Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
evaṃ pratiṣṭhite liṃge rāmeṇākliṣṭakāriṇā |
liṃgaṃ varaṃ samādāya mārutiḥ sahasā'yayau || 1 ||
[Analyze grammar]

rāmaṃ dāśarathiṃ vīramabhivādya sa mārutiḥ |
vaidehīlakṣmaṇau paścātsugrīvaṃ praṇanāma ca || 2 ||
[Analyze grammar]

sītā saikataliṃgaṃ tatpūjayaṃtaṃ raghūdvaham |
dṛṣṭvātha munibhiḥ sārddhaṃ cukopa pavanātmajaḥ || 3 ||
[Analyze grammar]

atyaṃtaṃ khedakhinnaḥ sanvṛthākṛtapariśramaḥ |
uvāca rāmaṃ dharmajñaṃ hanūmānaṃjanātmajaḥ || 4 ||
[Analyze grammar]

hanūmānuvāca |
durjāto'haṃ vṛthā rāma loke kleśāya kevalam |
khinno'smi bahuśo deva rākṣasaiḥ krūrakarmabhiḥ || 5 ||
[Analyze grammar]

mā sma sīmaṃtinī kācijjanayenmādṛśaṃ sutam |
yato'nubhūyate duḥkhamanaṃtaṃ bhavasāgare || 6 ||
[Analyze grammar]

khinno'smi sevayā pūrvaṃ yuddhenāpi tatodhikam |
anantaṃ duḥkhamadhunā yato māmavamanyase || 7 ||
[Analyze grammar]

sugrīveṇa ca bhāryārthaṃ rājyārthaṃ rākṣasena ca |
rāvaṇāvarajena tvaṃ sevito 'si raghūdvaha || 8 ||
[Analyze grammar]

mayā nirhetukaṃ rāma sevito'si mahāmate |
vānarāṇāmanekeṣu tvayājñapto'hamadya vai || 9 ||
[Analyze grammar]

śivaliṃgaṃ samānetuṃ kailāsātparvato ttamāt |
kailāsaṃ tvarito gatvā na cāpaśyaṃ pinākinam || 10 ||
[Analyze grammar]

tapasā prīṇayitvā taṃ sāṃbaṃ vṛṣabhavāhanam |
prāptaliṃgo raghupate tvaritaḥ samu pāgataḥ || 11 ||
[Analyze grammar]

anyaliṃgaṃ tvamadhunā pratiṣṭhāpya tu saikatam |
munibhirdevagandharvaiḥ sākaṃ pūjayase vibho || 12 ||
[Analyze grammar]

mayānītamidaṃ liṃgaṃ kailāsā tparvatādvṛthā |
aho bhārāya me deho mandabhāgyasyajāyate || 13 ||
[Analyze grammar]

bhūtalasya mahārāja jānakīramaṇa prabho |
idaṃ duḥkhamahaṃ soḍhuṃ na śaknomi raghūdvaha || 14 ||
[Analyze grammar]

kiṃ kariṣyāmi kutrāhaṃ gamiṣyāmi na me gatiḥ |
ataḥ śarīraṃ tyakṣyāmi tvayāhamavamānitaḥ || 15 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ sa bahuśo viprāḥ kruśitvā pavanātmajaḥ |
daṇḍavatpraṇato bhūmau krodhaśokākulo'bhavat || 16 ||
[Analyze grammar]

taṃ dṛṣṭvā raghunātho'pi prahasannidamabravīt |
paśyatāṃ savadevānāṃ munīnāṃ kapirakṣasām |
sāṃtvayanmārutiṃ tatra duḥkhaṃ cāsya pramārjayan || 17 ||
[Analyze grammar]

śrīrāma uvāca |
sarvaṃ jānāmyahaṃ kāryamātmano'pi parasya ca || 18 ||
[Analyze grammar]

jātasya jāyamānasya mṛtasyāpi sadā kape |
jāyate mriyate jantureka eva svakarmaṇā || 19 ||
[Analyze grammar]

prayāti narakaṃ cāpi paramātmā tu nirguṇaḥ |
evaṃ tattvaṃ viniścitya śokaṃ mā kuru vānara || 20 ||
[Analyze grammar]

liṃgatrayavinirmuktaṃ jyotirekaṃ niraṃjanam |
nirāśrayaṃ nirvikāramātmānaṃ paśya nityaśaḥ || 21 ||
[Analyze grammar]

kimarthaṃ kuruṣe śokaṃ tattvajñānasya bādhakam |
tattvajñāne sadā niṣṭhāṃ kuru vānarasattama || 22 ||
[Analyze grammar]

svayaṃprakāśamātmānaṃ dhyāyasva satataṃ kape |
dehādau mamatāṃ muṃca tattvajñānavirodhinīm || 23 ||
[Analyze grammar]

dharmaṃ bhajasva satataṃ prāṇihiṃsāṃ parityaja |
sevasva sādhupuruṣāñjahi sarveṃdriyāṇi ca || 24 ||
[Analyze grammar]

parityajasva satatamanyeṣāṃ doṣakīrtanam |
śivaviṣṇvādidevānāmarcāṃ kuru sadā kape || 25 ||
[Analyze grammar]

satyaṃ vadasva satataṃ parityaja śucaṃ kape |
pratyagbrahmaikatājñānaṃ mohavastusamudgatam || 26 ||
[Analyze grammar]

śobhanāśobhanā bhrāṃtiḥ kalpi tāsminyathārthavat |
adhyāste śobhanatvena padārthe mohavaibhavāt || 27 ||
[Analyze grammar]

rogo vijāyate nṛṇāṃ bhrāṃtānāṃ kapisattama |
rāgadveṣabalādbaddhā dharmā dharmavaśaṃgatāḥ || 28 ||
[Analyze grammar]

devatiryaṅmanuṣyādyā nirayaṃ yāṃti mānavāḥ |
caṃdanāgarukarpūrapramukhā atiśobhanāḥ || 29 ||
[Analyze grammar]

malaṃ bhavaṃti yatsparśāttaccharīraṃ kathaṃ sukham |
bhakṣyabhojyādayaḥ sarve padārthā atiśobhanāḥ || 30 ||
[Analyze grammar]

viṣṭhā bhavaṃti yatsaṃgāttaccharīraṃ kathaṃ sukham |
sugaṃdhi śītalaṃ toyaṃ mūtraṃ yatsaṃgamādbhavet || 31 ||
[Analyze grammar]

tatkathaṃ śobhanaṃ piṃḍaṃ bhavedbrūhi kape'dhunā |
atīva dhavalāḥ śuddhāḥ paṭā yatsaṃgamenahi || 32 ||
[Analyze grammar]

bhavaṃti malināḥ svedāttatkathaṃ śobhanaṃ bhaveta |
śrūyatāṃ paramārtho me hanūmanvāyunaṃdana || 33 ||
[Analyze grammar]

asminsaṃsāragarte tu kiṃcitsaukhyaṃ na vidyate |
prathamaṃ jaṃturāpnoti janma bālyaṃ tataḥ param || 34 ||
[Analyze grammar]

paścādyauvanamāpnoti tato vārdhakyamaśnute |
paścānmṛtyumavāpnoti punarjanma tadaśnute || 35 ||
[Analyze grammar]

ajñānavaibhavādeva duḥkhamāpnoti mānavaḥ |
tadajñāna nivṛttau tu prāpnoti sukhamuttamam || 36 ||
[Analyze grammar]

ajñānasya nivṛttistu jñānādeva na karmaṇā |
jñānaṃ nāma paraṃ brahma jñānaṃ vedāṃtavākyajam || 37 ||
[Analyze grammar]

tajjñānaṃ ca viraktasya jāyate netarasya hi |
mukhyādhikāriṇaḥ satyamācāryasya prasādataḥ || 39 ||
[Analyze grammar]

yadā sarve pramucyaṃte kāmā ye'sya hṛdi sthitāḥ |
tadā martyo'mṛto'traiva paraṃ brahma samaśnute || 39 ||
[Analyze grammar]

jāgrataṃ ca svapaṃtaṃ ca bhuṃjaṃtaṃ ca sthitaṃ tathā |
imaṃ janaṃ sadā krūraḥ kṛtāṃtaḥ parikarṣati || 40 ||
[Analyze grammar]

sarve kṣayāṃtā nicayāḥ patanāṃtāḥ samucchrayāḥ |
saṃyogā viprayogāṃtā maraṇāṃtaṃ ca jīvitam || 41 ||
[Analyze grammar]

yathā phalānāṃ pakvānāṃ nānyatra patanādbhayam |
yathā narāṇāṃ jātānāṃ nānyatra patanādbhayam || 42 ||
[Analyze grammar]

yathā gṛhaṃ dṛḍhastaṃbhaṃ jīrṇaṃ kāle vinaśyati |
evaṃ vinaśyaṃti narā jarāmṛtyuvaśaṃgatāḥ || 43 ||
[Analyze grammar]

ahorātrasya gamanānnṛṇāmāyurvinaśyati |
ātmānamanuśoca tvaṃ kimanyamanuśocasi || 44 ||
[Analyze grammar]

naśyatyāyuḥ sthitasyāpi dhāvato'pi kapīśvara |
sahaiva mṛtyurvrajati saha mṛtyurniṣīdati || 45 ||
[Analyze grammar]

caritvā dūradeśaṃ ca saha mṛtyurnivartate |
śarīre valayaḥ prāptāḥ śvetā jātāḥ śiroruhāḥ || 46 ||
[Analyze grammar]

jīryate jarayā dehaḥ śvāsakāsādinā tathā |
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau || 47 ||
[Analyze grammar]

sametya ca vyapeyātāṃ kālayogena vānara |
evaṃ bhāryā ca putraśca vadhukṣetradhanāni ca || 48 ||
[Analyze grammar]

kvacitsaṃbhūya gacchaṃti punaranyatra vānara |
yathā hi pāṃthaṃ gacchaṃtaṃ pathi kaścitpathi sthitaḥ || 49 ||
[Analyze grammar]

ahamapyā gamiṣyāmi bhavadbhiḥ sākamityatha |
kaṃcitkālaṃ sametau tau punaranyatra gacchataḥ || 50 ||
[Analyze grammar]

evaṃ bhāryāsutādīnāṃ saṃgamo naśvaraḥ kape |
śarīrajanmanā sākaṃ mṛtyuḥ saṃjāyate dhruvam || 51 ||
[Analyze grammar]

avaśyaṃbhāvimaraṇe na hi jātu pratikriyā |
etaccharīrapāte tu dehī karmagatiṃ gataḥ || 52 ||
[Analyze grammar]

prāpya piṃḍāṃtaraṃ vatsa pūrvapiṃḍaṃ tyajatyasau |
prāṇināṃ na sadaikatra vāso bhavati vānara || 53 ||
[Analyze grammar]

svasvakarmavaśātsarve viyujyaṃte pṛthakpṛthak |
yathā prāṇiśarīrāṇi naśyaṃti ca bhavaṃti ca || 54 ||
[Analyze grammar]

ātmano janmamaraṇe naiva staḥ kapisattama |
atastvamaṃjanāsūno viśokaṃ jñānamadvayaṃ || 55 ||
[Analyze grammar]

sadrūpamamalaṃ brahma ciṃtayasva divāniśam |
tvatkṛtaṃ matkṛtaṃ karma matkṛtaṃ tvākṛtaṃ tathā || 56 ||
[Analyze grammar]

malliṃgasthāpanaṃ tasmāttvalliṃga sthāpanaṃ kape |
muhūrtātikramālliṃgaṃ saikataṃ sītayā kṛtam || 57 ||
[Analyze grammar]

mayātra sthāpitaṃ tasmātkopaṃ duḥkhaṃ ca mā kuru |
kailāsādāgataṃ liṃgaṃ sthāpayāsmicchubhe dine || 58 ||
[Analyze grammar]

tava nāmnā tvidaṃ liṃgaṃ yātu lokatraye prathām |
hanūmadīśvaraṃ dṛṣṭvā draṣṭavyo rāghaveśvaraḥ || 59 ||
[Analyze grammar]

brahmarākṣasayūthāni hatāni bhavatā kape |
ataḥ svanāmnā liṃgasya sthāpanāttvaṃ pramokṣyase || 60 ||
[Analyze grammar]

svayaṃ hareṇa dattaṃ tu hanūmannāmakaṃ śivam |
saṃpaśyanrāmanāthaṃ ca kṛtakṛtyo bhavennaraḥ || 61 ||
[Analyze grammar]

yojanānāṃ sahasre'pi smṛtvā liṃgaṃ hanūmataḥ |
rāmanātheśvaraṃ cāpi smṛtvā sāyujyamāpnuyāt || 62 ||
[Analyze grammar]

teneṣṭaṃ sarvayajñaiśca tapaścākāri kṛtsnaśaḥ |
yena dṛṣṭau mahādevau hanūmadrāghaveśvarau || 63 ||
[Analyze grammar]

hanūmatā kṛtaṃ liṃgaṃ yacca liṃgaṃ mayā kṛtam |
jānakīyaṃ ca yalliṃgaṃ yalliṃgaṃ lakṣmaṇeśvaram || 64 ||
[Analyze grammar]

sugrīveṇa kṛtaṃ yacca setukartrā nalena ca |
aṃgadena ca nīlena tathā jāṃbavatā kṛtam || 65 ||
[Analyze grammar]

vibhīṣaṇena yaccāpi ratnaliṃgaṃ pratiṣṭhitam |
indrādyaiśca kṛtaṃ liṃgaṃ yaccheṣādyaiḥ pratiṣṭhitam || 66 ||
[Analyze grammar]

ityekādaśarūpo'yaṃ śivaḥ sākṣādvibhāsate |
sadā hyeteṣu liṃgeṣu saṃnidhatte maheśvaraḥ || 67 ||
[Analyze grammar]

tatsvapāpaughaśuddhyarthaṃ sthāpayasva maheśvaram |
atha cettvaṃ mahābhāga liṃgamutsādayiṣyasi || 68 ||
[Analyze grammar]

mayātra sthāpitaṃ vatsa sītayā saikataṃ kṛtam |
sthāpayiṣyāmi ca tato liṃgametattvayā kṛtam || 69 ||
[Analyze grammar]

pātālaṃ sutalaṃ prāpya vitalaṃ ca rasātalam |
talātalaṃ ca tadidaṃ bhedayitvā tu tiṣṭhati || 70 ||
[Analyze grammar]

pratiṣṭhitaṃ mayā liṃgaṃ bhettuṃ kasya balaṃ bhavet |
uttiṣṭha liṃgamudvāsya mayaitatsthāpitaṃ kape || 71 ||
[Analyze grammar]

tvayā samāhṛtaṃ liṃgaṃ sthāpayasvāśu mā śucaḥ |
ityuktastaṃ praṇamyāthājñātasattvo'tha vānaraḥ || 72 ||
[Analyze grammar]

udvāsayāmi vegena saikataṃ liṃgamutta mam |
saṃsthāpayāmi kailāsādānītaṃ liṃgamādarāt || 73 ||
[Analyze grammar]

udvāsane saikatasya kiyānbhāro bhavenmama |
cetasaivaṃ vicāryāyaṃ hanūmānmārutā tmajaḥ || 74 ||
[Analyze grammar]

paśyatāṃ sarvadevānāṃ munīnāṃ kapirakṣasām |
paśyato rāmacandrasya lakṣmaṇasyāpi paśyataḥ || 75 ||
[Analyze grammar]

paśyaṃtyā api vaidehyā liṃgaṃ tatsaikataṃ balāt |
pāṇinā sarvayatnena jagrāha tarasā balī || 76 ||
[Analyze grammar]

yatnena mahatā cāyaṃ cālayannapi mārutiḥ |
nālaṃ cālayituṃ hyāsītsaikataṃ liṃgamojasā || 77 ||
[Analyze grammar]

tataḥ kilakilāśabdaṃ kurvanvānarapuṃgavaḥ |
pucchamudyamya pāṇibhyāṃ nirāsthattannijaujasā || 78 ||
[Analyze grammar]

ityanekaprakāreṇa cāla yannapi vānaraḥ |
naiva cālayituṃ śakto babhūva pavanātmajaḥ || 79 ||
[Analyze grammar]

tadveṣṭayitvā pucchena pāṇibhyāṃ dharaṇīṃ spṛśan |
utpapātātha tarasā vyomni vāyusutaḥ kapiḥ || 80 ||
[Analyze grammar]

kaṃpayansa dharāṃ sarvāṃ saptadvīpāṃ saparvatam |
liṃgasya krośamātre tu mūrcchito rudhiraṃ vaman || 81 ||
[Analyze grammar]

papāta hanumānviprāḥ kaṃpitāṃgo dharātale |
patato vāyuputrasya vaktrācca nayanadvayāt || 82 ||
[Analyze grammar]

nāsāpuṭācchrotraraṃdhrādapānācca dvijottamāḥ |
rudhiraughaḥ prasusrāva raktakuṇḍa mabhūcca tat || 83 ||
[Analyze grammar]

tato hāhākṛtaṃ sarvaṃ sadevāsuramānuṣam |
dhāvaṃtau kapibhiḥ sārddhamubhau tau rāmalakṣmaṇau || 84 ||
[Analyze grammar]

jānakīsahitau viprā hyāstāṃ śokākulau tadā |
sītayā sahitau vīrau vānaraiśca mahābalau || 85 ||
[Analyze grammar]

rurucāte tadā viprā gandhamādanaparvate |
yathā tārāgaṇayutau rajanyāṃ śaśi bhāskarau || 86 ||
[Analyze grammar]

dadarśaturhanūmaṃtaṃ cūrṇīkṛtakalevaram |
mūrcchitaṃ patitaṃ bhūmau vamantaṃ rudhiraṃ mukhāt || 87 ||
[Analyze grammar]

vilokya kapayaḥ sarve hāhākṛtvā'patanbhuvi |
karābhyāṃ sadayaṃ sītā hanūmaṃtaṃ marutsutam || 88 ||
[Analyze grammar]

tātatāteti pasparśa patitaṃ dharaṇītale |
rāmo'pi dṛṣṭvā patitaṃ hanūmaṃtaṃ kapīśvaram || 89 ||
[Analyze grammar]

āropyāṃkaṃ svapāṇibhyāmāmamarśa kalevaram |
vimuṃcannetrajaṃ vāri vāyujaṃ cāvravīddvijāḥ || 90 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye rāmacandratattvajñānopadeśavarṇanaṃnāma paṃcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 45

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: