Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ mahāvrataṃ tasyāścaraṃtyā gurusannidhau |
saṃvatsaro vyatīyāya niyamāsaktacetasaḥ || 1 ||
[Analyze grammar]

saṃvatsarāṃte sā bālā tatraiva pitṛmaṃdire |
cakārodyāpanaṃ samyagviprabhojanapūrvakam || 2 ||
[Analyze grammar]

dattvā ca dakṣiṇāṃ tebhyo brāhmaṇebhyo yathārhataḥ |
visṛjya tānnamaskṛtya pitṛbhyāmabhinaṃditā || 3 ||
[Analyze grammar]

upoṣitā svayaṃ tasmindine niyamamāśritā |
jajāpa paramaṃ maṃtramupadiṣṭaṃ mahātmanā || 4 ||
[Analyze grammar]

atha pradoṣasamaye prāpte saṃpūjya śaṃkaram |
tasmingṛhāṃtikamaṭhe gurostasya ca sannidhau || 5 ||
[Analyze grammar]

japārcanaratā sādhvī dhyāyatī parameśvaram |
tasmiñjāgaraṇe rātrāvupaviṣṭā śivāṃtike || 6 ||
[Analyze grammar]

yugmam |
tasyāṃ rātrau tayā sārdhaṃ sa munirjagadaṃbikām |
japadhyāna tapobhiśca toṣayāmāsa pārvatīm || 7 ||
[Analyze grammar]

tasyāśca bhaktyā vratabhāvitāyā munestapoyogasamādhinā ca |
tuṣṭā bhavānī jagadekamātā prādurbabhūvā kṛtasāṃdramūrtiḥ || 8 ||
[Analyze grammar]

prādurbhūtā yadā gaurī tayoragre jaganmayī |
andho'pi tatkṣaṇādeva muniḥ prāpa dṛśordvayam || 9 ||
[Analyze grammar]

tāṃ vīkṣya jagatāṃ dhātrīmāvirbhūtāṃ puraḥsthitām |
nipetatustatpadayoḥ sa muniḥ sā ca kanyakā || 10 ||
[Analyze grammar]

tau bhaktibhāvocchvasitāmalāśayāvānaṃdabāṣpokṣita sarvagātrau |
utthāpya devī kṛpayā pariplutā premṇā babhāṣe mṛduvalgubhāṣiṇī || 11 ||
[Analyze grammar]

devyuvāca |
prītāsmi te muniśreṣṭha vatse prītāsmi te'naghe |
kiṃ vā dadāmyabhimataṃ devānāmapi durlabham || 12 ||
[Analyze grammar]

muniruvāca |
eṣā tu śāradā nāma kanyā tu gatabhatṛkā |
mayā pratiśrutaṃ cāsyai tuṣṭena gatacakṣuṣā || 13 ||
[Analyze grammar]

saha bhartrā ciraṃ kālaṃ vihṛtya sutamuttamam |
labhasveti mayā proktaṃ satyaṃ kuru namo'stu te || 14 ||
[Analyze grammar]

śrīdevyuvāca |
eṣā pūrvabhave bālā drāviḍasya dvijanmanaḥ |
āsīddvitīyā dayitā bhāminī nāma viśrutā || 15 ||
[Analyze grammar]

sā bhartṛpreyasī nityaṃ rūpamādhuryapeśalā |
bhartāraṃ vaśamāninye rūpavaśyādikaitavaiḥ || 16 ||
[Analyze grammar]

asyāṃ cāsaktahṛdayaḥ sa vipro mohayaṃtritaḥ |
kadācidapi naivāgājjyeṣṭhapatnīṃ pativratām || 17 ||
[Analyze grammar]

anabhyāgamanādbhartuḥ sā nārī putravarjitā |
sadā śokena saṃtaptā kālena nidhanaṃ gatā || 18 ||
[Analyze grammar]

asyā gṛhasamīpastho yaḥ kaścidbrāhmaṇo yuvā |
imāṃ vīkṣyātha cārvaṃgīṃ kāmārtaḥ karamagrahīt || 19 ||
[Analyze grammar]

anayā roṣatāmrākṣyā sa viprastu nivāritaḥ |
imāṃ smarandivānaktaṃ nidhanaṃ pratyapadyata || 20 ||
[Analyze grammar]

eṣā saṃmohya bhartāraṃ jyeṣṭhapatnyāṃ parāṅmukham |
cakāra tena pāpena bhavesminvidhavā'bhavat || 21 ||
[Analyze grammar]

yāḥ kurvaṃti striyo loke jāyāpatyośca vipriyam |
tāsāṃ kaumāravaidhavyamekaviṃśatijanmasu || 22 ||
[Analyze grammar]

yadetayā pūrvabhave matpūjā mahatī kṛtā |
tena puṇyena tatpāpaṃ naṣṭaṃ sarvaṃ tadaiva hi || 23 ||
[Analyze grammar]

yo vipro virahārtaḥ sanmṛtaḥ kāmavimohitaḥ |
so'syāḥ pāṇigrahaṃ kṛtvā bhavesminnidhanaṃ gataḥ || 24 ||
[Analyze grammar]

prāgjanmapatiretasyāḥ pāṃḍyarāṣṭreṣu so'dhunā |
jāto vipravaraḥ śrīmānsadāraḥ saparicchadaḥ || 25 ||
[Analyze grammar]

tena bhartrā pratiniśaṃ saiṣā premṇābhisaṃgatā |
svapne ratisukhaṃ yātu śreṣṭhaṃ jāgaraṇādapi || 26 ||
[Analyze grammar]

ṣaṣṭyuttaratriśatayojanadūrasaṃstho deśādito dvijavaraḥ sa ca karmagatyā |
enāṃ vadhūṃ pratiniśaṃ manasobhirāmāṃ svapneṣu paśyati ciraṃ ratimādadhānaḥ || 27 ||
[Analyze grammar]

saiṣā vai svapnasaṃgatyā patyuḥ pratiniśaṃ satī |
kālena lapsyate putraṃ vedavedāṃgapāragam || 28 ||
[Analyze grammar]

etasyāṃ tanayaṃ jātamātmanaścirasaṃgamāt |
so'pi vipro'niśaṃ svapne drakṣyati premabhāvitam || 29 ||
[Analyze grammar]

anayārādhitā pūrve bhave sāhaṃ mahāmune |
asyaiva varadānāya prādurbhūtāsmi sāṃpratam || 30 ||
[Analyze grammar]

sūta uvāca |
athovāca mahādevī tāṃ bālāṃ prati sādaram |
ayi vatse mahābhāge śṛṇu me paramaṃ vacaḥ || 31 ||
[Analyze grammar]

yadā kadāpi bharttāraṃ kvāpi deśe purātanam |
drakṣyasi svapnadṛṣṭaṃ prākjñāsyase tvaṃ vicakṣaṇā || 32 ||
[Analyze grammar]

tvāṃ drakṣyati sa vipropi sunayāṃ svapnalakṣaṇām |
tadā parasparālāpo yuvayoḥ saṃbhaviṣyati || 33 ||
[Analyze grammar]

tadā svatanayaṃ bhadre tasmai dehi bahuśrutam |
phalamasya vratasyāgryaṃ tasya haste samarpaya || 34 ||
[Analyze grammar]

tataḥ prabhṛti tasyaiva vaśe tiṣṭha sumadhyame |
yuvayodaihikaḥ saṃgo mābhūtsvapnaratādṛte || 35 ||
[Analyze grammar]

kālātpaṃcatvamāpanne tasminbrāhmaṇasattame |
agniṃ praviśya tenaiva saha yāsyasi matpadam || 36 ||
[Analyze grammar]

putraste bhavitā subhru sarvalokamanoramaḥ |
saṃpadaśca bhaviṣyaṃti prāpsyate paramaṃ padam || 37 ||
[Analyze grammar]

sūta uvāca |
ityuktvā trijaganmātā dattvā tasyai manoratham |
tayoḥ saṃpaśyatoreva kṣaṇenādarśanaṃ gatā || 38 ||
[Analyze grammar]

sāpi bālā varaṃ labdhvā pārvatyāḥ karuṇānidheḥ |
avāpa paramānaṃdaṃ pūjayāmāsa taṃ gurum || 39 ||
[Analyze grammar]

tasyāṃ rātryāṃ vyatītāyāṃ sa munirlabdhalocanaḥ |
tasyāḥ pitrośca tatsarvaṃ rahasyācaṣṭa dharmavit || 40 ||
[Analyze grammar]

atha sarvānupāmaṃtrya śāradāṃ ca yaśasvinīm |
vidhāyānugrahaṃ teṣāṃ yayau svairagatirmuniḥ || 41 ||
[Analyze grammar]

evaṃ dineṣu gacchatsu sā bālā ca pratikṣaṇam |
bhartuḥ samāgamaṃ lebhe svapne sukha vivardhanam || 42 ||
[Analyze grammar]

gauryā varapradānena śāradā viśadavratā |
dadhāra garbhaṃ svapnepi bhartuḥ saṃgānubhāvataḥ || 43 ||
[Analyze grammar]

tāṃ śrutvā bhartṛrahitāṃ śāradāṃ garbhiṇī satīm |
sarve dhigiti procustāṃ jāriṇīti jagurjanāḥ || 44 ||
[Analyze grammar]

saṃparetasya tadbharturye jātikulavabāṃdhavāḥ |
tāṃ vārtāṃ duḥsahāṃ śrutvā yayustatpitṛmaṃdiram || 45 ||
[Analyze grammar]

atha sarve samāyātā grāmavṛddhāśca paṃḍitāḥ |
samājaṃ cakrire tatra kulavṛddhaiḥ samanvitam || 46 ||
[Analyze grammar]

antarvatnīṃ samāhūya śāradāṃ vinatānanām |
atarjayansusaṃkruddhāḥ kecidāsanparāṅmukhāḥ || 47 ||
[Analyze grammar]

ayi jāriṇi durbuddhe kimetatte viceṣṭitam |
asmatkule suduṣkīrttiṃ kṛtavatyasi bāliśe || 48 ||
[Analyze grammar]

iti saṃtarjayaṃtaste grāmavṛddhā manīṣiṇaḥ |
sarve saṃmaṃtrayāmāsuḥ kiṃ kurma iti bhāṣiṇaḥ || 49 ||
[Analyze grammar]

tatrocuḥ ke ca vṛddhāstāṃ bālāṃ prati vinirdayāḥ |
eṣā pāpamatirbālā kuladvayavināśinī || 50 ||
[Analyze grammar]

kṛtvāsyāḥ keśavapanaṃ chittvā karṇau ca nāsikām |
nirvāsyatāṃ bahirgrāmātparityajya svagotrataḥ || 51 ||
[Analyze grammar]

iti sarve samālocya tāṃ tathā kartumudyatāḥ |
athāṃtarikṣe saṃbhūtā śuśruve vāgagocarā || 52 ||
[Analyze grammar]

anayā na kṛtaṃ pāpaṃ na caiva kuladūṣaṇam |
vratabhaṃgo na caitasyāssucaritreyamaṃganā || 53 ||
[Analyze grammar]

itaḥ paramiyaṃ nārī jāriṇīti vadaṃti ye |
teṣāṃ doṣavimūḍhānāṃ sadyo jihvā vidīryate || 54 ||
[Analyze grammar]

ityaṃtarikṣe janitāṃ vāṇīṃ śrutvā'śarīriṇīm |
sarve prajahṛṣustasyā jananījanakādayaḥ || 55 ||
[Analyze grammar]

tataḥ sasaṃbhramāḥ sarve grāmavṛddhāḥ sabhājanāḥ |
muhūrttaṃ maunamālaṃbya bhītāstasthuradhomukhāḥ || 56 ||
[Analyze grammar]

tatra kecidaviśvastā mithyāvāṇītyavādiṣuḥ |
teṣāṃ jihvā dvidhā bhinnā vavamuste kṛmīnkṣaṇāt || 57 ||
[Analyze grammar]

tataḥ saṃpūjayāmāsustāṃ bālāṃ jñātibāṃdhavāḥ |
bāṃdhavāśca striyo vṛddhāḥ śaśaṃsuḥ sādhusādhviti || 58 ||
[Analyze grammar]

mumucuḥ kecidānaṃdabāṣpabiṃdūnkulottamāḥ |
kulastriyaḥ pramuditāstāmuddiśya samāśvasan || 59 ||
[Analyze grammar]

atha tatrāpare procurdevo vadati nānṛtam |
kathameṣāṃ dadhau garbhaṃ śīlānna calitā dhruvam || 60 ||
[Analyze grammar]

iti sarvānsabhyajanā nsaṃśayāviṣṭacetasaḥ |
vilokya vṛddhastatraiko sarvajño lokatattvavit || 61 ||
[Analyze grammar]

māyāmayamidaṃ viśvaṃ dṛśyate śrūyate ca yat |
kiṃ bhāvyaṃ kimabhāvyaṃ vā saṃsāre'sminkṣaṇātmake || 62 ||
[Analyze grammar]

anirūpyamabhūtārthaṃ māyayā jāyate sphuṭam |
īśvarasya vaśe māyā tasya ko veda ceṣṭitam || 23 ||
[Analyze grammar]

yūpaketośca rājarṣeḥ śukraṃ nipatitaṃ jale |
saśukraṃ tajjalaṃ pītvā veśyā garbhaṃ dadhau kila || 64 ||
[Analyze grammar]

munervibhāṃḍakasyāpi śukraṃ pītvā sahāṃbhasā |
hariṇī garbhiṇī bhūtvā ṛṣyaśṛṃgamasūyata || 65 ||
[Analyze grammar]

surāṣṭrasya tathā rājñaḥ karaṃ spṛṣṭvā mṛgāṃganā |
tatkṣaṇādgarbhiṇī bhūtvā muniṃ prāsūta tāpasam || 66 ||
[Analyze grammar]

tathā satyavatī nārī śapharīgarbhasaṃbhavā |
tathaiva mahiṣīgarbho jātaśca mahiṣāsuraḥ || 67 ||
[Analyze grammar]

tathā saṃti purā nāryaḥ kāruṇyādgarbhasaṃbhavāḥ |
tathā hi vasudevena rohiṇyā stanayo'bhavat || 68 ||
[Analyze grammar]

devatānāṃ maharṣīṇāṃ śāpena ca vareṇa ca |
ayuktamapi yatkarma yujyate nātra saṃśayaḥ || 69 ||
[Analyze grammar]

sāṃbasya jaṭharājjātaṃ musalaṃ muniśāpataḥ |
yuvanāśvasya garbho'bhūnmunīnāṃ maṃtragauravāt || 70 ||
[Analyze grammar]

nūnameṣāpi kalyāṇī maharṣeḥ pādasevanāt |
mahāvratānubhāvācca dhatte garbhamaniṃ ditā || 71 ||
[Analyze grammar]

asminnarthe rahasyenāṃ satyaṃ pṛcchaṃtu yoṣitaḥ |
tato nivṛttasaṃdeho bhaviṣyati mahājanaḥ || 72 ||
[Analyze grammar]

tatastadvacanādeva tāmapṛcchanstriyo mithaḥ |
tābhyaḥ śaśaṃsa tatsarvaṃ sā svavṛttaṃ mahādbhutam || 73 ||
[Analyze grammar]

vijānaṃtastataḥ sarve mānayitvā ca tāṃ satīm |
modamānāḥ praśaṃsaṃtaḥ prayayuḥ svaṃ svamālayam || 74 ||
[Analyze grammar]

atha kāle śubhe prāpte śāradā vimalāśayā |
asūta tanayaṃ bālā bālārkasamatejasam || 75 ||
[Analyze grammar]

sa kumāro mahodāralakṣaṇaḥ kamalekṣaṇaḥ |
avāpya mahatīṃ vidyāṃ bālya eva mahāmatiḥ || 76 ||
[Analyze grammar]

athopanīto guruṇā kāle lokamanoramaḥ |
sa śāradeya eveti loke khyāti mavāpa ha || 77 ||
[Analyze grammar]

ṛgvedamaṣṭame varṣe navame yajuṣāṃ gaṇam |
daśame sāmavedaṃ ca līlayādhyagamatsudhīḥ || 78 ||
[Analyze grammar]

atha trilokamahite saṃprāpte śivaparvaṇi |
gokarṇaṃ prayayuḥ sarve janāḥ sarvanivāsinaḥ || 79 ||
[Analyze grammar]

śāradāpi svaputreṇa gokarṇaṃ prayayau satī || 80 ||
[Analyze grammar]

tatrāpaśyatsamāyātaṃ sadā svapneṣu lakṣitam |
pūrvajanmani bharttāraṃ dvijabaṃdhujanāvṛtam || 81 ||
[Analyze grammar]

taṃ dṛṣṭvā premanirviṇṇā pulakāṃkitavigrahā |
niruddhabāṣpaprasarā tasthau tannyastalocanā || 82 ||
[Analyze grammar]

sa ca vipro'pi tāṃ dṛṣṭvā rūpalakṣaṇalakṣitām |
svapne sadā bhujyamānāmātmano ratidāyinīm || 83 ||
[Analyze grammar]

taṃ kumāramapi svapne dṛṣṭvā cātma śarīrajam |
vilokya vismayāviṣṭastadaṃtikamupāyayau || 84 ||
[Analyze grammar]

bhadre tvāṃ praṣṭumicchāmi yatkiṃcinmanasi sthitam |
iti prathamamābhāṣya rahaḥ sthānaṃ nināya tām || 85 ||
[Analyze grammar]

kā tvaṃ kathaya vāmoru kasya bhāryāsi suvrate |
ko deśaḥ kasya vā putrī kinnāmetyabravīcca tām || 86 ||
[Analyze grammar]

iti tena samāpṛṣṭā sā nārī bāṣpalocanā |
vyājahārātmanovṛttaṃ bālye vaidhavyakāraṇam || 87 ||
[Analyze grammar]

punaḥ papraccha tāṃ bālāṃ putraḥ kasyāyamuttamaḥ |
kathaṃ dhṛto vā jaṭhare bālo'yaṃ caṃdrasannibhaḥ || 88 ||
[Analyze grammar]

|śāradovāca |
eṣa me tanayaḥ svāminsarvavidyāviśāradaḥ |
śāradeya iti prokto mama nāmnaiva kalpitaḥ || 69 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā vihasya brāhmaṇottamaḥ |
provāca kaṣṭātkaṣṭaṃ hi caritaṃ tava bhāmini || 90 ||
[Analyze grammar]

pāṇigrahaṇamātraṃ te kṛtvā bharttā mṛtaḥ kila |
kathaṃ cāyaṃ suto jātastasya kāraṇamucyatām || 91 ||
[Analyze grammar]

iti tenoditāṃ vāṇīmākarṇyātīva lajjitā |
kṣaṇaṃ cāśrumukhī bhūtvā dhairyāditthamabhāṣata || 92 ||
[Analyze grammar]

śāradovāca |
tadalaṃ parihāsoktyā tvaṃ māṃ vetsi mahāmate |
tvāmahaṃ vedmi cārthe'sminpramāṇaṃ mana āvayoḥ || 93 ||
[Analyze grammar]

ityuktvā sarvamāvedya devyā dattaṃ varādikam |
vratasyārdhaṃ kumāraṃ taṃ dadau tasmai dhṛtavratam || 94 ||
[Analyze grammar]

so'pi pramudito vipraḥ kumāraṃ pratigṛhya tam |
pitroranumatenaiva tāṃ nināya nijālayam || 95 ||
[Analyze grammar]

sāpi sthitvā bahūnmāsāṃstasya viprasya maṃdire |
tasminkālavaśaṃ prāpte praviśyāgniṃ tamanvagāt || 96 ||
[Analyze grammar]

tatastau daṃpatī bhūtvā vimānaṃ divyamāsthitau |
divyabhogasamāyuktau jagmatuḥ śivamaṃdiram || 97 ||
[Analyze grammar]

ityetatatpuṇyamākhyānaṃ mayā samanuvarṇitam |
paṭhatāṃ śṛṇvatāṃ samyagbhuktimuktiphalapradam || 98 ||
[Analyze grammar]

āyurārogyasaṃpattidhanadhatyavivarddhanam |
strīṇāṃ maṃgalasaubhāgyasaṃtānasukhasādhanam || 99 ||
[Analyze grammar]

etanmahākhyānamaghaughanāśanaṃ gaurīmaheśavratapuṇyakīrtanam |
bhaktyā sakṛdyaḥ śṛṇuyācca kīrttayedbhuktvā sa bhogānpadameti śāśvatam || 100 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe śāradākhyānavarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 19

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: