigūhayet || 4 ||
[Analyze grammar]

yadacchabhittau vīkṣya svamanyayopidviśaṃkitā |
mugdhānāśuviśeccitramapisvāṃcitraśālikām || 5 ||
[Analyze grammar]

harmyeṣu nīlamaṇibhirnirmiteṣvatranirbhayam |
svanīlimānamādhāya tamohaḥsvapi tiṣṭhati || 6 ||
[Analyze grammar]

caṃdrakāṃtaśilājālasrutamātrāmalaṃjalam |
tatra cādāya kalaśairnecchaṃtyanyajjalaṃ janāḥ || 7 ||
[Analyze grammar]

kuviṃdā na ca saṃtyatra na ca te paśyato harāḥ |
cailānyalaṃkṛtīratra yataḥ kalpadrumorpayet || 8 ||
[Analyze grammar]

gaṇakā nātra vidyaṃte ciṃtāvidyāviśāradāḥ |
yataściketi sarveṣāṃ ciṃtā ciṃtāmaṇirdrutam || 9 ||
[Analyze grammar]

sūpakārā na saṃtyatra rasakarma vicakṣaṇāḥ |
dugdhe sarvarasānekā kāmadhenuratoyataḥ || 10 ||
[Analyze grammar]

kīrtiruccaiḥśravā yasya sarvato vājirājiṣu |
ratnamuccaiḥśravāḥ sotra hayānāṃ pauruṣādhikaḥ || 11 ||
[Analyze grammar]

airāvato daṃtivaraścaturdaṃtotra rājate |
dvitīya iva kailāso jaṃgamasphaṭikojjvalaḥ || 12 ||
[Analyze grammar]

taruratnaṃpārijātaḥ strīratnaṃ sorvaśī tviha |
naṃdanaṃ vanaratnaṃ ca ratnaṃ maṃdākinī hyapām || 13 ||
[Analyze grammar]

trayastriṃśatsurāṇāṃ yā koṭiḥ śruti samīritā |
pratīkṣate sā'vasaraṃ sevāyai pratyahaṃtviha || 14 ||
[Analyze grammar]

svargeṣviṃdrapadādanyanna viśiṣyeta kiṃcana |
yadyattrilokyāmaiśvaryaṃ na tattulyamanena hi || 15 ||
[Analyze grammar]

aśvamedhasahasrasya labhyaṃ vinimayena yat |
kiṃ tena tulyamanyatsyātpavitramathavā mahata || 16 ||
[Analyze grammar]

arciṣmatī saṃyaminī puṇyavatyamalāvatī |
gaṃdhavatyalakeśī ca naitattulyā mahardhibhiḥ || 17 ||
[Analyze grammar]

ayameva sahasrākṣastvayameva divaspatiḥ |
śatamanyurayaṃ devo nāmānyetāni nāmataḥ || 18 ||
[Analyze grammar]

saptāpi lokapālā ye ta enaṃ samupāsate |
nāradādyairmunivarairayamāśīrbhirīḍyate || 19 ||
[Analyze grammar]

etatsthairyeṇa sarveṣāṃ lokānāṃ sthairyamiṣyate |
parājayānmaheṃdrasya trailokyaṃ syātparājitam || 20 ||
[Analyze grammar]

danujā manujā daityāstapasyaṃtyugrasaṃyamāḥ |
gaṃdharva yakṣarakṣāṃsi maheṃdrapadalipsavaḥ || 21 ||
[Analyze grammar]

sagarādyā mahīpālā vājimedhavidhāyakāḥ |
kṛtavaṃto mahāyatnaṃ śakraiśvaryajighṛkṣavaḥ || 22 ||
[Analyze grammar]

niṣpratyūhaṃ kratuśataṃ yaḥ kaścitkurute'vanau |
jiteṃdriyomarāvatyāṃ sa prāpnoti pulomajām || 23 ||
[Analyze grammar]

asamāptakratuśatā vasaṃtyatra mahībhujaḥ |
jyotiṣṭomādibhiryāgairye yajaṃtyapi te dvijāḥ || 24 ||
[Analyze grammar]

tulāpuruṣadānādi mahādānāni ṣoḍaśa |
ye yacchaṃtyamalātmānaste labhaṃte'marāvatīm || 25 ||
[Analyze grammar]

aklībavādino dhīrāḥ saṃgrāmeṣvaparāṅmukhāḥ |
vikrāṃtā vīraśayane te'tra tiṣṭhaṃti bhūbhujaḥ || 26 ||
[Analyze grammar]

ityuddeśātsamākhyātā maheṃdranagarī sthitiḥ |
yāyajūkā vasaṃtyatra yajñavidyāviśāradāḥ || 27 ||
[Analyze grammar]

imāmarciṣmatīṃ paśya vītihotrapurīṃ śubhām |
jātavedasi ye bhaktāste vasaṃtyatra suvratāḥ || 28 ||
[Analyze grammar]

agnipraveśaṃ ye kuryurdṛḍhasattvā jiteṃdriyāḥ |
striyo vā sattvasaṃpannāste sarve agnitejasaḥ || 29 ||
[Analyze grammar]

agnihotraratā viprāstathāgnibrahmacāriṇaḥ |
paṃcāgnivratino ye vai te'gnilokegnitejasaḥ || 30 ||
[Analyze grammar]

śīte śītāpanutyai yastvidhmabhārānprayacchati |
kuryādagniṣṭikāṃ vā'tha sa vasedagnisannidhau || 31 ||
[Analyze grammar]

anāthasyāgnisaṃskāraṃ yaḥ kuryācchraddhayānvitaḥ |
aśaktaḥ prerayedanyaṃ sogniloke mahīyate || 32 ||
[Analyze grammar]

jaṭharāgnivivṛddhyai yo dadyādāgneyamauṣadham |
maṃdāgnaye sa puṇyātmā vahniloke vasecciram || 33 ||
[Analyze grammar]

yajñopaskara vastūni yajñārthaṃ draviṇaṃ tu vā |
yathāśakti pradadyādyo hyarciṣmatyāṃvasetsa vai || 34 ||
[Analyze grammar]

agnireko dvijātīnāṃ niḥśreyasakaraḥ paraḥ |
gururdevo vrataṃ tīrthaṃ sarvamagnirviniścitam || 35 ||
[Analyze grammar]

apāvanāni sarvāṇi vahnisaṃsargataḥ kṣaṇāt |
pāvanāni bhavaṃtyeva tasmādyaḥ pāvakaḥ smṛtaḥ || 36 ||
[Analyze grammar]

api vedaṃ viditvā yastyaktvā vai jātavedasam |
anyatra badhnāti ratiṃ brāhmaṇo na sa vedavit || 37 ||
[Analyze grammar]

aṃtarātmā hyayaṃ sākṣānniścito hyāśuśukṣaṇiḥ |
māṃsagrāsānpacetkukṣau strīṇāṃ no māṃsapeśikām || 38 ||
[Analyze grammar]

taijasī śāṃbhavī mūrtiḥ pratyakṣā dahanātmikā |
kartrī haṃtrī pālayitrī vinaināṃ kiṃ vilokyate || 39 ||
[Analyze grammar]

citrabhānurayaṃ sākṣānnetraṃ tribhuvaneśituḥ |
aṃdhaṃ tamomaye loke vinainaṃ kaḥ prakāśakaḥ || 40 ||
[Analyze grammar]

dhūpapradīpanaivedya payo dadhi ghṛtaikṣavam |
etadbhuktaṃ niṣevaṃte sarve divi divaukasaḥ || 41 ||
[Analyze grammar]

śivaśarmovāca |
koyaṃ kṛśānuḥ kasyāyaṃ sūnuḥ kathamidaṃ padam |
āgneyaṃ labdhametena brūtametanmamāgrataḥ || 42 ||
[Analyze grammar]

gaṇāvūcatuḥ |
ākarṇaya mahāprājña varṇayāvo yathātatham |
yoyaṃ yasya yathā'nena prāpi jyotiṣmatīpurī || 43 ||
[Analyze grammar]

narmadāyāstaṭe ramye pure narmapure purā |
purāribhaktaḥ puṇyātmā'bhavadviśvānaro muniḥ || 44 ||
[Analyze grammar]

brahmacaryāśrame niṣṭho brahmayajñarataḥsadā |
śāṃḍilyagotraḥ śucimānbrahmatejo nidhirvaśī || 45 ||
[Analyze grammar]

vijñātākhilaśāstrārtho laukikācāracaṃcuraḥ |
kadācicciṃtayāmāsa hṛdi dhyātvā maheśvaram || 46 ||
[Analyze grammar]

caturṇāmapyāśramāṇāṃ kotīva śreyase satām |
yasminprāpnoti saṃkṣuṇṇe paratreha ca vā sukham || 47 ||
[Analyze grammar]

idaṃ śreyastvidaṃ śreyastvidaṃ tu sukaraṃ bhavet |
itthaṃ sarvaṃ samāloḍya gārhasthyaṃ praśaśaṃsa ha || 48 ||
[Analyze grammar]

brahmacārī gṛhastho vā vānaprastho'tha bhikṣukaḥ |
eṣāmādhārabhūtosau gṛhastho nānyatheti ca || 49 ||
[Analyze grammar]

devairmanuṣyaiḥ pitṛbhistiryagbhiścopajīvyate |
gṛhasthaḥ pratyahaṃ yasmāttasmācchreṣṭho gṛhāśramī || 50 ||
[Analyze grammar]

asnātvā cāpyahutvā vā'dattvā vāśnāti yo gṛhī |
devādīnāmṛṇī bhūtvā narakaṃ pratipadyate || 51 ||
[Analyze grammar]

asnātāśī malaṃ bhuṃkte tvajapī pūyaśoṇitam |
ahutāśī kṛmīnbhuṃktepyadattvāviḍvibhojanaḥ || 52 ||
[Analyze grammar]

brahmacaryaṃ hi gārhasthye yādṛkkalpanayojjhitam |
svabhāvacapale citte kva tādṛgbrahmacāriṇi || 53 ||
[Analyze grammar]

haṭhādvā lokabhītyā vā svārthādvā brahmacaryabhāk |
saṃkalpayati citte cetkṛtamapyakṛtaṃ tadā || 54 ||
[Analyze grammar]

paradāraparityāgātsvadāraparituṣṭitaḥ |
ṛtukālābhigāmitvādbrahmacārī gṛhīritaḥ || 55 ||
[Analyze grammar]

vimuktarāgadveṣo yaḥ kāmakrodhavivarjitaḥ |
sāgniḥ sadāraḥ sa gṛhī vānaprasthādviśiṣyate || 56 ||
[Analyze grammar]

vairāgyādgṛhamutsṛjya gṛhadharmānhṛdi smaret |
sa bhavedubhayabhraṣṭo vānaprastho na vā gṛhī || 57 ||
[Analyze grammar]

ayācitopasthitayā yo vṛttyā vartate gṛhī |
yena kenāpi saṃtuṣṭo bhikṣukātsa viśiṣyate || 58 ||
[Analyze grammar]

prāthayedyatkvacitkiṃcidduṣprāpaṃ vā bhaviṣyati |
aśaneṣu na saṃtuṣṭaḥ sa yatiḥ patito bhavet || 59 ||
[Analyze grammar]

guṇāguṇavicāryetthaṃ sa vai viśvānaro dvijaḥ |
udvavāha vidhānena svocitāṃ kulakanyakām || 60 ||
[Analyze grammar]

agniśuśrūṣaṇarataḥ paṃcayajñaparāyaṇaḥ |
ṣaṭkarmanirato nityaṃ devapitratithipriyaḥ || 61 ||
[Analyze grammar]

dharmārthakāmānyuktātmā sorjayansvasvakālataḥ |
parasparamasaṃkocaṃ daṃpatyorānukūlyataḥ || 62 ||
[Analyze grammar]

pūrvāhṇe daivikaṃ karma sokarotkarmakāṃḍavit |
madhyaṃdine manuṣyāṇāṃ pitṝṇāmaparāhnake || 63 ||
[Analyze grammar]

evaṃ bahutithe kāle gate tasyāgrajanmanaḥ |
bhāryā śuciṣmatī nāma kāmapatnī vasuvratā || 64 ||
[Analyze grammar]

apaśyaṃtyaṃkuramapi saṃtateḥ svargasādhanam |
vijñāya śaṃkaṃraṃ kāṃtaṃ praṇipatya vyajijñapat || 65 ||
[Analyze grammar]

śuciṣmatyuvāca |
āryaputrāryadhiṣaṇa prāṇanātha priyavrata |
na durlabhaṃ mamāstīha kiṃcittvaccaraṇārcanāt || 66 ||
[Analyze grammar]

ye vai bhogāḥ samucitāḥ strīṇāṃ te tvatprasādataḥ |
alaṃkṛtya mayā bhuktāḥ prasaṃgādvacmi tānyapi || 67 ||
[Analyze grammar]

suvāsāṃsi suvāsāśca suśayyā sunitaṃbinī |
sraktāṃbūlānnapānāśca aṣṭau bhogāḥ svadharmiṇām || 68 ||
[Analyze grammar]

ekaṃ me prārthitaṃ nātha cirāya hṛdisaṃsthitam |
gṛhasthānāṃ samucitaṃ tattvaṃ dātumihārhasi || 69 ||
[Analyze grammar]

viśvānara uvāca |
kimadeyaṃ hi suśroṇi tava priyahitaiṣiṇi |
tatprārthaya mahābhāge prayacchāmyavilaṃbitam || 70 ||
[Analyze grammar]

maheśituḥ prasādena mama kiṃcinna durlbham |
ihāmutra ca kalyāṇi sarvakalyāṇakāriṇaḥ || 71 ||
[Analyze grammar]

iti śrutvā vacaḥ patyustasya sā patidevatā |
uvāca hṛṣṭavadanā yadi deyo varo mama || 72 ||
[Analyze grammar]

varayogyāsmi cennātha nānyaṃ varamahaṃ vṛṇe |
maheśasadṛśaṃ putraṃ dehi māheśvarānava || 73 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā śuciṣmatyāḥ śucivrataḥ |
kṣaṇaṃ samādhimādhāya hṛ dyetatsamaciṃtayat || 74 ||
[Analyze grammar]

aho kimetayā tanvyā prārthitaṃ hyatidurlabham |
manorathapathāddūramastuvā sa hi sarvakṛt || 75 ||
[Analyze grammar]

tenaivāsyā mukhe sthitvā vāksvarūpeṇa śaṃbhunā |
vyāhṛtaṃ ko'nyathākartumutsaheta bhavedidam || 76 ||
[Analyze grammar]

tataḥ provāca tāṃ patnīmekapatnivrate sthitaḥ |
viśvānaramuniḥ śrīmāniti kāṃte bhaviṣyati || 77 ||
[Analyze grammar]

itthamāśvāsya tāṃ patnīṃ jagāma tapase muniḥ |
yatra viśveśvaraḥ sākṣātkāśīnāthodhitiṣṭhati || 78 ||
[Analyze grammar]

prāpya vārāṇasīṃ tūrṇaṃ dṛṣṭvātha maṇikarṇikām |
tatyāja tāpatritayamapijanmaśatārjitam || 79 ||
[Analyze grammar]

dṛṣṭvā sarvāṇi liṃgāni viśveśa pramukhāni ca |
snātvā sarveṣu kuṃḍeṣu vāpīkūṭasaraḥsu ca || 80 ||
[Analyze grammar]

natvā vināyakānsarvāngaurīḥ sarvāḥ praṇamya ca |
saṃpūjya kālarājaṃ ca bhairavaṃ pāpabhakṣaṇam || 81 ||
[Analyze grammar]

daṇḍanāyakamukhyāṃśca gaṇānstutvā prayatnataḥ |
ādikeśavamukhyāṃśca keśavānparitoṣya ca || 82 ||
[Analyze grammar]

lolārkamukhya sūryāṃśca praṇamya ca punaḥ punaḥ |
kṛtvā piṇḍapradānāni sarvatīrtheṣvataṃdritaḥ || 83 ||
[Analyze grammar]

sahasrabhojanādyaiśca yatīnviprānpratarpya ca |
mahāpūjopacāraiśca liṃgānyabhyarcya bhaktitaḥ || 84 ||
[Analyze grammar]

asakṛccintayāmāsa kiṃ liṃgaṃ kṣiprasiddhidam |
yatra niścalatāmeti tapastanayakāmyayā || 85 ||
[Analyze grammar]

śrīmadoṃkāranāthaṃ vā kṛttivāseśvaraṃ kimu |
kāleśaṃ vṛddhakāleśaṃ kalaśeśvarameva ca || 86 ||
[Analyze grammar]

kedāreśaṃ tu kāmeśaṃ candreśaṃ vā trilocanam |
jyeṣṭheśaṃ jaṃbukeśaṃ vā jaigīṣavyeśvaraṃ tu vā || 87 ||
[Analyze grammar]

daśāśvamedhamīśānaṃ drumi caṃḍeśameva ca |
dṛkkeśaṃ garuḍeśaṃ ca gokarṇeśaṃ gaṇeśvaram || 88 ||
[Analyze grammar]

ḍhuṃḍhyāśāgajasiddhākhyaṃ dharmeśaṃ tārakeśvaram |
nandikeśaṃ nivāseśaṃ patrīśaṃ prītikeśvaram || 89 ||
[Analyze grammar]

parvateśaṃ paśupatiṃ brahmeśaṃ madhyameśvaram |
bṛhaspatīśvaraṃ vātha vibhāṃḍeśvarameva ca || 90 ||
[Analyze grammar]

bhārabhūteśvaraṃ kiṃ vā mahālakṣmīśvaraṃ tu vā |
marutteśaṃ tu mokṣeśaṃ gaṃgeśaṃ narmadeśvaram || 91 ||
[Analyze grammar]

mārkaṃḍaṃ maṇikarṇīśa ratneśvaramathāpi vā |
athavā yoginīpīṭhaṃ sādhakasyaiva siddhidam || 92 ||
[Analyze grammar]

yāmuneśaṃ lāṃgalīśaṃ śrīmadviśveśvaraṃ vibhum |
avimukteśvaraṃ vātha viśālākṣīśameva ca || 93 ||
[Analyze grammar]

vyāghreśvaraṃ varāheśaṃ vyāseśaṃ vṛṣabhadhvajam |
varuṇeśaṃ vidhīśaṃ vā vasiṣṭheśaṃ śanīśvaram || 94 ||
[Analyze grammar]

someśvaraṃ kimindreśaṃ svarlīnaṃ saṃgameśvaram |
hariścaṃdreśvaraṃ kiṃ vā harikeśeśvaraṃ tu vā || 95 ||
[Analyze grammar]

trisaṃdhyeśaṃ mahādevamupaśāṃti śivaṃ tathā |
bhavānīśaṃ kapardīśaṃ kaṃdukeśaṃ makheśvaram || 96 ||
[Analyze grammar]

mitrāvaruṇasaṃjñaṃ vā kimeṣāmāśuputradam |
kṣaṇaṃ vicārya sa muniriti viśvānaraḥ sudhīḥ || 97 ||
[Analyze grammar]

ājñātaṃ vismṛtaṃ tāvatphalito me manorathaḥ |
siddhaiḥ saṃsevitaṃ liṃgaṃ sarvasiddhikaraṃ param || 98 ||
[Analyze grammar]

darśanātsparśanādyasya mano nirvṛtibhāgbhavet |
udghāṭitaṃ sadaivāste svargadvāraṃ hi yatra vai || 99 ||
[Analyze grammar]

divāniśaṃ pūjanārthaṃ vijñāpya tridaśeśvaram |
pañcamudre mahāpīṭhe siddhide sarvajaṃtuṣu || 100 ||
[Analyze grammar]

yatra sā vikaṭā devī prakaṭā siddhirūpiṇī |
yatra sthitānāṃ bhaktānāṃ sākṣātsiddhivināyakaḥ || 1 ||
[Analyze grammar]

nirdhūya vighnajālāni sarvāḥ siddhīḥ prayacchati |
avimukte mahākṣetre siddhikṣetraṃ hi tatparam || 2 ||
[Analyze grammar]

yatra vīreśvaraṃ liṃgaṃ mahāguhyatamaṃ matam |
tilāṃtarāpi no kāśyāṃ bhūmirliṃgaṃ vinā kvacit || 3 ||
[Analyze grammar]

paraṃ vīreśa sadṛśaṃ na liṃgaṃ tvāśusiddhidam |
dharmadaṃ cārthadaṃ samyakkāmadaṃ mokṣadaṃ tathā || 4 ||
[Analyze grammar]

yathā vīreśvaraṃ liṃgaṃ kāśyāṃ nānyattathā dhuvam |
paṃcasvarotra gaṃdharvaḥ parāṃ siddhimagātpurā || 5 ||
[Analyze grammar]

vidyādharaḥ svacchavidyo vasupūrṇaśca yakṣarāṭ |
nṛtyaṃtī nijabhāvena purāhyatrāpsarovarā || 6 ||
[Analyze grammar]

sadehā kokilālāpā liṃgamadhye layaṃ gatā |
ṛṣirvedaśirā nāma japanvai śatarudriyam || 7 ||
[Analyze grammar]

mantrajyotirmaye liṃge saśarīro viśatpurā |
candramauli bharadvājāvubhau pāśupatottamau || 8 ||
[Analyze grammar]

vīreśvaraṃ samabhyarcya gāyamānau layaṃ gatau |
śaṃkhacūḍo hi nāgeṃdraḥ svaphaṇāmaṇibhirniśi || 9 ||
[Analyze grammar]

ṣaṇmāsātsiddhimagamadbahunīrājanairiha |
kinnarī haṃsapadyatra bhartrā veṇupriyeṇa vai || 110 ||
[Analyze grammar]

gāyaṃtī susvaraṃ yātā parāṃ nirvāṇabhūmikām |
asaṃkhyātāḥ sahasrāṇi siddhāḥ siddhimihāgatāḥ || 11 ||
[Analyze grammar]

siddhaliṃgamihākhyātaṃ tasmādvīreśvaraṃ param || 12 ||
[Analyze grammar]

vīreśvaraṃ samārādhya bhraṣṭarājyo jayadrathaḥ |
hatvā ripūnaskhalitaṃ rājyaṃ prāpa videhajaḥ || 13 ||
[Analyze grammar]

vidūratho'tha nṛpatiraputraḥ putravānabhūt |
vīreśvaraprasādena magadhādhipatirvaśī || 14 ||
[Analyze grammar]

vasudattotra ca vaṇiksutāṃ vasusutopamām |
abdamabhyarcya vīreśaṃ ratnadattopyavāptavān || 15 ||
[Analyze grammar]

ahamapyatra vīreśaṃ samārādhyatrikālataḥ |
āśu putramavāpsyāmi yathābhilaṣitaṃ striyā || 16 ||
[Analyze grammar]

iti kṛtvā matiṃ dhīro vipro viśvānaraḥ kṛtī |
candrkūpajalaiḥ snātvā jagrāha niyamaṃ vratī || 17 ||
[Analyze grammar]

ekāhārobhavanmāsaṃ māsaṃ naktāśanobhavata |
ayācitāśano māsaṃ māsaṃ tyaktāśanaḥ punaḥ || 18 ||
[Analyze grammar]

payovratobhavanmāsaṃ māsaṃ śākaphalāśanaḥ |
māsaṃ muṣṭitilāhāro māsaṃ pānīyabhojanaḥ || 19 ||
[Analyze grammar]

paṃcagavyāśano māsaṃ māsaṃ cāṃdrāyaṇavratī |
māsaṃ kuśāgrajalabhuṅmāsaṃ śvasanabhakṣaṇaḥ || 120 ||
[Analyze grammar]

atha trayodaśe māsi snātvā tripathagāṃbhasi |
pratyūṣa eva vīreśaṃ yāvadāyāti sa dvijaḥ || 21 ||
[Analyze grammar]

tāvadvilokayāṃcakre madhye liṃgaṃ tapodhanaḥ |
vibhūtibhūṣitaṃ bālamaṣṭavarṣākṛtiṃ śubham || 22 ||
[Analyze grammar]

ākarṇapūrṇanetraṃ ca suraktadaśanacchadam |
cārupiṃgajaṭāmauliṃ nagnaṃ prahasitānanam || 23 ||
[Analyze grammar]

śaiśavocitanepathyadhāriṇaṃ cittahāriṇam |
paṭhaṃtaṃ śrutisūktāni hasaṃtaṃ ca svalīlayā || 24 ||
[Analyze grammar]

tamālokya stutiṃ cakre romakaṃcukito mudā |
proccaradgadgadālāpo namostviti punaḥ punaḥ || 25 ||
[Analyze grammar]

viśvānara uvāca |
ekabrahmaivādvitīyaṃ samastaṃ satyaṃ satyaṃ nehanānāsti kiṃcit |
eko rudro na dvitīyovatasthe tasmādekaṃ tvāṃ prapadye maheśam || 26 ||
[Analyze grammar]

ekaḥ kartā tvaṃ hi sarvasya śaṃbho nānārūpeṣvekarūposya rūpaḥ |
yadvatpratyapsvarka ekopyanekastasmānnānyaṃ tvāṃ vineśaṃ prapadye || 27 ||
[Analyze grammar]

rajjau sarpaḥ śuktikāyāṃ ca rūpyaṃnairaḥpūrastanmṛgākhye marīcau |
yadvattadvadviṣvageṣa prapaṃco yasmiñjñāte taṃ prapadye maheśam || 28 ||
[Analyze grammar]

toye śaityaṃ dāhakatvaṃ ca vahnau tāpo bhānau śīta bhānauprasādaḥ |
puṣpe gaṃdho dugdhamadhyepi sarpiryattacchaṃbho tvaṃ tatastvāṃ prapadye || 29 ||
[Analyze grammar]

śabdaṃ gṛhṇāsyaśravāstvaṃ hi jighreraghrāṇastvaṃ vyaṃghrirāyāsi dūrāt |
vyakṣaḥ paśyestvaṃ rasajñopyajihvaḥ kastvāṃ samyagvettyatastvāṃ prapadye || 130 ||
[Analyze grammar]

novedastvāmīśa sākṣāddhivedano vā viṣṇurnovidhātā'khilasya |
no yogīṃdrāneṃdramukhyāśca devā bhakto veda tvāmatastvāṃ prapadye || 31 ||
[Analyze grammar]

no te gotraṃ neśajanmāpinākhyāno vā rūpaṃ naiva śīlaṃ na deśaḥ |
itthaṃbhūtopīśvarastvaṃ trilokyāḥ sarvānkāmānpūrayestadbhaje tvām || 32 ||
[Analyze grammar]

tvattaḥ sarvaṃ tvaṃ hi sarvaṃ smarāre tvaṃ gaurīśastvaṃ ca nagno'tiśāṃtaḥ |
tvaṃ vai vṛddhastvaṃ yuvā tvaṃ ca bālastattvaṃ yatkiṃnāsyatastvāṃ natosmi || 33 ||
[Analyze grammar]

stutveti bhūmau nipapāta vipraḥ sa daṃḍavadyāvadatīva hṛṣṭaḥ |
tāvatsa bālokhilavṛddhavṛddhaḥ provāca bhūdeva varaṃ vṛṇīhi || 34 ||
[Analyze grammar]

tata utthāya hṛṣṭātmā munirviśvānaraḥ kṛtī |
pratyabravītkimajñātaṃ sarvajñasya tava prabho || 35 ||
[Analyze grammar]

sarvāṃtarātmā bhagavānsarvaḥ sarvaprado bhavān |
yācñāṃ pratiniyuṃkte māṃ kimīśo dainyakāriṇīm || 36 ||
[Analyze grammar]

iti śrutvā vacastasya devo viśvānarasya ha |
śuceḥ śucivratasyāśu śucismitvābravīcchiśuḥ || 37 ||
[Analyze grammar]

bāla uvāca |
tvayā śuce śuciṣmatyāṃ yobhilāṣaḥ kṛto hṛdi |
acireṇaivakālena sa bhaviṣyatyasaṃśayaḥ || 38 ||
[Analyze grammar]

tava putratvameṣyāmi śuciṣmatyāṃ mahāmate |
khyāto gṛhapatirnāmnā śuciḥ sarvāmarapriyaḥ || 39 ||
[Analyze grammar]

abhilāṣāṣṭakaṃ puṇyaṃ stotrametattvayeritam |
abdaṃ trikālapaṭhanātkāmadaṃ śivasaṃnidhau || 140 ||
[Analyze grammar]

etatstotrasya paṭhanaṃ putra pautra dhanapradam |
sarvaśāṃtikaraṃ cāpi sarvāpatparināśanam || 41 ||
[Analyze grammar]

svargāpavarga saṃpattikārakaṃ nātra saṃśayaḥ |
prātarutthāya susnāto liṃgamabhyarcya śāṃbhavam || 42 ||
[Analyze grammar]

varṣaṃ japannidaṃ stotramaputraḥ putravānbhavet |
vaiśākhe kārtike māghe viśeṣaniyamairyutaḥ || 43 ||
[Analyze grammar]

yaḥ paṭhetsnānasamaye sa labhetsakalaṃ phalam |
kārtikasya tu māsasya prasādādahamavyayaḥ || 44 ||
[Analyze grammar]

tava putratvameṣyāmi yastvanyastatpaṭhiṣyati |
abhilāṣāṣṭakamidaṃ na deyaṃ yasya kasyacit || 45 ||
[Analyze grammar]

gopanīyaṃ prayatnena mahāvaṃdhyāprasūtikṛt |
striyā vā puruṣeṇāpi niyamālliṃga saṃnidhau || 46 ||
[Analyze grammar]

abdaṃ japtamidaṃ stotraṃ putradaṃ nātra saṃśayaḥ |
ityuktvāṃtardadhe bālaḥ sopi vipro gṛhaṃ gataḥ || 147 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasyāṃ saṃhitāyāṃ caturthe kāśīkhaṇḍe pūvārddhe iṃdrāgnilokavarṇanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: