Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
ataḥ paraṃ pravakṣyāmi brahmaṇā yatkṛtaṃ purā |
tatsarvaṃ kathayāmyadya śṛṇuṣvaikāgramānasaḥ || 1 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca vairādyuddhaṃ babhūva ha |
tasminyuddhe mahāduṣṭe devāḥ saṃkliṣṭamānasāḥ || 2 ||
[Analyze grammar]

babhūvustatra sodvegā brahmāṇaṃ śaraṇaṃ yayuḥ || 3 ||
[Analyze grammar]

devā ūcuḥ |
brahmankena prakāreṇa daityānāṃ vadhameva ca |
karomyadya upāyaṃ hi kathyatāṃ śīghrameva me || 4 ||
[Analyze grammar]

brahmovāca |
mayā hi śaṃkareṇaiva viṣṇunā hi tathā purā |
yamasya tapasā tuṣṭairdharmāraṇyaṃ vinirmitam || 5 ||
[Analyze grammar]

tatra yaddīyate dānaṃ yajñaṃ vā tapa uttamam |
tatsarvaṃ koṭiguṇitaṃ bhavediti na saṃśayaḥ || 6 ||
[Analyze grammar]

pāpaṃ vā yadi vā puṇyaṃ sarvaṃ koṭi guṇaṃ bhavet |
tasmāddaityairna dharṣitaṃ kadācidapi bhoḥ surāḥ || 7 ||
[Analyze grammar]

śrutvā tu brahmaṇo vākyaṃ devāḥ sarve savismayāḥ |
brahmāṇaṃ tvagrataḥ kṛtvā dharmāra ṇyamupāyayuḥ || 8 ||
[Analyze grammar]

satraṃ tatra samārabhya sahasrābdamanuttamam |
vṛtvā'cāryaṃ cāṃgirasaṃ mārkaṃṇḍeyaṃ tathaiva ca || 9 ||
[Analyze grammar]

atriṃ ca kaśyapaṃ caiva hotā kṛtvā mahāmatiḥ |
jamadagniṃ gautamaṃ ca adhvaryutvaṃ nyavedayan || 10 ||
[Analyze grammar]

bharadvājaṃ vasiṣṭhaṃ tu pratyadhvaryutvamādiśan |
nāradaṃ caiva vālmīkiṃ nodanā yākarottadā || 11 ||
[Analyze grammar]

brahmāsane ca brahmāṇaṃ sthāpayāmāsurādarāt |
krośacatuṣkamātrāṃ ca vediṃ kṛtvā suraistataḥ || 12 ||
[Analyze grammar]

dvijāḥ sarve samāhūtā yajñasyārthe hi jāpakāḥ |
ṛgyajuḥsāmātharvānvai vedānudgirayaṃti ye || 13 ||
[Analyze grammar]

gaṇanāthaṃ śaṃbhusutaṃ kārttikeyaṃ tathaiva ca |
indraṃ vajradharaṃ caiva jayaṃtaṃ candrasūnukam || 14 ||
[Analyze grammar]

catvāro dvārapālāśca devāḥ śūrā vinirmitāḥ |
tato rākṣoghnamaṃtreṇa hūyate havyavāhanaḥ || 15 ||
[Analyze grammar]

tilāṃśca yavamiśrāṃśca madhvājyena ca miśritān |
juhuvuste tadā devā vedamaṃtrairnareśvara || 16 ||
[Analyze grammar]

āghārāvājyabhāgau ca hutvā caiva tataḥ param |
drākṣekṣupūganāriṃga jaṃbīraṃ bījapūrakam || 17 ||
[Analyze grammar]

uttarato nālikeraṃ dāḍimaṃ ca yathākramam |
madhvājyaṃ payasā yuktaṃ kṛśaraśarkarāyutam || 18 ||
[Analyze grammar]

taṃḍulaiḥ śatapatraiśca yajñe vācaṃ niyamya ca |
viciṃtya ca mahābhāgāḥ kṛtvā yajñaṃ sadakṣiṇam || 19 ||
[Analyze grammar]

uttamaṃ ca śubhaṃ stomaṃ kṛtvā harṣamupāyayuḥ |
avāritānnamadadandīnāṃdhakṛpaṇeṣvapi || 20 ||
[Analyze grammar]

brāhmaṇebhyo viśeṣeṇa dattamannaṃ yathepsitam |
pāyasaṃ śarkarāyuktaṃ sājyaśākasamanvitam || 21 ||
[Analyze grammar]

maṃḍakā vaṭakāḥ pūpāstathā vai veṣṭikāḥ śubhāḥ |
sahasramodakāścāpi pheṇikā ghurghurādayaḥ || 22 ||
[Analyze grammar]

odanaśca tathā dālī āḍhakīsaṃbhavā śubhā |
tathā vai mudgadālī ca parpaṭā vaṭikā tathā || 23 ||
[Analyze grammar]

pralehyāni vicitrāṇi yuktāstryūṣaṇasaṃcayaiḥ |
kulmāṣā vellakāścaiva komalā vālakāḥ śubhāḥ || 24 ||
[Analyze grammar]

karkaṭikāścārdrayutā maricena samanvitāḥ |
evaṃvidhāni cānnāni śākāni vividhāni ca || 25 ||
[Analyze grammar]

bhojayitvā dvijānsarvāndharmāraṇya nivāsinaḥ |
aṣṭādaśasahasrāṇi saputrāṃśca tadā nṛpa || 26 ||
[Analyze grammar]

pratidinaṃ tadā devā bhojayaṃti sma vāḍavān |
evaṃ varṣasahasraṃ vai kṛtvā yajñaṃ tadāmarāḥ || 27 ||
[Analyze grammar]

kṛtvā daityavadhaṃ rājannirbhayatvamavāpnuyuḥ |
svargaṃ jagmuste sahasā devāḥ sarve marudgaṇāḥ || 28 ||
[Analyze grammar]

tathaivāpsarasaḥ sarvā brahmavi ṣṇumaheśvarāḥ |
kailāsaśikharaṃ ramyaṃ vaikuṃṭhaṃ viṣṇuvallabham || 29 ||
[Analyze grammar]

brahmalokaṃ mahāpuṇyaṃ prāpya sarve divaukasaḥ |
paraṃ harṣamupājagmuḥ prāpya naṃdanamuttam || 30 ||
[Analyze grammar]

svesve sthāne sthirībhūtvā tasthuḥ sarve hi nirbhayāḥ || 31 ||
[Analyze grammar]

tataḥ kālena mahatā kṛtākhyayugaparyaye |
lohāsuro madonmatto brahmaveṣadharaḥ sadā || 32 ||
[Analyze grammar]

āgatya sarvānviprāṃśca dharṣayeddharmavittamān |
śūdrāṃśca vaṇijaścaiva daṃḍaghātena tāḍayet || 33 ||
[Analyze grammar]

vidhvaṃsayecca yajñādīnhomadravyāṇi bhakṣayet |
vedikā dīrghikā dṛṣṭvā kaśmalena pradūṣayet || 34 ||
[Analyze grammar]

mūtrotsargapurīṣeṇa dūṣayetpuṇyabhūmikāḥ |
gahanena tathā rājanstriyo dūṣayate hi saḥ || 35 ||
[Analyze grammar]

tataste vāḍavāḥ sarve lohāsurabhayāturāḥ |
pranaṣṭāḥ saparīvārā gatāste vai diśo daśa || 36 ||
[Analyze grammar]

vaṇijaste bhayodvignā viprānanuyayurnṛpa |
mahābhayena saṃbhītā dūraṃ gatvā vimṛśya ca || 37 ||
[Analyze grammar]

saha śūdraidvijaiḥ sarva ekībhūtvā gatāstadā |
muktāraṇyaṃ puṇyatamaṃ nirjanaṃ hi yayuśca te || 38 ||
[Analyze grammar]

nivāsaṃ kārayāmāsurnātidūre nareśvara |
vajiṅnāmnā hi tadgrāmaṃ vāsayāmāsureva te || 39 ||
[Analyze grammar]

lohāsurabhayādrājanvipra nāmnā vinirmitam |
śaṃbhunā vaṇijā yasmāttasmāttannāmadhāraṇam || 40 ||
[Analyze grammar]

śaṃbhugrāmamiti khyātaṃ loke vikhyātimāgatam |
atha kecidbhayānnaṣṭā vaṇijaḥ prathamaṃ tadā || 41 ||
[Analyze grammar]

te nātidūre gatvā vai maṃḍalaṃ cakruruttamam |
viprāgamanakāṃkṣāste tatra vāsamakalpayan || 42 ||
[Analyze grammar]

maṃḍaleti ca nāmnā vai grāmaṃ kṛtvā nyavīvasan |
viprasārthaparibhraṣṭāḥ kecittu vaṇijastadā || 43 ||
[Analyze grammar]

anyamārge gatā ye vai lohāsurabhayārditāḥ |
dharmāraṇyānnāti dūre gatvā ciṃtāmupāyayuḥ || 44 ||
[Analyze grammar]

kasminmārge vayaṃ prāptāḥ kasminprāptā dvijātayaḥ |
iti ciṃtāṃ paraṃ prāptā vāsaṃ tatra tvakārayan || 45 ||
[Analyze grammar]

anyamārge gatā yasmāttasmāttannāmasaṃbhavam |
grāmaṃ nivāsayāmāsuraḍālaṃjamiti kṣitau || 46 ||
[Analyze grammar]

yasmingrāme nivāsī yo yatsaṃjñaśca vaṇigbhavet |
tasya grāmasya tannāma hyabhavatpṛthivīpate || 47 ||
[Analyze grammar]

vaṇijaśca tathā viprā mohaṃ prāptā bhayārditāḥ |
tasmānmohetisaṃjñāste rājansarve nirabruvan || 48 ||
[Analyze grammar]

evaṃ pranaṣaṇaṃ naṣṭāste gatāśca diśo diśa |
dharmāraṇye na tiṣṭhaṃti vāḍavā vaṇijo'pi vā || 49 ||
[Analyze grammar]

udvasaṃ hi tadā jātaṃ dharmāraṇyaṃ ca durlabham |
bhūṣaṇaṃ sarvatīrthānāṃ kṛtaṃ lohāsureṇa tat || 50 ||
[Analyze grammar]

naṣṭadvijaṃ naṣṭatīrthaṃ sthānaṃ kṛtvā hi dānavaḥ |
parāṃ mudamavāpyaiva jagāma svālayaṃ tataḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: