Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
rakṣasāṃ caiva daityānāṃ yakṣaṇāmatha pakṣiṇām |
bhayanāśāya kājeśairdharmāraṇyanivāsinām || 1 ||
[Analyze grammar]

śaktīḥ saṃsthāpitā nṛnaṃ nānārūpā hyanekaśaḥ |
tāsāṃ sthānāni nāmā ni yathārūpāṇi me vada || 2 ||
[Analyze grammar]

vyāsa uvāca |
śṛṇu pārtha mahābāho dharmamūrte nṛpottama |
sthāne vai sthāpitā śaktiḥ kājeśaiścaiva gotrapā || 3 ||
[Analyze grammar]

śrīmātā madārikāyāṃ śāṃtā naṃdāpure vare |
rakṣārthaṃ dvijamukhyānāṃ caturdikṣu sthitāśca tāḥ || 4 ||
[Analyze grammar]

yuktāścaiva suraiḥ sarvaiḥ svasvasthāne nṛpottama |
vanamadhye sthitāḥ sarvā dvijānāṃ rakṣaṇāya vai || 5 ||
[Analyze grammar]

sā babhūva mahārāja sāvitrīti prathā śivā |
asurāṇāṃ vadhārthāya jñānajā sthāpitā suraiḥ || 6 ||
[Analyze grammar]

gātrāyī pakṣiṇī devī chatrajā dvāravāsinī |
śīhorī cūṭasaṃjñā yā pippalāśāpurī tathā |
anyāśca bahavaścaiva sthāpitā bhayarakṣaṇe || 7 ||
[Analyze grammar]

pratīcyodīcyāṃ yāmyāṃ vai vibudhaiḥ sthāpitā hi sā |
nānāyudhadharā sā ca nānābharaṇabhūṣitā || 8 ||
[Analyze grammar]

nānāvāhanamārūḍhā nānārūpadharā ca sā |
nānākopasamāyuktā nānābhayavinā śinī || 9 ||
[Analyze grammar]

sthāpyā mātaryathāsthāne yathāyogyā diśodiśa |
garuḍena samārūḍhā triśūlavaradhāriṇī || 10 ||
[Analyze grammar]

siṃhārūḍhā śuddharūpā vāruṇī pānadarpitā |
khaḍgakheṭakabāṇāḍhyaiḥ karairbhāti śubhānanā || 11 ||
[Analyze grammar]

raktavastrāvṛtā caiva pīnonnatapayodharā |
udyadādityabiṃbābhā madāghūrṇitalocanā || 12 ||
[Analyze grammar]

evameṣā mahādivyā kājeśaiḥ sthāpitā tadā |
rakṣārthaṃ sarvajaṃtūnāṃ satyamaṃdiravāsinām || 13 ||
[Analyze grammar]

sā devī nṛpaśārdūla stutā saṃpūjitā saha |
dadāti sakalānkāmānvāṃchitānnṛpamattama || 14 ||
[Analyze grammar]

dharmāraṇyātpaścimataḥ sthāpitā chatrajā śubhā |
tatrasthā rakṣate viprānkiyacchaktisama nvitā || 15 ||
[Analyze grammar]

bhairavaṃ rūpamāsthāya rākṣasānāṃ vadhāya ca |
dhārayaṃtyāyudhānītthaṃ viprāṇāmabhayāya ca || 16 ||
[Analyze grammar]

saraścakāra tasyāgre uttamaṃ jala pūritam |
sarasyasminmahābhāga kṛtvā snānāditarpaṇam || 17 ||
[Analyze grammar]

piṃḍadānādikaṃ sarvamakṣayaṃ caiva jāyate |
bhūmau kṣiptāṃjalīndivyāndhūpadīpādikaṃ sadā || 18 ||
[Analyze grammar]

tasya no bādhate vyādhiḥ śatrūṇāṃ nāśa eva ca |
balidānādikaṃ tatra kuryādbhūyaḥ svaśaktitaḥ || 19 ||
[Analyze grammar]

śatravo nāśamāyāṃti dhanaṃ dhānyaṃ vivardhate |
ānaṃdā sthāpitā rājañchaktyaṃśā ca manoramā || 20 ||
[Analyze grammar]

rakṣaṇārthaṃ dvijātīnāṃ māhātmyaṃ śṛṇu bhūpate |
śuklāṃbaradharā divyā hemabhūṣaṇabhūṣitā || 21 ||
[Analyze grammar]

siṃhārūḍhā caturhastā śaśāṃkakṛtaśekharā |
muktāhāralatopetā pītonnatapayodharā || 22 ||
[Analyze grammar]

akṣamālāsihastā ca guṇa tomaradhāriṇī |
divyagaṃdhavarādhārā divyamālāvibhūṣitā || 23 ||
[Analyze grammar]

sāttvikī śaktirānaṃdā sthitā tasminpure purā |
pūjayettāṃ ca vai rājankarpūrārakta caṃdanaiḥ || 24 ||
[Analyze grammar]

bhojayetpāyasaiḥ śubhrairmadhvājyasitayā saha |
bhavānyāḥ prītaye rājankumāryāḥ pūjanaṃ tathā || 25 ||
[Analyze grammar]

tatra japtaṃ hutaṃ dattaṃ dhyātaṃ ca nṛpasattama |
tatsarvaṃ cākṣayaṃ tatra jāyate nātra saṃśayaḥ || 26 ||
[Analyze grammar]

triguṇe triguṇā vṛddhistasminsthāne nṛpottama |
sādhakasya bhavennūnaṃ dhanadārādisaṃ padaḥ || 27 ||
[Analyze grammar]

na hānirna ca rogaśca na śatrurna ca duṣkṛtam |
gāvastasya vivarddhaṃte dhanadhānyādisaṃkulam || 28 ||
[Analyze grammar]

na śākinyā bhayaṃ tasya na ca rājñaśca vairiṇaḥ |
na ca vyādhibhayaṃ caiva sarvatra vijayī bhavet || 29 ||
[Analyze grammar]

vidyāścaturddaśāsyaiva bhāsaṃte paṭhitā iva |
sūryavaddyotate bhūmāvānaṃdamā śrito naraḥ || 30 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe pūrvārdhe dharmāraṇyamāhātmya ānaṃdāsthāpanavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: