Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sarvavedārthatattvajña purāṇārṇavapāraga |
vyāsapādāṃbujadvaṃdvanamaskārahṛtāśubha || 1 ||
[Analyze grammar]

purāṇārthopadeśena sarvaprāṇyupakā raka |
tvayā hyanugṛhītāḥ sma purāṇakathanādvayam || 2 ||
[Analyze grammar]

adhunā setumāhātmyakathanātsutarāṃ mune |
vayaṃ kṛtārthāḥ saṃjātā vyāsaśiṣya mahāmate || 3 ||
[Analyze grammar]

yathā prātiṣṭhipalliṃgaṃ rāmo daśarathātmajaḥ |
tacchrotuṃ vayamicchāmastvamidānīṃ vadasva naḥ || 4 ||
[Analyze grammar]

śrīsūta uvāca |
yadarthaṃ sthāpitaṃ liṃgaṃ gandhamādanaparvate |
rāmacandreṇa vipreṃdra tadidānīṃ bravīmi vaḥ || 5 ||
[Analyze grammar]

hṛtabhāryo vanādrāmo rāvaṇena balīyasā |
kapisenāyuto dhīraḥ sasaumi trirmahābalaḥ || 6 ||
[Analyze grammar]

maheṃdraṃ girimāsādya vyalokayata vāridhim |
tasminnapāre jaladhau kṛtvā setuṃ raghūdvahaḥ || 7 ||
[Analyze grammar]

tena gatvā purīṃ laṃkāṃ rāvaṇenābhirakṣi tām |
astaṃgate sahasrāṃśau paurṇamāsyāṃ niśāmukhe || 8 ||
[Analyze grammar]

rāmaḥ sasainiko viprāḥ suvelagirimāruhat |
tataḥ saudhasthitaṃ rātrau dṛṣṭvā laṃkeśvaraṃ balī || 9 ||
[Analyze grammar]

sūryaputro'sya mukuṭaṃ pātayāsa bhūtale |
rākṣaso bhagnamukuṭaḥ praviveśa gṛhodaram || 10 ||
[Analyze grammar]

gṛhaṃ praviṣṭe laṃkeśe rāmaḥ sugrīvasaṃyutaḥ |
sānujaḥ senayā sārddhamavaruhya girestaṭāt || 11 ||
[Analyze grammar]

senāṃ nyaveśayadvīro rāmo laṃkāsamīpataḥ |
tato niveśamānāṃstānvānarānrāvaṇānugāḥ || 12 ||
[Analyze grammar]

abhijagmurmahākāyāḥ sāyudhāḥ sahasainikāḥ |
parvaṇaḥ pūtano jṛṃbhaḥ kharaḥ krodhavaśo hariḥ || 13 ||
[Analyze grammar]

prārujaścārujaścaiva prahastaścetare tathā |
tato'bhipatatāṃ teṣāmadṛśyānāṃ durātmanām || 14 ||
[Analyze grammar]

antardhānavadhaṃ tatra cakāra sma vibhīṣaṇaḥ |
te dṛśyamānā balibhirharibhirdūrapātibhiḥ || 15 ||
[Analyze grammar]

nihatāḥ sarvataścaite nyapatanvai gatāsavaḥ |
amṛṣyamāṇaḥ sabalo rāvaṇo niryayāvatha || 16 ||
[Analyze grammar]

vyūhya tānvānarānsarvānnyavārayata sāyakaiḥ |
rāghavastvatha niryāya vyūḍhānīko daśānanam || 17 ||
[Analyze grammar]

pratyayudhyata vegena dvaṃdvayuddhamabhūttadā |
yuyudhe lakṣmaṇenātha iṃdrajidrāvaṇātmajaḥ || 18 ||
[Analyze grammar]

virūpākṣeṇa sugrīvastāreyeṇāpi kharvaṭaḥ |
pauṃḍreṇa ca nalastatra puṭeśaḥ panasena ca || 19 ||
[Analyze grammar]

anyepi kapayo vīrā rākṣasairdvaṃdvametya tu |
cakruryuddhaṃ sutumulaṃ bhīrūṇāṃ bhayavarddhanam || 20 ||
[Analyze grammar]

atha rakṣāṃsi bhinnāni vānarairbhīmavikramaiḥ |
pradudruvū raṇādāśu laṃkāṃ rāvaṇapālitām || 21 ||
[Analyze grammar]

bhagneṣu sarvasainyeṣu rāvaṇapreritena vai |
putreṇeṃdrajitā yuddhe nāgāstrairatidāruṇaiḥ || 22 ||
[Analyze grammar]

viddhau dāśarathī viprā ubhau tau rāmalakṣmaṇau |
mocitau vainateyena garuḍena mahātmanā || 23 ||
[Analyze grammar]

tatra prahastastarasā samabhyetya vibhīṣaṇam |
gadayā tāḍayāmāsa vinadya raṇakarkaśaḥ || 24 ||
[Analyze grammar]

sa tayābhihato dhīmāngadayā bhāmivegayā |
nākaṃpata mahābāhurhimavāniva susthitaḥ || 25 ||
[Analyze grammar]

tataḥ pragṛhya vipulāmaṣṭaghaṃṭāṃ vibhīṣaṇaḥ |
abhimaṃtrya mahāśaktiṃ cikṣe pāsya śiraḥ prati || 26 ||
[Analyze grammar]

pataṃtyā sa tayā vegādrākṣaso'śaninā yathā |
hṛtottamāṃgo dadṛśe vātarugṇa iva drumaḥ || 27 ||
[Analyze grammar]

taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram |
abhidudrāva dhūmrākṣo vegena mahatā kapīn || 28 ||
[Analyze grammar]

kapisainyaṃ samālokya vidrutaṃ pavanātmajaḥ |
dhūmrākṣamājaghānāśu śareṇa raṇamūrdhani || 29 ||
[Analyze grammar]

dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ |
sarvaṃ rājñe yathāvṛttaṃ rāvaṇāya nyavedayan || 30 ||
[Analyze grammar]

tataḥ śayānaṃ laṃkeśaḥ kumbhakarṇamabodhayat |
prabuddhaṃ preṣayāmāsa yuddhāya sa ca rāvaṇaḥ || 31 ||
[Analyze grammar]

āgataṃ kumbhakarṇaṃ taṃ brahmāstreṇa tu lakṣmaṇaḥ |
jaghāna samare kruddho gatāsurnyapatacca saḥ || 32 ||
[Analyze grammar]

dūṣaṇasyānujau tatra vatravegapramāthinau |
hanumannīlanihatau rāvaṇapratimau raṇe || 33 ||
[Analyze grammar]

vajradaṃṣṭraṃ samavadhīdviśvakarmasuto nalaḥ |
akaṃpanaṃ ca nyahanatkumudo vānararṣabhaḥ || 34 ||
[Analyze grammar]

ṣaṣṭhyāṃ parājito rājā prāviśacca purīṃ tataḥ |
atikāyo lakṣmaṇena hataśca triśirāstathā || 35 ||
[Analyze grammar]

sugrīveṇa hatau yuddhe devāṃta kanarāṃtakau |
hanūmatā hatau yuddhe kumbhakarṇasutāvubhau || 36 ||
[Analyze grammar]

vibhīṣaṇena nihato makarākṣaḥ kharātmajaḥ |
tata indrajitaṃ putraṃ codayāmāsa rāvaṇaḥ || 37 ||
[Analyze grammar]

indrajinmohayitvā tau bhrātarau rāmalakṣamaṇau |
ghoraiḥ śarairaṃgadena hatavāho divi sthitaḥ || 38 ||
[Analyze grammar]

kumudāṃgadasugrīvanalajāṃbavadādibhiḥ |
sahitā vānarāḥ sarve nyapataṃstena ghātitāḥ || 39 ||
[Analyze grammar]

evaṃ nihatya samare sasainyau rāmalakṣmaṇau |
aṃtardadhe tadā vyomni meghanādo mahābalaḥ || 40 ||
[Analyze grammar]

tato vibhīṣaṇo rāmamikṣvākukulabhūṣaṇam |
uvāca prāṃjalirvākyaṃ praṇamya ca punaḥpunaḥ || 41 ||
[Analyze grammar]

ayamaṃbho gṛhītvā tu rājarājasya śāsanāt |
guhyako'bhyāgato rāma tvatsakāśamariṃdama || 42 ||
[Analyze grammar]

idamaṃbhaḥ kuberaste mahārāja prayacchati |
aṃtarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃ tapa || 43 ||
[Analyze grammar]

anena spṛṣṭanayano bhūtānyaṃtarhitānyapi |
bhavāndrakṣyati yasmai vā bhavānetatpradāsyati || 44 ||
[Analyze grammar]

so'pi drakṣyati bhūtāni viyattyaṃtarhitāni vai |
tatheti rāmastadvāri pratigṛhyātha satkṛtam || 45 ||
[Analyze grammar]

cakāra netrayoḥ śaucaṃ lakṣmaṇaśca mahābalaḥ |
sugrīvajāṃbavantau ca hanumānaṃgadastathā || 46 ||
[Analyze grammar]

maiṃdadvividanīlāśca ye cānye vānarāstathā |
te sarve rāmadattena vāriṇā śuddhacakṣuṣaḥ || 47 ||
[Analyze grammar]

ākāśeṃtarhitaṃ vīramapaśyanrāvaṇā tmajam |
tatastamabhidudrāva saumitrirdṛṣṭigocaram || 48 ||
[Analyze grammar]

tato jaghāna saṃkuddho lakṣmaṇaḥ kṛtalakṣaṇaḥ |
kuverapreṣitajalaiḥ pavitrīkṛtalocanaḥ || 49 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ lakṣmaṇeṃdrajitormahat |
atīva citramāścaryaṃ śakraprahlādayoriva || 50 ||
[Analyze grammar]

tatastṛtīyadivase yatnena mahatā dvijāḥ |
iṃdrajinnihato yuddhe lakṣmaṇena balīyasā || 51 ||
[Analyze grammar]

tato mūlabalaṃ sarvaṃ hataṃ rāmeṇa dhīmatā |
atha kruddho daśagrīvaḥ priyaputre nipātite || 52 ||
[Analyze grammar]

niryayau rathamāsthāya nagarādbahusainikaḥ |
rāvaṇo jānakīṃ hantumudyukto viṃdhyavāritaḥ || 53 ||
[Analyze grammar]

tato haryaśvayuktena rathenādityavarcasā |
upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ || 54 ||
[Analyze grammar]

aindraṃ rathaṃ samāruhya rāmo dharmabhṛtāṃ varaḥ |
śirāṃsi rākṣasendrasya brahmāstreṇāvadhīdraṇe || 55 ||
[Analyze grammar]

tato hatadaśagrīvaṃ rāmaṃ daśarathātmajam |
āśīrbhirjayayuktābhirdevāḥ sarṣipurogamāḥ || 56 ||
[Analyze grammar]

tuṣṭuvuḥ parisaṃtuṣṭāḥ siddhavidyādharāstathā |
rāmaṃ kamalapatrākṣaṃ puṣpa varṣeravākiran || 57 ||
[Analyze grammar]

rāmastaiḥ surasaṃghātaiḥ sahitaḥ sainikairvṛtaḥ |
sītāsaumitrisahitaḥ samāruhya ca puṣpakam || 58 ||
[Analyze grammar]

tathābhiṣicya rājānaṃ laṃkāyāṃ ca vibhīṣaṇam |
kapisenāvṛto rāmo gandhamādanamanvagāt || 59 ||
[Analyze grammar]

pariśodhya ca vaidehīṃ gaṃdhamādanaparvate |
rāmaṃ kamalapatrākṣaṃ sthitavānara saṃvṛtam || 60 ||
[Analyze grammar]

hatalaṃkeśvaraṃ vīraṃ sānujaṃ savibhīṣaṇam |
sabhāryaṃ devavṛṃdaiśca sevitaṃ munipuṃgavaiḥ || 61 ||
[Analyze grammar]

munayo'bhyāgatā draṣṭuṃ daṃḍakāraṇya vāsinaḥ |
agastyaṃ te puraskṛtya tuṣṭuvurmaithilīpatim || 62 ||
[Analyze grammar]

munaya ūcuḥ |
namaste rāmacaṃdrāya lokānugrahakāriṇe |
arāvaṇaṃ jagatkartumavatīrṇāya bhūtale || 63 ||
[Analyze grammar]

tāṭikādehasaṃhartre gādhijādhvararakṣiṇe |
namaste jitamārīca suvāhuprāṇahāriṇe || 64 ||
[Analyze grammar]

ahalyāmuktisaṃdāyipādapaṃkajareṇave |
namaste harakodaṇḍalīlābhañjanakāriṇe || 65 ||
[Analyze grammar]

namaste maithilīpāṇigrahaṇotsavaśāline |
namaste reṇukāputraparājayavidhāyine || 66 ||
[Analyze grammar]

sahalakṣmaṇasītābhyāṃ kaikeyyāstu varadvayāt |
satyaṃ pitṛvacaḥ kartuṃ namo vanamupe yuṣe || 67 ||
[Analyze grammar]

bharataprārthanādattapādukāyugulāya te |
namaste śarabhaṃgasya svargaprāptyaikahetave || 68 ||
[Analyze grammar]

namo virādhasaṃhartre gṛdharājasa khāya te |
māyāmṛgamahākrūramārīcāṃgavidāriṇe || 69 ||
[Analyze grammar]

sītāpahārilokeśayuddhatyaktakalevaram |
jaṭāyuṣaṃ tu saṃdahya tatkaivalyapradāyine || 70 ||
[Analyze grammar]

namaḥ kabaṃdhasaṃhartre śavarīpūjitāṃghraye |
prāptasugrīvasakhyāya kṛtavālivadhāya te || 71 ||
[Analyze grammar]

namaḥ kṛtavate setuṃ samudre varuṇālaye |
sarvarākṣasasaṃhartre rāvaṇaprāṇahāriṇe || 72 ||
[Analyze grammar]

saṃsārāṃbudhisaṃtārapotapādāṃbujāya te |
namo bhaktārtisaṃhartre saccidānaṃdarūpiṇe || 73 ||
[Analyze grammar]

namaste rāma bhadrāya jagatāmṛddhihetave |
rāmādipuṇyanāmāni japatāṃ pāpahāriṇe || 74 ||
[Analyze grammar]

namaste sarvalokānāṃ sṛṣṭisthityaṃtakāriṇe |
namaste karuṇāmūrte bhaktarakṣaṇadīkṣita || 785 ||
[Analyze grammar]

sasītāya namastubhyaṃ vibhīṣaṇasukhaprada |
laṃkeśvaravadhādrāma pālitaṃ hi jagattvayā || 76 ||
[Analyze grammar]

rakṣarakṣa jagannātha pāhya smāñjānakīpate |
stutvaivaṃ munayaḥ sarve tūṣṇīṃ tasthurdvijottamāḥ || 77 ||
[Analyze grammar]

śrīsūta uvāca |
ya idaṃ rāmacandrasya stotraṃ munibhirīritam |
trisaṃdhyaṃ paṭhate bhaktyā bhuktiṃ muktiṃ ca viṃdati || 78 ||
[Analyze grammar]

prayāṇakāle paṭhato n bhītirupajāyate |
etatstotrasya paṭhanādbhūtavetālakādayaḥ || 79 ||
[Analyze grammar]

naśyaṃti rogā naśyaṃti naśyate pāpasaṃcayaḥ |
putrakāmo labhetputraṃ kanyā viṃdati satpatim || 80 ||
[Analyze grammar]

mokṣakāmo labhenmokṣaṃ dhanakāmo dhanaṃ labhet |
sarvānkāmānavāpnoti paṭhanbhaktyā tvimaṃ stavam || 81 ||
[Analyze grammar]

tato rāmo munīnprāha praṇamya ca kṛtāṃjaliḥ |
ahaṃ viśuddhaye prāpyaḥ sakalairapi mānavaiḥ || 82 ||
[Analyze grammar]

maddṛṣṭigocaro janturnityamokṣasya bhājanam |
tathāpi munayo nityaṃ bhaktiyuktena cetasā || 83 ||
[Analyze grammar]

svātmalābhena saṃtuṣṭānsādhūnbhūtasuhṛttamān |
nirahaṃkāriṇaḥ śāṃtānnamasyāmyūrdhvaretasaḥ || 84 ||
[Analyze grammar]

yasmādbrahmaṇyadevo'hamato viprānbhaje sadā |
yuṣmānpṛcchāmyahaṃ kiṃcittadvadadhvaṃ vicārya tu || 85 ||
[Analyze grammar]

rāvaṇasya vadhādviprā yatpāpaṃ mama vartate |
tasya me niṣkṛtiṃ brūta paulastyavadhajasya hi |
yatkṛtvā tena pāpe na mucye'haṃ munipuṃgavāḥ || 86 ||
[Analyze grammar]

munaya ūcuḥ |
satyavrata jagannātha jagadrakṣādhuraṃdhara || 87 ||
[Analyze grammar]

sarvalokopakārārthaṃ kuru rāma śivārcanam |
gandhamādanaśṛṃge'sminmahāpuṇye vimuktide || 88 ||
[Analyze grammar]

śivaliṃgapratiṣṭhāṃ tvaṃ lokasaṃgrahakāmyayā |
kuru rāma daśagrīvavadhadoṣāpanuttaye || 89 ||
[Analyze grammar]

liṃgasthāpanajaṃ puṇyaṃ caturvaktro'pi bhāṣitum |
na śaknoti tato vaktuṃ kiṃ punarmanujeśvara || 9 ||
[Analyze grammar]

yattvayā sthāpyate ligaṃ gandhamādanaparvate |
asya saṃdarśanaṃ puṃsāṃ kāśīliṃgāvalokanāt || 91 ||
[Analyze grammar]

adhikaṃ koṭiguṇitaṃ phalavatsyānna saṃśayaḥ |
tava nāmnā tvidaṃ liṃgaṃ loke khyātiṃ samaśnutām || 92 ||
[Analyze grammar]

nāśakaṃ puṇyapāpākhyakāṣṭhānāṃ dahanopamam |
idaṃ rāmeśvaraṃ liṃgaṃ khyātaṃ loke bhaviṣyati || 93 ||
[Analyze grammar]

mā vilaṃbaṃ kuruṣvāto liṃgasthāpanakarmaṇi |
rāmacaṃdra mahābhāga karuṇāpūrṇavigraha || 94 ||
[Analyze grammar]

śrīsūta uvāca |
iti śrutvā vaco rāmo munīnāṃ taṃ munīśvarāḥ |
puṇyakālaṃ vicāryātha dvimuhūrtaṃ jagatpatiḥ || 95 ||
[Analyze grammar]

kailāsaṃ preṣayāmāsa hanumantaṃ śivālayam |
śivaliṃgaṃ samānetuṃ sthāpanārthaṃ raghūdvahaḥ || 96 ||
[Analyze grammar]

rāma uvāca |
hanūmannaṃjanīsūno vāyuputra mahābala |
kailāsaṃ tvarito gatvā liṃgamānaya mā ciram || 97 ||
[Analyze grammar]

ityājñaptassa rāmeṇa bhujāvāsphālya vīryavān |
muhūrtadvitayaṃ jñātvā puṇyakālaṃ kapīśvaraḥ || 98 ||
[Analyze grammar]

paśyatāṃ sarvadevānāmṛṣīṇāṃ ca mahātmanām |
utpapāta mahāvegaścālayangaṃdhamādanam || 99 ||
[Analyze grammar]

laṃghayansa viyanmārgaṃ kailāsaṃ parvataṃ yayau |
na dadarśa mahādevaṃ liṃgarūpadharaṃ kapiḥ || 100 ||
[Analyze grammar]

kailāse parvate tasminpuṇye śaṃkarapālite |
āṃjaneyastapastepe liṃgaprāptyarthamādarāt || 1 ||
[Analyze grammar]

prāgagreṣu samāsīnaḥ kuśeṣu munipuṃgavāḥ |
ūrdhvabāhurnirālambo nirucchvāso jiteṃdriyaḥ || 2 ||
[Analyze grammar]

prasādayanmahādevaṃ liṃgaṃ lebhe sa mārutiḥ |
etasminnaṃtare viprā munibhistattvadarśibhiḥ || 3 ||
[Analyze grammar]

anāgataṃ hanūmaṃtaṃ kālaṃ svalpāvaśeṣitam |
jñātvā prakathitaṃ tatra rāmaṃ prati mahāmatim || 4 ||
[Analyze grammar]

rāmarāma mahābāho kālo hyatyeti sāṃpratam |
jānakyā yatkṛtaṃ liṃgaṃ saikataṃ līlayā vibho || 5 ||
[Analyze grammar]

talliṃgaṃ sthāpayasvādya mahāliṃgamanuttamam |
śrutvaitadvacanaṃ rāmo jānakyā saha satvaram || 6 ||
[Analyze grammar]

munibhiḥ sahitaḥ prītyā kṛtakautukamaṃgalaḥ |
jyeṣṭhe māse site pakṣe daśamyāṃ budhahastayoḥ || 7 ||
[Analyze grammar]

garānaṃde vyatīpāte kanyā candre vṛṣe ravau |
daśayoge mahāpuṇye gandhamādanaparvate || 8 ||
[Analyze grammar]

setumadhye mahādevaṃ liṃgarūpadharaṃ haram |
īśānaṃ kṛttivasanaṃ gaṃgācaṃdrakalādharam || 9 ||
[Analyze grammar]

rāmo vai sthāpayāmāsa śivaliṃgamanuttamam |
liṃgasthaṃ pūjayāmāsa rāghavaḥ sāṃbamīśvaram || 110 ||
[Analyze grammar]

liṃgasthaḥ sa mahādevaḥ pārvatyā saha śaṃkaraḥ |
pratyakṣameva bhagavāndattavānvaramuttamam || 11 ||
[Analyze grammar]

sarvalokaśaraṇyāya rāghavāya mahātmane |
tvayātra sthāpitaṃ liṃgaṃ ye paśyaṃti raghūdvaha || 12 ||
[Analyze grammar]

mahāpātakayuktāśca teṣāṃ pāpaṃ praṇaśyati |
sarvāṇyapi hi pāpāni dhanuṣkoṭau nimajjanāt || 13 ||
[Analyze grammar]

darśanādrāmaliṃgasya pātakāni mahāṃtyapi |
vilayaṃ yāṃti rājeṃdra rāmacandra na saṃśayaḥ || 14 ||
[Analyze grammar]

prādādevaṃ hi rāmāya varaṃ devoṃ'bikāpatiḥ |
tadagre naṃdikeśaṃ ca sthāpayāmāsa rāghavaḥ || 15 ||
[Analyze grammar]

īśvarasyābhiṣekārthaṃ dhanuṣkoṭyātha rāghavaḥ |
ekaṃ kūpaṃ dharāṃ bhittvā janayāmāsa vai dvijāḥ || 16 ||
[Analyze grammar]

tasmājjalamupādāya snāpayāmāsa śaṃkaram |
koṭitīrthamiti proktaṃ tattīrthaṃ puṇyamuttamam || 17 ||
[Analyze grammar]

uktaṃ tadvaibhavaṃ pūrvamasmābhirmunipuṃgavāḥ |
devāśca munayo nāgā gandharvāpsa rasāṃ gaṇāḥ |
sarvepi vānarā liṃgamekaikaṃ cakrurādarāt || 18 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ vaḥ kathitaṃ viprā yathā rāmeṇa dhīmata || 59 ||
[Analyze grammar]

sthāpitaṃ śivaliṃgaṃ vai bhuktimuktipradāyakam |
imāṃ liṃgapratiṣṭhāṃ yaḥ śṛṇoti paṭhate'thavā || 120 ||
[Analyze grammar]

sa rāmeśvaraliṃgasya sevāphalamavāpnuyāt |
sāyujyaṃ ca samāpnoti rāmanāthasya vaibhavāt || 121 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye rāmanāthaliṃgapratiṣṭhāvidhivarṇanaṃnāma catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 44

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: