Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
etattīrthasya māhātmyaṃ mayā proktaṃ tavāgrataḥ |
anekapūrvajanmotthapātakaghnaṃ mahīpate || 1 ||
[Analyze grammar]

sthānānāmuttamaṃ sthānaṃ paraṃ svastyayanaṃ mahat |
skaṃdasyāgre purā proktaṃ mahārudreṇa dhīmatā || 2 ||
[Analyze grammar]

tvaṃ pārtha tatra snātvā hi mokṣyase sarvapāta kāt |
tacchrutvā vyāsavākyaṃ hi dharmmarājo yudhiṣṭhiraḥ || 3 ||
[Analyze grammar]

dharmātmajastadā tāta dharmāraṇyaṃ samāviśat |
mahāpātakanāśāya sādhupālanata tparaḥ || 4 ||
[Analyze grammar]

vigāhya tatra tīrthāni devatāyatanāni ca |
iṣṭāpūrtādikaṃ sarvaṃ kṛtaṃ tena yathepsitam || 5 ||
[Analyze grammar]

tataḥ pāpavinirmuktaḥ punargatvā svakaṃ puram |
idraprasthaṃ mahāsena śaśāsa vasudhātalam || 6 ||
[Analyze grammar]

idaṃ hi sthānamāsādya ye śṛṇvaṃti narottamāḥ |
teṣāṃ bhuktiśca muktiśca bhaviṣyati na saṃśayaḥ || 7 ||
[Analyze grammar]

bhuktvā bhogānpārthivāṃśca paraṃ nirvāṇamāpnuyuḥ |
śrāddhakāle ca saṃprāpte ye paṭhaṃti dvijātayaḥ || 8 ||
[Analyze grammar]

uddhṛtāḥ pitarastaistu yāvaccaṃdrārkkamedini |
dvāpare ca yuge bhūtvā vyāsenoktaṃ mahātmanā || 9 ||
[Analyze grammar]

vārimātre dharmavāpyāṃ gayāśrāddhaphalaṃ labhet |
atrāgatasya martyasya pāpaṃ yamapade sthitam || 10 ||
[Analyze grammar]

kathitaṃ dharmaputreṇa lokānāṃ hitakāmyayā |
vinā annairvinā darbhairvinā cāsanameva vā || 11 ||
[Analyze grammar]

toyena nāśamāyāti koṭijanmakṛtaṃ tva gham |
sahasramuruśṛṃgīṇāṃ dhenūnāṃ kurujāṃgale |
dattvā sūryagrahe puṇyaṃ dharmavāpyāṃ ca tarpaṇām || 12 ||
[Analyze grammar]

etadvaḥ kathitaṃ sarvaṃ dharmāraṇyasya ceṣṭitam |
yacchrutvā brahmahā goghno mucyate sarvapātakaiḥ || 13 ||
[Analyze grammar]

ekaviṃśativāraistu gayāyāṃ piṃḍapātane |
tatphalaṃ samavāpnoti sakṛdasmiñchrute sati || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: