Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
kṛpāsiṃdho mahābhāga sarvavyāpinsureśvara |
kadā hyatra tapastaptaṃ viṣṇunāmitatejasā || 1 ||
[Analyze grammar]

skaṃdāya kathitaṃ caiva śarveṇa ca mahātmanā |
ānupūrvyeṇa sarvaṃ hi kathayasva tvameva hi || 2 ||
[Analyze grammar]

vyāsa uvāca |
śṛṇu vatsa pravakṣyāmi dharmmāraṇye nṛpottama |
ekadātra tapastaptaṃ viṣṇunā'mitatejasā || 3 ||
[Analyze grammar]

skaṃda uvāca |
kathaṃ devasaronāma paṃpā caṃpā gayā tathā |
vārāṇasyadhikā caiva kathamaśvamukho hariḥ || 4 ||
[Analyze grammar]

īśvara uvāca |
atra nārāyaṇo devastapastepe suduṣkaram |
divyavarṣaśataṃ trīṇi jātaḥ suṣṭhvānanaśca saḥ || 5 ||
[Analyze grammar]

tapastepe mahāviṣṇuḥ surūpārthaṃ ca putraka |
vājimukho haristatra siddhasthāne mahādyute || 6 ||
[Analyze grammar]

skaṃda uvāca |
kāraṇaṃ brūhi nodya tvamaśvānanaḥ kathaṃ hariḥ |
mahāripośca haṃtā ca devadevo jagatpatiḥ || 7 ||
[Analyze grammar]

yasya nāmnā mahābhāga pātakāni bahūnyapi |
vilīyaṃte tu vegena tamaḥ sūryodaye yathā || 8 ||
[Analyze grammar]

śrūyaṃte yasya karmāṇi adbhutānyadbhutāni vai |
sarveṣāmeva jīvānāṃ kāraṇaṃ parameśvaraḥ || 9 ||
[Analyze grammar]

prāṇarūpeṇa yo devo hayarūpaḥ kadhaṃ bhavet |
sarveṣāmapi taṃtrāṇāmekarūpaḥ prakīrtitaḥ || 10 ||
[Analyze grammar]

bhaktigamyo dharmabhājāṃ sukharūpaḥ sadā śuciḥ |
guṇātīto'pi nityo'sau sarvago nirguṇastathā || 11 ||
[Analyze grammar]

sraṣṭāsau pālako haṃtā avyaktaḥ sarvadehinām |
anukūlo mahātejāḥ kasmādaśvamukho'bhavat || 12 ||
[Analyze grammar]

yasya romodbhavā devā vṛkṣādyāḥ pannagā nagāḥ |
kalpekalpe jagatsarvaṃ jāyate yasya dehataḥ || 13 ||
[Analyze grammar]

sa eva viśvaprabhavaḥ sa evātyaṃtakāraṇam |
yenānītāḥ punarvidyā yajñāśca pralayaṃ gatāḥ || 14 ||
[Analyze grammar]

ghātito duṣṭadaityo'sau vedārthaṃ kṛta udyamaḥ |
evamāsīnmahāviṣṇuḥ kathamaśvamukho'bhavat || 15 ||
[Analyze grammar]

ratnagarbhā dhṛtā yena pṛṣṭhadeśe ca līlayā |
kṛtyā vyavasthitaṃ sarvaṃ jagatsthāvarajaṃgamam || 16 ||
[Analyze grammar]

sa devo viśvarūpo vai kathaṃ vājimukho'bhavat |
hiraṇyākṣasya haṃtā yo rūpaṃ kṛtvā varāhajam || 17 ||
[Analyze grammar]

supavitraṃ mahātejāḥ praviśya jalasā gare |
uddhṛtā ca mahī sarvā sasāgaramahīdharā || 18 ||
[Analyze grammar]

uddhṛtā ca mahī nūnaṃ daṃṣṭrāgre yena līlayā |
kṛtvā rūpaṃ varāhaṃ ca kapilaṃ śokanāśanam || 19 ||
[Analyze grammar]

sa devaḥ kathamīśāno hayagrīvatvamāgataḥ |
prahlādārthe sa ceśāno rūpaṃ kṛtvā bhayāvaham || 20 ||
[Analyze grammar]

nārasiṃhaṃ mahādevaṃ sarvaduṣṭanivāraṇam |
parvatāgnisamudrasthaṃ rarakṣa bhaktasattamam || 21 ||
[Analyze grammar]

hiraṇyakaśipuṃ duṣṭaṃ jaghāna rajanīmukhe |
iṃdrāsane ca saṃsthāpya prahlādasya sukhapradam || 22 ||
[Analyze grammar]

prahlādārthe ca vai nūnaṃ nṛsiṃhatvamupāgataḥ |
virocanasutasyāgre yācako'sau bhavettadā || 23 ||
[Analyze grammar]

yajñe caivāśvamedhe vai balinā yaḥ samarcitaḥ |
hṛtā vasumatī tasya tripadīkṛtarodasī || 24 ||
[Analyze grammar]

viśvarūpeṇa vai yena pātāle kṣapito baliḥ |
triḥsaptavāraṃ yenaiva kṣatriyānavanītale || 25 ||
[Analyze grammar]

hatvā'dadācca viprebhyo mahīmatimahaujasā |
ghātito haihayo rājā yenaiva jananī hatā || 26 ||
[Analyze grammar]

yena vai śiśunorvyāṃ hi ghātitā duṣṭacāriṇī |
rākṣasī tāḍakā nāmnī kauśikasya prasādataḥ || 27 ||
[Analyze grammar]

viśvāmitrasya yajñe tu yena līlānṛdehinā |
caturdaśasahasrāṇi ghātitā rākṣasā valāt || 28 ||
[Analyze grammar]

hatā śūrpaṇakhā yena triśirāśca nipātitaḥ |
sugrīvaṃ vālinaṃ hatvā sugrīveṇa sahāyavān || 29 ||
[Analyze grammar]

kṛtvā setuṃ samudrasya raṇe hatvā daśānanam |
dharmmāraṇyaṃ samāsādya brāhmaṇānanvapūjayat || 30 ||
[Analyze grammar]

śāsanaṃ dvijavaryebhyo dattvā grāmānbahūṃstathā |
snātvā caiva dharmmavāpyāṃ sudānānyadadādgavām || 31 ||
[Analyze grammar]

sādhūnāṃ pālanaṃ kṛtvā nigrahāya durātmanām |
evamanyāni karmmāṇi śrutāni ca dharātale || 32 ||
[Analyze grammar]

sa devo līlayā kṛtvā kathaṃ cāśvamukho'bhavat |
yo jāto yādave vaṃśe pūtanāśakaṭādikam || 33 ||
[Analyze grammar]

ariṣṭadaityaḥ keśī ca vṛkāsurabakāsurau |
śakaṭāsuro mahāsura stṛṇāvartaśca dhenukaḥ || 34 ||
[Analyze grammar]

mallaścaiva tathā kaṃso jarāsaṃdhastathaiva ca |
kālayavanasya haṃtā ca kathaṃ vai sa hayānanaḥ |
tārakāsuraṃ raṇe jitvā ayutaṣaṭpuraṃ tathā || 35 ||
[Analyze grammar]

kanyāścodvāhitā yena sahasrāṇi ca ṣaḍ daśa |
amānuṣāṇi kṛtvetthaṃ kathaṃ so'śvamukho'bhavat || 36 ||
[Analyze grammar]

trātā yaḥ sarvabhaktānāṃ haṃtā sarvadurātmanām |
dharmasthāpanakṛtso'pi kalkirviṣṇupade sthitaḥ || 37 ||
[Analyze grammar]

etadvai mahadāścaryyaṃ bhavatā yatprakāśitam |
etadācakṣva me sarvaṃ kāraṇaṃ tripurāṃtaka || 38 ||
[Analyze grammar]

śrīrudra uvāca |
sādhupṛṣṭaṃ mahābāho kāraṇaṃ tasya vacmyaham |
hayagrīvasya kṛṣṇasya śṛṇuṣve kāgramānasaḥ || 39 ||
[Analyze grammar]

vyāsa uvāca |
purā devaiḥ samārabdho yajño nūnaṃ dharātale |
vedamaṃtrairāhvayituṃ sarve rudrapurogamāḥ || 40 ||
[Analyze grammar]

vaikuṇṭhe ca gatāḥ sarve kṣīrābdhau ca nijālaye |
pātāle'pi punargatvā na viduḥ kṛṣṇadarśanam || 41 ||
[Analyze grammar]

mohāviṣṭāstataḥ sarve itaścetaśca dhāvitāḥ |
naiva dṛṣṭastadā taistu brahmarūpo janārdanaḥ || 42 ||
[Analyze grammar]

vicārayaṃti te sarve devā indrapurogamāḥ |
kva gato'sau mahāviṣṇuḥ kenopāyena dṛśyate || 43 ||
[Analyze grammar]

praṇamya śirasā devaṃ vāgīśaṃ procurādarāt |
devadeva mahāviṣṇuṃ kathayasva prasādataḥ || 44 ||
[Analyze grammar]

bṛhaspatiruvāca |
na jāne kena kāryeṇa yogārūḍho mahātmavān |
yogarūpo'bhavadviṣṇuryogīśo hariracyutaḥ || 45 ||
[Analyze grammar]

kṣaṇaṃ dhyātvā svamātmānaṃ dhiṣaṇena khyāpito hariḥ |
tatra sarve gatā devā yatra devo jagatpatiḥ || 46 ||
[Analyze grammar]

tadā dṛṣṭo mahāviṣṇurdhyānastho'sau janārdanaḥ |
dhyātvā kṛtyasamākāraṃ saśaraṃ daityasūdanam || 47 ||
[Analyze grammar]

samāsthānaṃ tato dṛṣṭvā bodhopāyaṃ pracakrame |
āha tāṃśca tadā vamryo dhanurguṇaṃ prayatnataḥ |
chetsyaṃti cettacchabdena prabudhyeta hariḥ svayam || 48 ||
[Analyze grammar]

devā ūcuḥ |
guṇabhakṣaṃ kurudhvaṃ vai yenāsau budhyate hariḥ |
kratvarthino vayaṃ vamryaḥ prabhuṃ vijñāpayāmahe || 49 ||
[Analyze grammar]

vamryaḥ ūcuḥ |
nidrābhaṃgaṃ kathācchedaṃ dampatyormaitrabhedanam |
śiśumātṛvibhedaṃ vā kurvāṇo narakaṃ vrajet || 50 ||
[Analyze grammar]

yogārūḍho jagannāthaḥ samādhistho mahābalaḥ |
tasya śrījagadīśasya vighnaṃ naiva tu kurmahe || 51 ||
[Analyze grammar]

brahmovāca |
bhavatāṃ sarvabhakṣatvaṃ devakāryaṃ kriyeta cet |
karttavyaṃ ca tato vamryo yajñasiddhiryathā bhavet |
vamrīśā sā tadā vatsa punarevamuvāca ha || 52 ||
[Analyze grammar]

vamryuvāca |
duḥkhasādhyo jagannātho malayānilasaṃnibhaḥ |
kathaṃ vā bodhyatāṃ bahmannasmābhiḥ surapūjitaḥ || 53 ||
[Analyze grammar]

naiva yajñena me kāryaṃ suraiścaiva tathaiva ca |
sarveṣu yajñakāryeṣu bhāgaṃ dadatu me surāḥ || 54 ||
[Analyze grammar]

devā ūcuḥ |
pradāsyāmo vayaṃ vamryai bhāgaṃ yajñeṣu sarvadā |
yajñāya dattamasmābhiḥ kuruṣvaivaṃ vaco hi naḥ || 55 ||
[Analyze grammar]

tatheti vidhināpyuktaṃ vamrī codyamamāśritā |
guṇabhakṣādikaṃ karma tayā sarvaṃ kṛtaṃ nṛpa || 56 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
asya vā bodhane devā guṇabhaṃge samādhiṣu |
etadāścaryaṃ viprarṣe satyaṃ satyavatīsuta || 57 ||
[Analyze grammar]

vyāsa uvāca |
vyagracittāḥ surāḥ sarve ākṛṣṭaṃ harikārmu kam |
na jāne kena kāryeṇa viṣṇumāyāvimohitāḥ || 58 ||
[Analyze grammar]

muditāstāḥ pramuñcaṃti valmīkaṃ cāgrato hareḥ |
koṭipārśve tato nītaṃ valmīkaṃ parvatopamam || 59 ||
[Analyze grammar]

guṇe ca bhakṣite tasmiṃstakṣaṇādeva dūṣite |
jyāghātakoṭibhiḥ sārddhaṃ śīrṣaṃ chittvā divaṃ gatam || 60 ||
[Analyze grammar]

gate śīrṣe ca te devā bhṛśamu dvignamānasāḥ |
dhāvaṃti sarvataḥ sarve śiraālokanāya te || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: