Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
 sthānavāsinyo yoginyaḥ kājeśena vinirmitāḥ |
kasminsthāne hi kā devyaḥ kīdṛśyastā vadasva me || 1 ||
[Analyze grammar]

vyāsa uvāca |
sarvajñosi kulīnosi sādhu pṛṣṭaṃ tvayānagha |
kathayiṣyāmyahaṃ sarvamakhilena yudhiṣṭhira || 2 ||
[Analyze grammar]

nānābharaṇabhūṣāḍhyā nānāratnopaśobhitāḥ |
nānāvasanasaṃvītā nānāyuvasamanvitāḥ || 3 ||
[Analyze grammar]

nānāvāhanasaṃyuktā nānāsvaraninādinīḥ |
bhayanāśāya viprāṇāṃ kājeśena vinirmitāḥ || 4 ||
[Analyze grammar]

prācyāṃ yāmyāmudīcyāṃ ca pratīcyāṃ sthāpitā hi tāḥ |
āgneyā nairṛte deśe vāyavyeśānayostathā || 5 ||
[Analyze grammar]

āśāpurī ca gātrāī chatrāī jñānajā tathā |
pippalāṃbā tathā śāṃtā siddhā bhaṭṭārikā tathā || 6 ||
[Analyze grammar]

kadaṃbā vikaṭā mīṭhā suparṇā vasujā tathā |
mātaṃgī ca mahādevī vārāhī mukuṭeśvarī || 7 ||
[Analyze grammar]

bhadrā caiva mahāśaktiḥ siṃhārā ca mahābalā |
etāścānyāśca bahavaḥ kathituṃ naiva śakyate || 8 ||
[Analyze grammar]

nānārūpadharā devyo nānāveṣasamāśritāḥ |
sthānāduttaradigbhāge āśāpūrṇāsamīpataḥ || 9 ||
[Analyze grammar]

pūrve tu vidyate devī ānaṃdānaṃdadāyinī |
vasaṃtī cottare devyo nānārūpadharā mudā || 10 ||
[Analyze grammar]

iṣṭānkāmāndadātyetā jaladānena tarpitāḥ |
sthāne nairṛtidigbhāge śāṃtā śāṃtipradāyinī || 11 ||
[Analyze grammar]

siṃhopari samāsīnā caturhastā varapradā |
bhaṭṭārī ca mahāśaktiḥ punastatraiva tiṣṭhati || 12 ||
[Analyze grammar]

saṃstutā pūjitā bhaktyā bhaktānāṃ bhayanāśinī |
sthānāttu saptame krośe kṣemalābhā vyava sthitā || 13 ||
[Analyze grammar]

sā vilepamayī pūjyā ciṃtitā siddhidāyinī |
pūrvasyāṃ diśi lokaistu balidānena tarpitā |
parivāreṇa saṃyuktā bhuktimukti pradāyinī || 14 ||
[Analyze grammar]

aciṃtyarūpacaritā sarvaśatruvināśanī |
saṃdhyāyāstriṣu kāleṣu pratyakṣaiva hi dṛśyate || 15 ||
[Analyze grammar]

sthānāttu saptame krośe dakṣiṇā vindhyavāsinī |
sāyudhā rūpasaṃpannā bhaktānāṃ bhayahāriṇī || 16 ||
[Analyze grammar]

paścime niṃbajā devī tāvadbhūmisamāśritā |
mahābalā sā dṛṣṭāpi nayanānanda dāyinī || 17 ||
[Analyze grammar]

sthānāduttaradigbhāge tāvadbhūmisamāśritā |
śaktirbahusuvarṇākṣā pūjitā sāsuvarṇadā || 18 ||
[Analyze grammar]

sthānādvāyavyakoṇe ca krośamātra mite śritā |
kṣetradharā mahādevī samaye cchāgadhāriṇī || 19 ||
[Analyze grammar]

purāduttaradigbhāge krośamātre tu karṇikā |
sarvopakāraniratā sthānopadravanāśanī || 20 ||
[Analyze grammar]

sthānānnirṛtidigbhāge brahmāṇīpramukhāstathā |
nānārūpadharā devyo vidyaṃte jalamātaraḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: