Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
athāhaṃ saṃpravakṣyāmi sarvadharmottamottamam |
umāmaheśvaraṃ nāma vrataṃ sarvārthasiddhidam || 1 ||
[Analyze grammar]

ānartta saṃbhavaḥ kaścinnāmnā vedaratho dvijaḥ |
kalatraputrasaṃpanno vidvānuttamavaṃśajaḥ || 2 ||
[Analyze grammar]

tasyaivaṃ vartamānasya brāhmaṇasya gṛhāśrame |
babhūva śāradānāma kanyā kamalalocanā || 3 ||
[Analyze grammar]

tāṃ rūpalakṣaṇopetāṃ bālāṃ dvādaśahāyanām |
yayāce padmanābhākhyo mṛtadāraśca sa dvijaḥ || 4 ||
[Analyze grammar]

mahādhanasya śāṃtasya sadā rājasakhasya ca |
yāñcābhaṃgabhayāttasya tāṃ kanyāṃ pradadau pitā || 5 ||
[Analyze grammar]

madhyaṃdine kṛtodvāhaḥ sa vipraḥ śvaśurālaye |
saṃdhyāmupāsituṃ sāyaṃ sarastaṭamupāyayau || 6 ||
[Analyze grammar]

upāsya saṃdhyāṃ vidhivatpratyāgacchattamovṛte |
mārge daṣṭo bhujaṃgena mamāra nijakarmaṇā || 7 ||
[Analyze grammar]

tasminmṛte kṛtodvāhe sahasā tasya bāṃdhavāḥ |
cukruśuḥ śokasaṃtaptau śvaśurāvasya kanyakā || 8 ||
[Analyze grammar]

nirhṛtya taṃ baṃdhujanā jagmuḥ svaṃ svaṃ niveśanam |
śāradā prāptavaidhavyā piturevālaye sthitā || 9 ||
[Analyze grammar]

bhūtācchādanabhojyena bhartrā virahitā satī |
nināya katicinmāsānsā bālā pitṛmaṃdire || 10 ||
[Analyze grammar]

ekadā naidhruvo nāma kaścidvṛddhataro muniḥ |
andhaḥ śiṣyakaragrāhī tanmaṃdiramupāyayau || 11 ||
[Analyze grammar]

tasminvṛddhe gṛhaṃ prāpte kvāpi yāteṣu baṃdhuṣu |
sākṣādivātmano daivaṃ sā bālā samupāgamat || 12 ||
[Analyze grammar]

svāgataṃ te mahābhāga pīṭhesminnupaviśyatām |
namaste munināthāya priyaṃ te karavāṇi kim || 13 ||
[Analyze grammar]

ityuktvā bhaktimāsthāya kṛtvā pādāvanejanam |
vījayitvā pariśrāṃtaṃ taṃ muniṃ paryatoṣayat || 14 ||
[Analyze grammar]

śrāṃtaṃ pīṭhe samāveśya kṛtvābhyaṃgaṃ svapāṇinā |
kṛtasnānaṃ ca vidhivatkṛtadevārcanaṃ munim || 15 ||
[Analyze grammar]

sukhāsanopaviṣṭaṃ taṃ dhūpamālyānulepanaiḥ |
arcayitvā varānnena bhojayāmāsa sādaram || 16 ||
[Analyze grammar]

bhuktvā ca samyakchanakaistṛptaścānaṃdanirbharaḥ |
cakārāṃdhamunistasyai suprītaḥ paramāśiṣam || 17 ||
[Analyze grammar]

vihṛtya bhartrā sahasā ca tena labdhvā sutaṃ sarvaguṇairvariṣṭham |
kīrtiṃ ca loke mahatīmavāpya prasādayogyā bhava devatānām || 18 ||
[Analyze grammar]

ityabhivyāhṛtaṃ tena muninā gatacakṣuṣā |
niśamya vismitā bālā pratyuvāca kṛtāṃjaliḥ || 19 ||
[Analyze grammar]

brahmaṃstvadvacanaṃ satyaṃ kadācinna mṛṣā bhavet |
tadetanmaṃdabhāgyāyāḥ kathametatphaliṣyati || 20 ||
[Analyze grammar]

śilāgryāmiva sadvṛṣṭiḥ śunakyāmiva satkriyā |
viphalā maṃdabhāgyāyāmāśīrbrahmavidāmapi || 21 ||
[Analyze grammar]

saiṣāhaṃ vidhavā brahmanduṣkarmaphalabhāginī |
tvadāśīrvacanasyāsya kathaṃ yāsyāmi pātratām || 22 ||
[Analyze grammar]

muniruvāca |
tvāmanālakṣya yatproktamaṃdhenāpi mayā'dhunā |
tadetatsādhayiṣyāmi kuru macchāsanaṃ śubhe || 23 ||
[Analyze grammar]

umāmaheśvaraṃ nāma vrataṃ yadi cariṣyasi |
tena vratānubhāvena sadyaḥ śreyo'nubhokṣyase || 24 ||
[Analyze grammar]

śāradovāca |
tvayopadiṣṭaṃ yatnena cariṣyāmyapi duścaram |
tadvrataṃ brūhi me brahmanvidhānaṃ vada vistarāt || 25 ||
[Analyze grammar]

muniruvāca |
caitre vā mārgaśīrṣe vā śuklapakṣe śubhe dine |
vratāraṃbhaṃ prakurvīta yathāvadgurvanujñayā || 26 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāmubhayorapi parvaṇoḥ |
saṃkalpaṃ vidhivatkṛtvā prātaḥsnānaṃ samācaret || 27 ||
[Analyze grammar]

santarpya pitṛdevādīngatvā svabhavanaṃ prati |
maṃḍapaṃ racayeddivyaṃ vitānādyairalaṃkṛtam || 28 ||
[Analyze grammar]

phalapallavapuṣpādyaistoraṇaiśca samanvitam |
paṃcavarṇaiśca tanmadhye rajobhiḥ padmamuddharet || 29 ||
[Analyze grammar]

caturdaśadalairbāhye dvāviṃśadbhistadaṃtare |
tadaṃtaraṃ ṣoḍaśabhiraṣṭabhiśca tadaṃtare || 30 ||
[Analyze grammar]

evaṃ padmaṃ samuddhatya paṃcavarṇairmanoramam |
caturasraṃ tataḥ kuryādaṃtarvartulamuttamam || 31 ||
[Analyze grammar]

vrīhitaṃḍularāśiṃ ca tanmadhye ca sakūrcakam |
kūrcopari susaṃsthāpya kalaśaṃ vāripūritam || 32 ||
[Analyze grammar]

kalaśopari vinyasya vastraṃ varṇasamanvitam |
tasyopariṣṭātsauvarṇyau pratime śivayoḥ śubhe |
nidhāya pūjayedbhaktyā yathāvibhavavistaram || 33 ||
[Analyze grammar]

paṃcāmṛtaistu saṃsnāpya tathā śuddhodakena ca |
rudraikādaśakaṃ japtvā paṃcākṣaraśatāṣṭakam || 34 ||
[Analyze grammar]

abhimaṃtrya punaḥ sthāpya pīṭhaṃ madhye tathārcayet |
svayaṃ śuddhāsanāsīno dhautaśuklāṃbaraḥ sudhīḥ || 35 ||
[Analyze grammar]

pīṭhamāmaṃtrya maṃtreṇa prāṇāyāmānsamācaret |
saṃkalpaṃ pravadettatra śivāgre vihitāṃjaliḥ || 36 ||
[Analyze grammar]

yāni pāpāni ghorāṇi janmāṃtaraśateṣu me |
teṣāṃ sarvavināśāya śivapūjāṃ samārabhe || 37 ||
[Analyze grammar]

saubhāgyavijayārogyadharmaiśvaryābhivṛddhaye |
svargāpavargasiddhyarthaṃ kariṣye śivapūjanam || 38 ||
[Analyze grammar]

iti saṃkalpamuccārya yathāvatsusamāhitaḥ |
aṃganyāsaṃ tataḥ kṛtvā dhyāyedīśaṃ ca pārvatīm || 39 ||
[Analyze grammar]

kuṃdeṃdudhavalākāraṃ nāgābharaṇabhūṣitam |
varadābhayahastaṃ ca bibhrāṇaṃ paraśuṃ mṛgam || 40 ||
[Analyze grammar]

sūryakoṭipratīkāśaṃ jagadānaṃdakāraṇam |
jāhnavījalasaṃparkāddīrghapiṃgajaṭādharam || 41 ||
[Analyze grammar]

urageṃdraphaṇodbhūtamahāmukuṭamaṃḍitam |
śītāṃśukhaṃḍavilasatkoṭīrāṃgadabhūṣaṇam || 42 ||
[Analyze grammar]

unmīladbhālanayanaṃ tathā sūryeṃdulocanam |
nīlakaṃṭhaṃ caturbāhuṃ gajeṃdrājinavāsasam || 43 ||
[Analyze grammar]

ratnasiṃhāsanārūḍhaṃ nāgābharaṇabhūṣitam |
devīṃ ca divyavasanāṃ bālasūryāyutadyutim || 44 ||
[Analyze grammar]

bālaveṣāṃ ca tanvaṃgīṃ bālaśītāṃśuśekharām |
pāśāṃkuśavarābhītiṃ bibhratīṃ ca caturbhujām || 45 ||
[Analyze grammar]

prasādasumukhīmaṃbāṃ līlārasavihāriṇīm |
lasatkurabakāśokapunnāganavacaṃpakaiḥ || 46 ||
[Analyze grammar]

kṛtāvataṃsāmutphullamallikotkalitālakām |
kāṃcīkalāpaparyastajaghanābhogaśālinīm || 47 ||
[Analyze grammar]

udārakiṃkiṇīśreṇīnūpurāḍhyapadadvayām |
gaṃḍamaṃḍalasaṃsaktaratnakuṃḍalaśobhitām || 48 ||
[Analyze grammar]

biṃbādharānuraktāṃśulasaddaśana kuḍmalām |
mahārharatnagreveyatārahāravirājitām || 49 ||
[Analyze grammar]

navamāṇikyarucirakaṃkaṇāṃgadamudrikām |
raktāṃśukaparīdhānāṃ ratnamālyānulepanām || 50 ||
[Analyze grammar]

udyatpīnakucadvaṃdvaniṃditāṃbhojakuḍmalām |
līlālolāsitāpāṃgīṃ bhaktānugrahadāyinīm || 51 ||
[Analyze grammar]

evaṃ dhyātvā tu hṛtpadme jagataḥ pitarau śivau |
japtvā tadātmakaṃ maṃtraṃ tadaṃte bahirarcayet || 52 ||
[Analyze grammar]

āvāhya pratimāyugme kalpayedāsanādikam |
arghyaṃ ca dadyācchivayormaṃtreṇānena maṃtravit || 53 ||
[Analyze grammar]

namaste pārvatīnātha trailokyavaradarṣabha |
tryaṃbakeśa mahādeva gṛhāṇārghyaṃ namo'stu te || 54 ||
[Analyze grammar]

namaste devadeveśi prapannabhayahāriṇi |
aṃbike varade devi gṛhāṇārghyaṃ śivapriye || 55 ||
[Analyze grammar]

iti trivāramuccārya dadyādarghyaṃ samāhitaḥ |
gandhapuṣpākṣatānsamyagdhūpadīpānprakalpayet || 56 ||
[Analyze grammar]

naivedyaṃ pāyasānnena ghṛtāktaṃ parikalpayet |
juhuyānmūlamaṃtreṇa haviraṣṭottaraṃ śatam || 57 ||
[Analyze grammar]

tata udvāsya naivedyaṃ dhūpanīrājanādikam |
kṛtvā nivedya tāṃbūlaṃ namaskuryātsamāhitaḥ || 58 ||
[Analyze grammar]

athābhyarcyopacāreṇa bhojayedvipradaṃpatī || 59 ||
[Analyze grammar]

evaṃ sāyaṃtanīṃ pūjāṃ kṛtvā viprānumoditaḥ |
bhuṃjīta vāgyato rātrau haviṣyaṃ kṣīrabhāvitam || 60 ||
[Analyze grammar]

evaṃ saṃvatsaraṃ kuryādvrataṃ pakṣadvaye budhaḥ |
tataḥ saṃvatsare pūrṇe vratodyāpanamācaret || 61 ||
[Analyze grammar]

śatarudrābhijaptena snāpayetpratime jalaiḥ |
āgamoktena mantreṇa saṃpūjya girijāśivau || 62 ||
[Analyze grammar]

savastraṃ sasuvarṇa ca kalaśaṃ prati mānvitam |
dattvācāryāya mahate sadācāraratāya ca |
brāhmaṇānbhojayedbhaktyā yathāśaktyābhipūjya ca || 63 ||
[Analyze grammar]

dadyācca dakṣiṇāṃ tebhyo gohiraṇyāṃbarādikam |
bhuṃjīta tadanujñātaḥ saheṣṭajanabaṃdhubhiḥ || 64 ||
[Analyze grammar]

evaṃ yaḥ kurute bhaktyā vrataṃ trailokyaviśrutam |
triḥsaptakulamuddhṛtya bhuktvā bhogānyathepsi tān || 65 ||
[Analyze grammar]

indrādilokapālānāṃ sthāneṣu ramate dhuvam |
brahmaloke ca ramate viṣṇuloke ca śāśvate || 66 ||
[Analyze grammar]

śivalokamatha prāpya tatra kalpaśataṃ punaḥ |
bhuktvā bhogānsuvipulāñchivameva prapadyate || 67 ||
[Analyze grammar]

mahāvratamidaṃ proktaṃ tvamapi śraddhayā cara |
atyaṃtadurlabhaṃ vāpi lapsyase ca manoratham || 68 ||
[Analyze grammar]

ityādiṣṭā munīṃdreṇa sā bālā muditā bhṛśam |
pratyagrahītsuviśrabdhā tadvākyaṃ sumanoharam || 69 ||
[Analyze grammar]

atha tasyāḥ samāyātāḥ pitṛmātṛ sahodarāḥ |
taṃ muniṃ sukhamāsīnaṃ dadṛśuḥ kṛtabhojanam || 70 ||
[Analyze grammar]

sahasāgatya te sarve namaścakrurmahātmane |
prasīda naḥ prasīdeti gṛṇataḥ paryapūja yan || 71 ||
[Analyze grammar]

śrutvā ca te tayā sādhvyā pūjitaṃ paramaṃ munim |
anugrahavataṃ tasyai śrutvā harṣaṃ paraṃ yayuḥ || 72 ||
[Analyze grammar]

te kṛtāṃjalayaḥ sarve tamūcurmuni puṃgavam || 73 ||
[Analyze grammar]

adya dhanyā vayaṃ sarve tavāgamanamātrataḥ |
pāvitaṃ naḥ kulaṃ sarvaṃ gṛhaṃ ca saphalīkṛtam || 74 ||
[Analyze grammar]

iyaṃ ca śāradā nāma kanyā vaidhavyamāgatā |
kenāpi karmayogena durvilaṃghyena bhūyasā || 75 ||
[Analyze grammar]

saiṣādya tava pādābjaṃ prapannā śaraṇaṃ satī |
imāṃ samuddharāsahyātsughorādduḥkha sāgarāt || 76 ||
[Analyze grammar]

tvayāpi tāvadatraiva sthātavyaṃ no gṛhāṃtike |
asmadgṛhamaṭhe'pyasminsnānapūjājapocite || 77 ||
[Analyze grammar]

eṣā bālāpi bhagavankurvaṃtī tvatpadārcanam |
vrataṃ tvatsannidhāveva cariṣyati mahāmune || 78 ||
[Analyze grammar]

yāvatsamāptimāyāti vratamasyāstvadaṃtike |
uṣitvā tāvadatraiva kṛtārthānkuru no guro || 79 ||
[Analyze grammar]

evamabhyarthitaḥ sarvaistasyā bhrātṛjanādibhiḥ |
tatheti sa muniśreṣṭhastatrovāsa maṭhe śubhe || 80 ||
[Analyze grammar]

sāpi tenopadiṣṭena mārgeṇa girijāśivau |
arcayaṃtī vrataṃ samyakcacāra vimalā satī || 81 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe umāmaheśvaravratācaraṇaṃ nāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: