Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
na paśyaṃti tadā śīrṣaṃ brahmādyāstu surāstadā |
kiṃ kurma iti hetyuktvā jñāninaste vyacintayan || 1 ||
[Analyze grammar]

uvāca viśvakarmāṇaṃ tadā brahmā surānvitaḥ || 2 ||
[Analyze grammar]

brahmovāca |
viśvakarmastvamevāsi kāryakartā sadā vibho |
śīghrameva kuru tvaṃ vai vaktraṃ sāṃdraṃ ca dhanvinaḥ || 3 ||
[Analyze grammar]

namaskṛtya tadā tasmai stuto'sau devavarddhakiḥ |
uvāca parayā bhaktyā brahmāṇaṃ kamalodbhavam || 3 ||
[Analyze grammar]

yajñakāryaṃ nivṛtyāśu vadaṃti vividhāḥ surāḥ || 4 ||
[Analyze grammar]

yajñabhāgavihīnaṃ māṃ kiṃ punarvacmi te 'grataḥ |
yajñabhāgamahaṃ deva labheyaivaṃ suraiḥ saha || 5 ||
[Analyze grammar]

brahmovāca |
dāsyāmi sarvayajñeṣu vibhāgaṃ suravarddhake |
some tvaṃ prathamaṃ vīra pūjyase śrutikovidaiḥ || 6 ||
[Analyze grammar]

tadviṣṇośca śirastāvatsaṃdhatsvāmaravarddhaka |
viśvakarmābravīddevānānayadhvaṃ śirastviti || 7 ||
[Analyze grammar]

tannāstīti surāḥ sarve vadaṃti nṛpasattama |
madhyāhne tu samudbhūte rathastho divi cāṃśumān || 8 ||
[Analyze grammar]

dṛṣṭaṃ tadā suraiḥ sarvai rathādaśvamathānayan |
chittvā śīrṣaṃ mahīpāla kabaṃdhādvājino hareḥ || 9 ||
[Analyze grammar]

kabaṃdhe yojayāmāsa viśvakarmāticāturaḥ |
dṛṣṭvā taṃ devadeveśaṃ surāḥ stutimakurvata || 10 ||
[Analyze grammar]

devā ūcuḥ |
namaste'stu jagadbīja namaste kamalāpate |
namaste'stu sureśāna namaste kamalekṣaṇa || 11 ||
[Analyze grammar]

tvaṃ sthitiḥ sarvabhūtānāṃ tvameva śaraṇaṃ satām |
tvaṃ haṃtā sarvaduṣṭānāṃ hayagrīva namo'stu te || 12 ||
[Analyze grammar]

tvamoṃkāro vaṣaṭkāraḥ svāhā svadhā caturvidhā |
ādyastvaṃ ca sureśāna tvameva śaraṇaṃ sadā || 13 ||
[Analyze grammar]

yajño yajñapatiryajvā dravyaṃ hotā hutastathā |
tvadarthaṃ hūyate deva tvameva śaraṇaṃ sakhā || 14 ||
[Analyze grammar]

kālaḥ karālarūpastvaṃ tvaṃ vārkkaḥ śītadīdhitiḥ |
tvamagnirvaruṇaścaiva tvaṃ ca kālakṣayaṃkaraḥ || 15 ||
[Analyze grammar]

guṇatrayaṃ tvameveha guṇahīnastvameva hi |
guṇānāmālayastvaṃ ca goptā sarveṣu jaṃtuṣu || 16 ||
[Analyze grammar]

strīpuṃsośca dvidhā tvaṃ ca paśupakṣyādimānavaiḥ |
caturvidhaṃ kulaṃ tvaṃ hi caturāśītilakṣaṇaḥ || 17 ||
[Analyze grammar]

dināṃtaścaiva pakṣāṃto māsāṃto hāyanaṃ yugam |
kalpāṃtaśca mahāṃtaśca kālāṃtastvaṃ ca vai hare || 18 ||
[Analyze grammar]

evaṃvidhairmahādivyaiḥ stūyamānaḥ surairnṛpa |
saṃtuṣṭaḥ prāha sarveṣāṃ devānāṃ purataḥ prabhuḥ || 19 ||
[Analyze grammar]

śrībhagavānuvāca |
kimarthamiha saṃprāptāḥ sarve devagaṇā bhuvi |
kimetatkāraṇaṃ devāḥ ki nu daityaprapīḍitāḥ || 20 ||
[Analyze grammar]

devā ūcuḥ |
na daityasya bhayaṃ jātaṃ yajña karmotsukā vayam |
tvaddarśanaparāḥ sarve paśyāmo vai diśo daśa || 21 ||
[Analyze grammar]

tvanmāyāmohitāḥ sarve vyagracittā bhayāturāḥ |
yogārūḍhasvarūpaṃ ca dṛṣṭaṃ te'smābhiruttamam || 22 ||
[Analyze grammar]

vamrī ca noditāsmābhirjāgarāya taveśvara |
tataścāpūrvamabhavacchiraśchinnaṃ babhūva te || 23 ||
[Analyze grammar]

sūryāśvaśīrṣamānīya viśva karmāticāturaḥ |
samadhatta śiro viṣṇo hayagrīvo'syataḥ prabho || 24 ||
[Analyze grammar]

viṣṇuruvāca |
tuṣṭo'haṃ nākinaḥ sarve dadāmri varamīpsitam |
hayagrīvo'smyahaṃ jāto devadevo jagatpatiḥ || 25 ||
[Analyze grammar]

na raudraṃ na virūpaṃ ca surairapi ca sevitam |
jāto'haṃ varado devā hayānaneti toṣitaḥ || 26 ||
[Analyze grammar]

vyāsa uvāca |
kṛte satre tato vedhā dhīmānsantuṣṭacetasā |
yajñabhāgaṃ tato dattvā vamrībhyo viśvakarmaṇe || 27 ||
[Analyze grammar]

yajñāṃte ca suraśreṣṭhaṃ namaskṛtya divaṃ yayau |
etacca kāraṇaṃ viddhi hayānano yato hariḥ || 28 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yenākrāṃtā mahī sarvā krameṇaikena tattvataḥ |
vivare vivare romṇāṃ vartaṃte ca pṛthakpṛthak || 29 ||
[Analyze grammar]

brahmāṃḍāni sahasrāṇi dṛśyaṃte ca mahādyute |
na vetti vedo yatpāraṃ śīrṣaghāto hi vai katham || 30 ||
[Analyze grammar]

vyāsa uvāca |
śṛṇu tvaṃ pāṃḍavaśreṣṭha kathāṃ paurāṇikīṃ śubhām |
īśvarasya caritraṃ hi naiva vetti carācare || 31 ||
[Analyze grammar]

ekadā brahmasabhāyāṃ gatā devāḥ savāsavāḥ |
bhūrlokādyāśca sarve hi sthāvarāṇi carāṇi ca || 32 ||
[Analyze grammar]

devā brahmarṣayaḥ sarve namaskartuṃ pitāmaham |
viṣṇurapyāgatastatra sabhāyāṃ maṃtrakāraṇāt || 33 ||
[Analyze grammar]

brahmā cāpi vigarviṣṭha uvācedaṃ vacastadā |
bhobho devāḥ śṛṇudhvaṃ kastrayāṇāṃ kāraṇaṃ mahat || 34 ||
[Analyze grammar]

satyaṃ bruvaṃtu vai devā brahmeśaviṣṇumadhyataḥ |
tāṃ vācaṃ ca samākarṇya devā vismayamāgatāḥ || 35 ||
[Analyze grammar]

ūcuścaiva tato devā na jānīmo vayaṃ surāḥ |
brahmapatnī tadovāca viṣṇuṃ prati sureśvaram |
trayāṇāmapi devānāṃ mahāṃtaṃ ca vadasva me || 36 ||
[Analyze grammar]

viṣṇuruvāca |
viṣṇumāyābalenaiva mohitaṃ bhuvanatrayam |
tato brahmovāca cedaṃ na tvaṃ jānāsi bho vibhoḥ || 37 ||
[Analyze grammar]

naiva muhyati te māyābalena naivameva ca |
garvahiṃsāparo devo jagadbhartā jagatprabhuḥ || 38 ||
[Analyze grammar]

jyeṣṭhaṃ tvāṃ na viduḥ sarve viṣṇumāyāvṛtāḥ khilāḥ |
tato brahmā sa roṣeṇa kruddhaḥ prasphuritānanaḥ || 39 ||
[Analyze grammar]

uvāca vacanaṃ kopāddhe viṣṇo śṛṇu me vacaḥ |
yena vaktreṇa sabhāyāṃ vacanaṃ samudīritam || 40 ||
[Analyze grammar]

tacchīrṣaṃ patatādāśu cālpakālena vai punaḥ |
tato hāhākṛtaṃ sarvaṃ seṃdrāḥ sarṣipurogamāḥ || 41 ||
[Analyze grammar]

brahmāṇaṃ kṣamayāmāsurviṣṇuṃ prati surottamāḥ |
viṣṇuśca tadvacaḥ śrutvā satyaṃsatyaṃ bhaviṣyati || 42 ||
[Analyze grammar]

tato viṣṇurmahātejāstīrthasyotpādanena ca |
tapastepe tu vai tatra dharmāraṇye sureśvaraḥ |
aśvaśīrṣa mukhaṃ dṛṣṭvā hayagrīvo janārddanaḥ || 43 ||
[Analyze grammar]

tapastepe mahābhāga vidhinā saha bhārata |
na śakyaṃ kenacitkarttumātmanātmaiva tuṣṭavān || 44 ||
[Analyze grammar]

brahmāpi tapasā yuktastepe varṣaśatatrayam |
tiṣṭhanneva puro viṣṇorviṣṇumāyāvimohitaḥ || 45 ||
[Analyze grammar]

yajñārthamavadattuṣṭo devadevo jagatpatiḥ |
brahmaṃste muktatādyāsti mama māyāpyaduḥsahā || 46 ||
[Analyze grammar]

tato labdhavaro brahmā hṛṣṭacitto janārddanaḥ |
uvāca madhurāṃ vācaṃ sarveṣāṃ hitakāraṇāt || 47 ||
[Analyze grammar]

atrābhavanmahākṣetraṃ puṇyaṃ pāpapraṇāśanam |
vidhiviṣṇumayaṃ caitadbhavatvetanna saṃśayaḥ || 48 ||
[Analyze grammar]

tīrthasya mahimā rājanhayaśīrṣastadā hariḥ |
śubhānano hi saṃjātaḥ pūrveṇaivā nanena tu || 49 ||
[Analyze grammar]

kaṃdarpakoṭilāvaṇyo jātaḥ kṛṣṇastadā nṛpa |
brahmāpi tapasā yukto divyaṃ varṣaśatatrayam || 50 ||
[Analyze grammar]

sāvitryā ca kṛtaṃ yatra viṣṇumāyā na bādhate |
māyayā tu kṛtaṃ śīrṣaṃ paṃcamaṃ śārdulasya vā || 51 ||
[Analyze grammar]

dharmāraṇye kṛtaṃ ramyaṃ hareṇa ccheditaṃ purā |
tasmai dattvā varaṃ viṣṇurjagāmādarśanaṃ tataḥ || 52 ||
[Analyze grammar]

sthāpayitvā vidhistatra tīrthaṃ caiva trilocanam |
mukteśaṃ nāma devasya mokṣatīrthamariṃdama || 53 ||
[Analyze grammar]

gataḥ so'pi suraśreṣṭhaḥ svasthānaṃ surasevitam |
tatra pretā divaṃ yāṃti tarpaṇena pratarpitāḥ || 54 ||
[Analyze grammar]

aśvamedhaphalaṃ snāne pāne godānajaṃ phalam |
puṣkarādyāni tīrthāni gaṃgādyāḥ saritastathā || 55 ||
[Analyze grammar]

snānārthamatrāgacchaṃti devatāḥ pitarastathā |
kārttikyāṃ kṛttikāyoge mukteśaṃ pūjayettu yaḥ || 56 ||
[Analyze grammar]

snātvā devasare ramye natvā devaṃ janārddanam |
yaḥ karoti naro bhaktyā sarvapāpaiḥ pramucyate || 57 ||
[Analyze grammar]

bhuktvā bhogā nyathākāmaṃ viṣṇulokaṃ sa gacchati |
aputrā kākavaṃdhyā ca mṛtavatsā mṛtaprajā || 58 ||
[Analyze grammar]

ekāṃbareṇa susnātau patipatnyau yathāvidhi |
taddoṣaṃ nāśayennūnaṃ prajāptipratibandhakam || 59 ||
[Analyze grammar]

mokṣeśvaraprasādena putrapautrādi varddhayet |
dadyādvaikena cittena phalāni satyasaṃyutā || 60 ||
[Analyze grammar]

nidhāya vaṃśapātre'pi nārī doṣātpramucyate |
prāpnuvaṃti ca devāśca agniṣṭomaphalaṃ nṛpa || 61 ||
[Analyze grammar]

vedhā harirharaścaiva tapyaṃte paramaṃ tapaḥ |
dharmāraṇye trisaṃdhyaṃ ca snātvā devasarasyatha || 62 ||
[Analyze grammar]

tatra mokṣeśvaraḥ śaṃbhuḥ sthāpito vai tataḥ suraiḥ |
tatra sāṃgaṃ japaṃ kṛtvā na bhūyaḥ stanapo bhavet || 63 ||
[Analyze grammar]

evaṃ kṣetraṃ mahārāja prasiddhaṃ bhuvanatraye |
yastatra kurute śrāddhaṃ pitṝṇāṃ śraddhayānvitaḥ || 64 ||
[Analyze grammar]

uddharetsapta gotrāṇi kulamekottaraṃ śatam |
devasaro mahāramyaṃ nānāpuṣpaiḥ samanvitam |
śyāmaṃ sakalakalhārairvividhairjalajaṃtubhiḥ || 65 ||
[Analyze grammar]

brahmaviṣṇumaheśādyaiḥ sevitaṃ suramānuṣaiḥ |
siddhairyakṣaiśca munibhiḥ sevitaṃ sarvataḥ śubham || 66 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kīdṛśaṃ tatsaraḥ khyātaṃ tasmi nsthāne dvijottama |
tasya rūpaṃ prakāraṃ ca kathayasva yathātatham || 67 ||
[Analyze grammar]

vyāsa uvāca |
sādhusādhu mahāprājña dharmaputra yudhiṣṭhira |
yasya saṃkīrtanānnūnaṃ sarvapāpaiḥ pramucyate || 68 ||
[Analyze grammar]

atisvachataraṃ śītaṃ gaṃgodakasamaprabham |
pavitraṃ madhuraṃ svādu jalaṃ tasya nṛpottama || 69 ||
[Analyze grammar]

mahāviśālaṃ gaṃbhīraṃ devakhātaṃ manoramam |
laharyādibhirgaṃbhīraḥ phenāvartasamākulam || 70 ||
[Analyze grammar]

jhaṣamaṃḍūkakamaṭhairmakaraiśca samākulam |
śaṃkhaśuktyādi bhiryuktaṃ rājahaṃsaiḥ suśobhitam || 71 ||
[Analyze grammar]

vaṭaplakṣaiḥ samāyuktamaśvatthāmraiśca veṣṭitam |
cakravākasamopataṃ bakasārasaṭiṭṭibhaiḥ || 72 ||
[Analyze grammar]

kamanīya pragandhācchacchatrapatraiḥ suśobhitam |
sevyamānaṃ dvijaiḥ sarvaiḥ sārasādyaiḥ suśobhitam || 73 ||
[Analyze grammar]

sadevairmunibhiścaiva viprairmatyaiśca bhūmipa |
sevitaṃ duḥkhahaṃ caiva sarvapāpapraṇāśanam || 74 ||
[Analyze grammar]

anādinidhanodaṃtaṃ sevitaṃ siddhamaṃḍalaiḥ |
snānādibhiḥ sarvadaiva tatsaro nṛpasattama || 75 ||
[Analyze grammar]

vidhinā kurute yastu nīlotsargaṃ ca tattaṭe |
pretā naiva kule tasya yāvadiṃdrāścaturdaśa || 76 ||
[Analyze grammar]

kanyādānaṃ ca ye kuryurvidhinā tatra bhūpate |
te tiṣṭhanti brahmaloke yāvadābhūtasaṃplavam || 77 ||
[Analyze grammar]

mahiṣīṃ gṛhadāsīṃ ca surabhīṃ sutasaṃyutām |
hema vidyāṃ tathā bhūmiṃ rathāṃśca gajavāsasī || 78 ||
[Analyze grammar]

dadāti śraddhayā tatra so'kṣayaṃ svargamaśnute |
devakhātasya māhātmyaṃ yaḥ paṭhecchivasannidhau |
dīrghamāyustathā saukhyaṃ labhate nātra saṃśayaḥ || 79 ||
[Analyze grammar]

yaḥ śṛṇoti naro bhaktyā nārī vā tvidamadbhutam |
kule tasya bhavecchreyaḥ kalpāṃte'pi yudhiṣṭhira || 80 ||
[Analyze grammar]

etatsarvaṃ mayākhyātaṃ hayagrīvasya kāraṇam |
prabhāstasya tīrthasya sarvapāpāyanuttaye || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: