Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
atha rudrākṣamāhātmyaṃ varṇayāmi samāsataḥ |
sarvapāpakṣayakaraṃ śṛṇvatāṃ paṭhatāmapi || 1 ||
[Analyze grammar]

abhakto vāpi bhakto vā nīco nīcataropi vā |
rudrākṣāndhārayedyastu mucyate sarvapātakaiḥ || 2 ||
[Analyze grammar]

rudrākṣadhāraṇaṃ puṇyaṃ kena vā sadṛśaṃ bhavet |
mahāvratamidaṃ prāhurmunayastattvadarśinaḥ || 3 ||
[Analyze grammar]

sahasraṃ dhārayedyastu rudrākṣāṇāṃ dhṛtavrataḥ |
taṃ namaṃti surāḥ sarve yathā rudrastathaiva saḥ || 4 ||
[Analyze grammar]

abhāve tu sahasrasya bāhvoḥ ṣoḍaśa ṣoḍaśa |
ekaṃ śikhāyāṃ karayordvādaśa dvādaśaiva hi || 5 ||
[Analyze grammar]

dvātriṃśatkaṃṭhadeśe tu catvāriṃśattu mastake |
ekaika karṇayoḥ ṣaṭ ṣaṭ vakṣasyaṣṭottaraṃ śatam |
yo dhārayati rudrākṣānrudravatsopi pūjyate || 6 ||
[Analyze grammar]

muktāpravālasphaṭikaraupyavaidūryakāṃcanaiḥ |
sametāndhārayedyastu rudrākṣānsa śivo bhavet || 7 ||
[Analyze grammar]

kevalānapi rudrākṣānyathālābhaṃ bibharti yaḥ |
taṃ na spṛśaṃti pāpāni tamāṃsīva vibhāvasum || 8 ||
[Analyze grammar]

rudrākṣamālayā japto maṃtro'naṃtaphalapradaḥ |
arudrākṣo japaḥ puṃsāṃ tāvanmātraphalapradaḥ || 9 ||
[Analyze grammar]

yasyāṃge nāsti rudrākṣa ekopi bahupuṇyadaḥ |
tasya janma nirarthaṃ syāttripuṃḍrarahitaṃ yadi || 10 ||
[Analyze grammar]

rudrākṣaṃ mastake baddhvā śiraḥsnānaṃ karoti yaḥ |
gaṃgāsnānaphalaṃ tasya jāyate nātra saṃśayaḥ || 11 ||
[Analyze grammar]

rudrākṣaṃ pūjayedyastu vinā toyābhiṣecanam |
yatphalaṃ liṃgapūjāyāstadevāpnoti niścitam || 12 ||
[Analyze grammar]

ekavaktrāḥ paṃcavaktrā ekādaśamukhāḥ pare |
caturdaśamukhāḥ kecidrudrākṣā lokapūjitāḥ || 13 ||
[Analyze grammar]

bhaktyā saṃpūjito nityaṃ rudrākṣaḥ śaṃkarātmakaḥ |
daridraṃ vāpi kurute rājarājaśriyānvitam || 14 ||
[Analyze grammar]

atredaṃ puṇyamākhyānaṃ varṇayaṃti manīṣiṇaḥ |
mahāpāpakṣayakaraṃ śravaṇātkīrttanādapi || 15 ||
[Analyze grammar]

rājā kāśmīradeśasya bhadrasena iti śrutaḥ |
tasya putro 'bhavaddhīmānsudharmānāma vīryavān || 16 ||
[Analyze grammar]

tasyāmātyasutaḥ kaścittārako nāma sadguṇaḥ |
babhūva rājaputrasya sakhā paramaśobhanaḥ || 17 ||
[Analyze grammar]

tāvubhau paramasnigdhau kumārau rūpasundarau |
vidyābhyāsaparau bālye saha krīḍāṃ pracakratuḥ || 18 ||
[Analyze grammar]

tau sadā sarvagātreṣu rudrākṣakṛtabhūṣaṇau |
viceraturudārāṃgau satataṃ bhasmadhāriṇau || 19 ||
[Analyze grammar]

hārakeyūrakaṭakakuṃḍalādivibhūṣaṇam |
hemaratnamayaṃ tyaktvā rudrākṣāndadhatuśca tau || 20 ||
[Analyze grammar]

rudrākṣamālitau nityaṃ rudrākṣakarakaṃkaṇau |
rudrākṣakaṃṭhābharaṇau sadā rudrākṣakuṃḍalau || 21 ||
[Analyze grammar]

hemaratnādyalaṃkāre loṣṭapāṣāṇadarśanau |
bodhyamānāvapi janairna rudrākṣānvyamuṃcatām || 22 ||
[Analyze grammar]

tasya kāśmīrarājasya gṛhaṃ prāpto yadṛcchayā |
parāśaro munivaraḥ sākṣādiva pitāmahaḥ || 23 ||
[Analyze grammar]

tamarcayitvā vidhivadrājā dharmabhṛtāṃ varaḥ |
prapaccha sukhamāsīnaṃ trikālajñaṃ mahāmunim || 24 ||
[Analyze grammar]

rājovāca |
bhagavanneṣa putro me sopi maṃtrisutaśca me |
rudrākṣadhāriṇau nityaṃ ratnābharaṇaniḥspṛhau || 25 ||
[Analyze grammar]

śāsyamānāvapi sadā ratnākalpaparigrahe |
vilaṃghitāsmadvacanau rudrākṣeṣveva tatparau || 26 ||
[Analyze grammar]

nopadiṣṭāvimau bālau kadācidapi kenacit |
eṣā svābhāvikī vṛttiḥ kathamāsītkumārayoḥ || 27 ||
[Analyze grammar]

parāśara uvāca |
śṛṇu rājanpravakṣyāmi tava putrasya dhīmataḥ |
yathā tvaṃ maṃtriputrasya prāgvṛttaṃ vismayāvaham || 28 ||
[Analyze grammar]

naṃdigrāme purā kācinmahānaṃdeti viśrutā |
babhūva vāravanitā śṛṃgāralalitākṛtiḥ || 29 ||
[Analyze grammar]

chatraṃ pūrṇeṃdusaṃkāśaṃ yānaṃ svarṇavirājitam |
cāmarāṇi sudaṃḍāni pāduke ca hiraṇmaye || 30 ||
[Analyze grammar]

aṃbarāṇi vicitrāṇi mahārhāṇi dyumaṃti ca |
caṃdraraśminibhāḥ śayyā paryaṃkāśca hiraṇmayāḥ || 31 ||
[Analyze grammar]

gāvo mahiṣyaḥ śataśo dāsāśca śataśastathā || 32 ||
[Analyze grammar]

sarvābharaṇadīptāṃgyo dāsyaśca navayauvanā |
bhūṣaṇāni parārdhyāṇi navaratnojjvalāni ca || 33 ||
[Analyze grammar]

gandhakuṃkumakastūrīkarpūrāgurulepanam |
citramālyāvataṃsaśca yatheṣṭaṃ mṛṣṭabhojanam || 34 ||
[Analyze grammar]

nānācitravitānāḍhyaṃ nānādhānyamayaṃ gṛham |
bahuratnasahasrāḍhyaṃ koṭisaṃkhyādhikaṃ dhanam || 35 ||
[Analyze grammar]

evaṃ vibhavasaṃpannā veśyā kāmavihāriṇī |
śivapūjāratā nityaṃ satyadharmaparāyaṇā || 36 ||
[Analyze grammar]

sadāśivakathāsaktā śivanāmakathotsukā |
śivabhaktāṃghryavanatā śivabhaktiratāniśam || 37 ||
[Analyze grammar]

vinodahetoḥ sā veśyā nāṭyamaṇḍapamadhyataḥ |
rudrākṣaibhūṣayitvaikaṃ markaṭaṃ caiva kukkuṭam || 38 ||
[Analyze grammar]

karatālaiśca gītaiśca sadā nartayati svayam |
punaśca vihasaṃtyuccaiḥ sakhībhiḥ parivāritā || 39 ||
[Analyze grammar]

yugmam |
rudrākṣaiḥ kṛtakeyūrakarṇābharaṇabhūṣaṇaḥ |
markaṭaḥ śikṣayā tasyāḥ sadā nṛtyati bālavat || 40 ||
[Analyze grammar]

śikhāyāṃ baddharudrākṣaḥ kukkuṭaḥ kapinā saha |
ciraṃ nṛtyati nṛtyajñaḥ paśyatāṃ citramāvahan || 41 ||
[Analyze grammar]

ekadā bhavanaṃ tasyāḥ kaścidvaiśyaḥ śivavratī |
ājagāma sarudrākṣastripuṃḍrī nirmamaḥ kṛtī || 42 ||
[Analyze grammar]

sa bibhradbhasma viśade prakoṣṭhe varakaṃkaṇam |
mahāratnaparistīrṇaṃ jvalaṃtaṃ taruṇārkavat || 43 ||
[Analyze grammar]

tamāgataṃ sā gaṇikā saṃpūjya parayā mudā |
tatprakoṣṭhagataṃ vīkṣya kaṃkaṇaṃ prāha vismitā || 44 ||
[Analyze grammar]

mahāratnamayaḥ so'yaṃ kaṃkaṇastvatkare sthitaḥ |
mano harati me sādhau divyastrībhūṣaṇocitaḥ || 45 ||
[Analyze grammar]

iti tāṃ vararatnāḍhya saspṛhāṃ karabhūṣaṇe |
vākṣyodāramatirvaiśyaḥ sasmitaṃ samabhāṣata || 46 ||
[Analyze grammar]

vaiśya uvāca |
asminratnavare divye yadi te saspṛhaṃ manaḥ |
tamevādatsva suprītā maulyamasya dadāsi kim || 47 ||
[Analyze grammar]

veśyo vāca |
vayaṃ tu svairacāriṇyo veśyāstu na pativratāḥ |
asmatkulocito dharmo vyabhicāro na saṃśayaḥ || 48 ||
[Analyze grammar]

yadyetadratnakhacitaṃ dadāsi karabhūṣaṇam |
dinatrayamahorātraṃ tava patnī bhavāmyaham || 49 ||
[Analyze grammar]

vaiśya uvāca |
tathāstu yadi te satyaṃ vacanaṃ vāravallabhe |
dadāmi ratnavalayaṃ trirātraṃ bhava madvadhūḥ || 50 ||
[Analyze grammar]

etasminvyavahāre tu pramāṇaṃ śaśibhāskarau |
trivāraṃ satyamityuktvā hṛdayaṃ me spṛśa priye || 51 ||
[Analyze grammar]

veśyovāca |
dinatrayamahorātraṃ patnī bhūtvā tava prabho |
sahadharmaṃ carāmīti sā taddhṛdayamaspṛśat || 52 ||
[Analyze grammar]

atha tasyai sa vaiśyastu pradadau ratnakaṅkaṇam |
liṃgaṃ ratnamayaṃ cāsyā haste dattvedamabravīt || 53 ||
[Analyze grammar]

idaṃ ratnamayaṃ śaivaṃ liṃgaṃ matprāṇasaṃnibham |
rakṣaṇīyaṃ tvayā kāṃte tasya hānirmṛtirmama || 54 ||
[Analyze grammar]

evamastviti sā kāṃtā liṃgamādāya ratnajam |
nāṭyamaṇḍapikāstaṃbhe nidhāya prāviśadgṛham || 55 ||
[Analyze grammar]

sā tena saṃgatā rātrau vaiśyena viṭadharmiṇā |
sukhaṃ suṣvāpa paryaṃke mṛdutalpopaśobhite || 56 ||
[Analyze grammar]

tato niśīthasamaye nāṭyamaṇḍapikāṃtare |
akasmādutthito vahnistameva sahasāvṛṇot || 57 ||
[Analyze grammar]

maṇḍape dahyamāne tu sahasotthāya saṃbhramāt |
sā veśyā markaṭaṃ tatra mocayāmāsa baṃdhanāt || 58 ||
[Analyze grammar]

sa markaṭo muktabaṃdhaḥ kukkuṭena sahāmunā |
bhīto dūraṃ pradudrāva vidhūyāgnikaṇānbahūn || 59 ||
[Analyze grammar]

staṃbhena saha nirdagdhaṃ talliṃgaṃ śakalīkṛtam |
dṛṣṭvā veśyā ca vaiśyaśca duraṃtaṃ duḥkhamāpatuḥ || 60 ||
[Analyze grammar]

dṛṣṭvā prāṇasamaṃ liṃgaṃ dagdhaṃ vaiśyapatistathā |
svayamapyāptanirvedo maraṇāya matiṃ dadhau || 61 ||
[Analyze grammar]

nirvedadānnitarāṃ khedādvaiśyastāmāha duḥkhitām |
śivaliṃge tu nirbhinne nāhaṃ jīvitumutsahe || 62 ||
[Analyze grammar]

citāṃ kāraya me bhadre tava bhṛtyairbalādhikaiḥ |
śive manaḥ samāveśya praviśāmi hutāśanam || 63 ||
[Analyze grammar]

yadi brahmeṃdraviṣṇvādyā vārayeyuḥ sametya mām |
tathāpyasminkṣaṇe dhīraḥ praviśyāgniṃ tyajāmyasūn || 64 ||
[Analyze grammar]

tamevaṃ dṛḍhabaṃdhaṃ sā vijñāya bahuduḥkhitā |
svabhṛtyaiḥ kārayāmāsa citāṃ svanagarādbahiḥ || 65 ||
[Analyze grammar]

tataḥ sa vaiśyaḥ śivabhaktipūtaḥ pradakṣiṇīkṛtya samiddhamagnim |
viveśa paśyatsu janeṣu dhīraḥ sā cānutāpaṃ yuvatī prapede || 66 ||
[Analyze grammar]

atha sā duḥkhitā nārī smṛtvā dharmaṃ sunirmalam |
sarvānbandhūnsamīkṣyaiva babhāṣe karuṇaṃ vacaḥ || 67 ||
[Analyze grammar]

ratnakaṃkaṇamādāya mayā satyamudāhṛtam |
dinatrayamahaṃ patnī vaiśyasyāmuṣya saṃmatā || 68 ||
[Analyze grammar]

karmaṇā matkṛtenāyaṃ mṛto vaiśyaḥ śivavratī |
tasmādahaṃ pravekṣyāmi sahānena hutāśanam |
sadharmacāriṇītyuktaṃ satyametaddhi paśyatha || 69 ||
[Analyze grammar]

satyena prītimāyāṃti devāstribhuvaneśvarāḥ |
satyāsaktiḥ paro dharmaḥ satye sarvaṃ pratiṣṭhitam || 70 ||
[Analyze grammar]

satyena svargamokṣau ca nāsatyena parā gatiḥ |
tasmāsatyaṃ samāśritya pravekṣyāmi hutāśanam || 71 ||
[Analyze grammar]

iti sā dṛḍhanirbaṃdhā vāryamāṇāpi baṃdhubhiḥ |
satyalopabhayānnārī prāṇāṃstyaktuṃ mano dadhe || 72 ||
[Analyze grammar]

sarvasvaṃ śivabhaktebhyo dattvā dhyātvā sadāśivam |
tamagniṃ triḥ parikramya pradeśābhimukhī sthitā || 73 ||
[Analyze grammar]

tāṃ pataṃtīṃ samiddhe'gnau svapadārpitamānasām |
vārayāmāsa viśvātmā prādurbhūtaḥ śivaḥ svayam || 74 ||
[Analyze grammar]

sā taṃ vilokyākhiladeva devaṃ trilocanaṃ candrakalāvataṃsam |
śaśāṃkasūryānalakoṭibhāsaṃ stabdheva bhīteva tathaiva tasthau || 75 ||
[Analyze grammar]

tāṃ vihvalāṃ paritrastāṃ vepamānāṃ jaḍī kṛtām |
samāśvāsya galadbāṣpāṃ kare gṛhyābravīdvacaḥ || 76 ||
[Analyze grammar]

śiva uvāca |
satyaṃ dharmaṃ ca te dhairyaṃ bhaktiṃ ca mayi niścalām |
nirīkṣituṃ tvatsakāśaṃ vaiśyo bhūtvāhamāgataḥ || 77 ||
[Analyze grammar]

māyayāgniṃ samutthāpya dagdhavānnāṭyamaṃḍapam |
dagdhaṃ kṛtvā ratnaliṃgaṃ pravṛṣṭosmi hutāśanam || 78 ||
[Analyze grammar]

veśyāḥ kaitavakāriṇyaḥ svairiṇyo janavaṃcakāḥ |
sā tvaṃ satyamanusmṛtya praviṣṭāgniṃ mayā saha || 79 ||
[Analyze grammar]

ataste saṃpradāsyāmi bhogāṃstridaśadurlabhān |
āyuśca paramaṃ dīrghamārogyaṃ ca prajonnatim |
yadyadicchasi suśroṇi tattadeva dadāmi te || 80 ||
[Analyze grammar]

sūta uvāca |
iti bruvati gaurīśe sā veśyā pratyabhāṣata || 81 ||
[Analyze grammar]

veśyovāca |
na me vāṃchāsti bhogeṣu bhūmau svarge rasātale |
tava pādāṃbujasparśādanyatkiṃcinna vai vṛṇe || 82 ||
[Analyze grammar]

ete bhṛtyāśca dāsyaśca ye cānye mama bāṃdhavāḥ |
sarve tvadarcanaparāstvayi saṃnyastavṛttayaḥ || 83 ||
[Analyze grammar]

sarvānetānmayā sārdhaṃ nītvā tava paraṃ padam |
punarjanmabhayaṃ ghoraṃ vimocaya namostu te || 84 ||
[Analyze grammar]

tatheti tasyā vacanaṃ pratinaṃdya maheśvaraḥ |
tānsarvāṃśca tayā sārdhaṃ nināya paramaṃ padam || 85 ||
[Analyze grammar]

parāśara uvāca |
nāṭyamaṃḍapikādāhe yau dūraṃ vidrutau purā |
tatrāvaśiṣṭau tāveva kukkuṭo markaṭastathā || 86 ||
[Analyze grammar]

kālena nidhanaṃ yāto yastasyā nāṭyamarkaṭaḥ |
sobhūttava kumāro'sau kuvakuṭo maṃtriṇaḥ sutaḥ || 87 ||
[Analyze grammar]

rudrākṣadhāraṇodbhūtātpuṇyātpūrvabhavārjitāt |
kule mahati saṃjātau vartete bālakāvimau || 88 ||
[Analyze grammar]

pūrvābhyāsena rudrākṣāndadhāte śuddhamānasau |
asmiñjanmani taṃ lokaṃ śivaṃ saṃpūjya yāsya taḥ || 89 ||
[Analyze grammar]

eṣā pravṛttistvanayorbālayoḥ samudāhṛtā |
kathā ca śivabhaktāyā kimanyatpraṣṭumicchasi || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: