Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
athedānīṃ pravakṣyāmi rāmanāthasya vaibhavam |
yacchrutvā sarvapāpebhyo mu्cyate mānavo bhuvi || 1 ||
[Analyze grammar]

rāmapratiṣṭhitaṃ liṃgaṃ yaḥ paśyati naraḥ sakṛt |
sa naro muktimāpnoti śivasāyujyarūpiṇīm || 2 ||
[Analyze grammar]

daśavarṣaistu yatpuṇyaṃ kriyate tu kṛte yuge |
tretāyāmekavarṣeṇa tatpuṇyaṃ sādhyate nṛbhiḥ || 3 ||
[Analyze grammar]

dvāpare tacca māsena taddinena kalau yuge |
tatphalaṃ koṭiguṇitaṃ nimiṣe nimiṣe nṛṇām || 4 ||
[Analyze grammar]

niḥsaṃdehaṃ bhavedevaṃ rāmanāthavilokinām |
rāmeśvara mahāliṃge tīrthāni sakalānyapi || 5 ||
[Analyze grammar]

vidyaṃte sarvadevāśca munayaḥ pitarastathā |
ekakāladvikālaṃ vā trikālaṃ sarvadaiva vā || 6 ||
[Analyze grammar]

ye smaraṃti mahādevaṃ rāmanāthaṃ vimuktidam |
kīrtayaṃtyathavā viprāste vimuktāghapaṃjarāḥ || 7 ||
[Analyze grammar]

saccidānaṃdamadvaitaṃ sāṃbaṃ rudraṃ prayāṃti vai |
rāmeśvarākhyaṃ yalliṃgaṃ rāmacandreṇa pūji tam || 8 ||
[Analyze grammar]

yasya smaraṇamātreṇa yamapīḍāpi no bhavet |
rāmeśvaramahāliṃgaṃ ye'rcayaṃti sakṛnnarāḥ || 9 ||
[Analyze grammar]

na mānuṣāste vijñeyāḥ kiṃ tu rudrā na saṃśayaḥ |
rāmeśvaramahāliṃgaṃ nārcitaṃ yena bhaktitaḥ || 10 ||
[Analyze grammar]

cirakālaṃ sa saṃsāre saṃsaredduḥkhasaṃkule |
rāmeśvaramahāliṃgaṃ ye paśyaṃti sakṛnnarāḥ || 11 ||
[Analyze grammar]

kiṃ dānaiḥ kiṃ vrataisteṣāṃ kiṃ tapobhiḥ kimadhvaraiḥ |
rāmeśvaramahāliṃgaṃ yo na ciṃtayati kṣaṇam || 12 ||
[Analyze grammar]

ajñānī sa ca pāpī syātsa mūko badhirastathā |
sa jaḍoṃ'dhaśca vijñeyaśchidraṃ tasya sadā bhavet || 13 ||
[Analyze grammar]

dhanakṣetrasutādīnāṃ tasya hānistathā bhavet |
rāmeśvaramahāliṃge sakṛddṛṣṭe munīśvarāḥ || 14 ||
[Analyze grammar]

kiṃ kāśyā gayayā kiṃ vā prayāgeṇāpi kiṃ phalam |
durlabhaṃ prāpya mānuṣyaṃ mānavā yatra bhūtale || 15 ||
[Analyze grammar]

rāmanāthamahāliṃgaṃ namasyaṃtyarcayaṃti ca || |
janma teṣāṃ hi saphalaṃ te kṛtārthāśca netare || 16 ||
[Analyze grammar]

rāmeśvaramahāliṃge pūjite vā smṛtepi vā |
viṣṇunā brahmaṇā kiṃ vā śakreṇāpyakhilāmaraiḥ || 17 ||
[Analyze grammar]

rāmanāthamahāliṃgaṃ bhaktiyuktāśca ye narāḥ |
teṣāṃ praṇāmasmaraṇapūjāyuktāstu ye narāḥ || 18 ||
[Analyze grammar]

na te paśyaṃti duḥkhāni naiva yāṃti yamālayam |
brahmahatyāsahasrāṇi surāpānāyutāni ca || 19 ||
[Analyze grammar]

dṛṣṭe rāmeśvare deve vilayaṃ yāṃti kṛtsnaśaḥ |
ye vāṃchaṃti sadā bhogaṃ rājyaṃ ca tridaśālaye || 20 ||
[Analyze grammar]

rāme śvaramahāliṃgaṃ te namaṃtu sakṛnmudā |
yāni kāni ca pāpāni janmakoṭikṛtānyapi || 21 ||
[Analyze grammar]

tāni rāmeśvare dṛṣṭe vilayaṃ yāṃti sarvadā |
saṃparkātkautukāllobhādbhayādvāpi ca saṃsmaran || 22 ||
[Analyze grammar]

rāmeśvaramahāliṃgaṃ nehāmutra ca duḥkhabhāk |
rāmeśvaramahāliṃgaṃ kīrtayannarcayannapi || 23 ||
[Analyze grammar]

avaśyaṃ rudrasārūpyaṃ labhate nātra saṃśayaḥ |
yathaidhāṃsi samiddho'gnirbhasmasātkurute kṣaṇāt || 24 ||
[Analyze grammar]

tathā pāpāni sarvāṇi rāmeśvaravilokanāt |
rāmeśvaramahāliṃgabhaktiraṣṭavidhā smṛtā || 25 ||
[Analyze grammar]

tadbhaktajanavātsalyaṃ tatpūjāparitoṣaṇam |
svayaṃ tatpūjanaṃ bhaktyā tadarthe dehaceṣṭitam || 26 ||
[Analyze grammar]

tanmāhātmyakathānāṃ ca śravaṇeṣvādarastathā |
svaranetraśarīreṣu vikārasphuraṇaṃ tathā || 27 ||
[Analyze grammar]

rāmeśvaramahāliṃgasmaraṇaṃ saṃtataṃ tathā |
rāmeśvaramahāliṃgamāśrityaivopajīvanam || 28 ||
[Analyze grammar]

evamaṣṭavidhā bhaktiryasminmlecche'pividyate |
sa eva muktikṣetrāṇāṃ dāyabhākparikīrtyate || 29 ||
[Analyze grammar]

bhaktyā tvananyayā muktirbrahmajñānena niścitā |
vedāṃtaśāstraśravaṇādyatīnāmūrdhvaretasām || 30 ||
[Analyze grammar]

sā ca muktirvinā jñānadarśanaśravaṇodbhavam |
yatrāśramaṃ vinā viprā viraktiṃ ca vinā tathā || 31 ||
[Analyze grammar]

sarveṣāṃ caiva varṇānāmakhilāśramiṇāmapi |
rāmeśvaramahāliṃgadarśanādeva kevalāt || 32 ||
[Analyze grammar]

apunarbhavadā muktirbha viṣyatyavilaṃbitā |
kṛmikīṭāśca devāśca munayaśca tapodhanāḥ || 33 ||
[Analyze grammar]

tulyā rāmeśvarakṣetre rāmanāthaprasādataḥ |
pāpaṃ kṛtaṃ mayānekamiti mā kriyatāṃ bhayam || 34 ||
[Analyze grammar]

mā garvaḥ kriyatāṃ puṇyaṃ mayākārīti vā janaiḥ |
rāmeśvaramahāliṃge sāṃbarudre vilokite || 35 ||
[Analyze grammar]

na nyūnā nādhikāśca syuḥ kiṃ tu sarve janāḥ samāḥ |
rāmeśvaramahāliṃgaṃ yaḥ paśyati sabhaktikam || 36 ||
[Analyze grammar]

na tena tulyatāmeti caturvedyapi bhūtale |
rāmeśvaramahāliṃge bhakto yaḥ śvapaco'pi san || 37 ||
[Analyze grammar]

tasmai dānāni deyāni nānyasmai ca trayīvide |
yā gatiryogayuktānāṃ munīnāmūrdhvaretasām || 38 ||
[Analyze grammar]

sā gatiḥ sarvajaṃtūnāṃ rāmeśvaravilokinām |
rāmanāthaśivakṣetre ye vasaṃti narā dvijāḥ || 39 ||
[Analyze grammar]

te sarve pañcavaktrāḥ syuścaṃdrālaṃkṛtamastakāḥ |
nāgābharaṇasaṃyuktāstathaiva vṛṣabhadhvajāḥ || 40 ||
[Analyze grammar]

trinetrā bhasmadigdhāṃgāḥ kapālākṛtiśekharāḥ |
sākṣātsāṃbā mahādevā bhaveyurnātra saṃśayaḥ || 41 ||
[Analyze grammar]

rāmanāthaśivakṣetraṃ ye vrajaṃti narā mudā |
padepade'śvamedhānāṃ prāpnuyuḥ sukṛtāni te || 42 ||
[Analyze grammar]

rāmasetuṃ samāśritya rāmanāthasya tuṣṭaye |
dadāti grāmamekaṃ yo brāhmaṇāya sabhaktikam || 43 ||
[Analyze grammar]

tena bhūḥ sakalā dattā saśailavanakānanā |
patraṃ puṣpaṃ phalaṃ toyaṃ rāmanāthāya yo naraḥ || 44 ||
[Analyze grammar]

bhaktyā dadāti taṃ rakṣedrāmanātho hyaharniśam |
rāmanāthamahāliṃge sāṃbe kāruṇike śive || 45 ||
[Analyze grammar]

atyaṃtadurlabhā bhaktistatpūjāpyatidurlabhā |
stotraṃ ca durlabhaṃ proktaṃ smaraṇaṃ cātidurlabham || 46 ||
[Analyze grammar]

rāmanātheśvaraṃ liṃgaṃ mahādevaṃ trilocanam |
śaraṇaṃ ye prapadyaṃte bhaktiyuktena cetasā || 47 ||
[Analyze grammar]

lābhasteṣāṃ jayasteṣā miha loke paratra ca |
rāmanāthamahāliṃgaviṣayā yasya śemuṣī || 48 ||
[Analyze grammar]

divārātraṃ ca bhavati sa vai dhanyataro bhuvi |
rāmanātheśvaraṃ liṃgaṃ yo na pūjayate śivam || 49 ||
[Analyze grammar]

nāyaṃ bhukteśca mukteśca rājyānāmapi bhājanam |
rāmeśvaramahāliṃgaṃ yaḥ pūjayati bhaktitaḥ || 50 ||
[Analyze grammar]

bhuktimuktyośca rājyānāmasau paramabhājanam |
rāmanāthārcanasamaṃ nādhikaṃ puṇyamasti vai || 51 ||
[Analyze grammar]

rāmanātheśvaraṃ liṃgaṃ dveṣṭi yo mohamāsthitaḥ |
brahmahatyāyutaṃ tena kṛtaṃ narakakāraṇam || 52 ||
[Analyze grammar]

tatsaṃbhāṣaṇamātreṇa mānavo narakaṃ vrajet |
rāmanāthaparā devā rāmanāthaparā makhāḥ || 53 ||
[Analyze grammar]

rāmanāthaparāḥ sarve tasmāda nyanna vidyate |
ataḥ sarvaṃ parityajya rāmanāthaṃ samāśrayet || 54 ||
[Analyze grammar]

rāmanāthamahāliṃgaṃ śaraṇaṃ yāti cennaraḥ |
daurmatyaṃ tasya nāstyeva śivalokaṃ ca yāsyati || 55 ||
[Analyze grammar]

sarvayajñatapodānatīrthasnāneṣu yatphalam |
tatphalaṃ koṭiguṇitaṃ rāmanāthasya sevayā || 56 ||
[Analyze grammar]

rāmanātheśvaraṃ liṃgaṃ ciṃtayanghaṭikā dvayam |
kulaikavaṃśamuddhṛtya śivaloke mahīyate || 57 ||
[Analyze grammar]

dinamekaṃ tu yaḥ paśyedrāmanāthaṃ maheśvaram |
ihaiva dhanavānbhūtvā soṃ'te rudraśca jāyate || 58 ||
[Analyze grammar]

yaḥ smaretprātarutthāya rāmanāthaṃ maheśvaram |
anenaiva śarīreṇa sa śivo vartate bhuvi || 59 ||
[Analyze grammar]

rāmanāthamahāliṃgadraṣṭurdarśanamātrataḥ |
anyeṣāṃ prāṇināṃ pāpaṃ tatkṣaṇādeva naśyati || 60 ||
[Analyze grammar]

rāmanātheśvaraṃ liṃgaṃ madhyāhne yastu paśyati |
surāpānasahasrāṇi tasya naśyaṃti tatkṣaṇāt || 61 ||
[Analyze grammar]

sāyaṃkāle paśyati yo rāmanāthaṃ sabhaktikam |
gurustrīgamanotpannapātakaṃ tasya naśyati || 62 ||
[Analyze grammar]

sāyaṃkāle mahāstotraiḥ stauti rāmeśvaraṃ tu yaḥ |
svarṇasteyasahasrāṇi tasya naśyaṃti tatkṣaṇāt || 63 ||
[Analyze grammar]

snānaṃ ca dhanuṣaḥ koṭau rāmanāthasya darśanam |
iti labhyeta vai puṃsāṃ kiṃ gaṃgājalasevayā || 64 ||
[Analyze grammar]

rāmanāthamahāliṃgasevayā yanna labhyate |
tadanyaddharmajālena naiva labhyeta karhicit || 65 ||
[Analyze grammar]

rāmanāthaṃ mahāligaṃ yaḥ kadāpi na paśyati |
saṃkaraḥ sa tu vijñeyo na piturbījasaṃbhavaḥ || 66 ||
[Analyze grammar]

rāmanāthetiśabdaṃ yastriḥ paṭhetprātarutthitaḥ |
tasya pūrvadinotpannapātakaṃ naśyati kṣaṇāt || 67 ||
[Analyze grammar]

rāmanāthe mahāliṃge bhaktarakṣaṇadīkṣite |
bhojane vidyamāne'pi yācanāḥ kiṃ prayāsyatha || 68 ||
[Analyze grammar]

rāmanāthamahāliṃge prasanne karuṇānidhau |
naśyaṃti sakalāḥ kleśā yathā sūryodaye himam || 69 ||
[Analyze grammar]

prāṇotkramaṇavelāyāṃ rāmanāthaṃ smaredyadi |
janmane'sau na kalpeta bhūyaḥ śaṃkaratāmiyāt || 70 ||
[Analyze grammar]

rāmanātha mahādeva māṃ rakṣa karuṇānidhe |
iti yaḥ satataṃ brūyātkalināsau na bādhyate || 71 ||
[Analyze grammar]

rāmanātha jagannātha dhūrjaṭe nīlalohita |
iti yaḥ satataṃ brūyādbādhyate'sau na māyayā || 72 ||
[Analyze grammar]

nīlakaṇṭha mahādeva rāmeśvarasadāśiva |
iti bruvansadā jaṃturnaiva kāmena bādhyate || 73 ||
[Analyze grammar]

rāmeśvara yamārāte kālakūṭaviṣādana |
itīrayañjano nityaṃ na krodhena prapīḍyate || 74 ||
[Analyze grammar]

rāmanāthālayaṃ yastu dārubhiḥ kurute naraḥ |
sa pumānsvargamāpnoti trikoṭikulasaṃyutaḥ || 75 ||
[Analyze grammar]

iṣṭakābhistu yaḥ kuryātsa vaikuṇṭhamavāpnuyāt |
śilābhiḥ kurute yastu sa gacchedbrahmaṇaḥ padam || 76 ||
[Analyze grammar]

sphaṭikādiśilābhedaiḥ kurvannasyālayaṃ janaḥ |
śivalokamavāpnoti vimānavaramāsthitaḥ || 77 ||
[Analyze grammar]

rāmanāthālayaṃ tāmraiḥ kurvanbhaktipuraḥsaram |
śivasāmīpyamāpnoti śivasyārddhāsanasthitaḥ || 78 ||
[Analyze grammar]

rāmeśvarālayaṃ rūpyaiḥ kurvanvai mānavo mudā |
śivasārūpyamāpnoti śivavanmodate sadā || 79 ||
[Analyze grammar]

rāmanāthālayaṃ hemnā yaḥ karoti sabhaktikam |
sa naro muktimāpnoti śivasāyujyarūpiṇīm || 80 ||
[Analyze grammar]

rāmanāthālayaṃ hemnā dhanāḍhyaḥ kurute naraḥ |
mṛdā daridraḥ kurute tayoḥ puṇyaṃ samaṃ smṛtam || 81 ||
[Analyze grammar]

rāmanāthamahāliṃgasnānakāle dvijottamāḥ |
trisaṃdhyaṃ geyanṛtte ca mukhavādyaiśca kāhalam || 82 ||
[Analyze grammar]

vādyānyanyāni kurute yaḥ pumānbhaktipūrvakam |
sa mahāpātakairmukto rudraloke mahīyate || 83 ||
[Analyze grammar]

yobhiṣekasya samaye rāmanāthasya śūlinaḥ |
rudrādhyāyaṃ ca camakaṃ tathā puruṣasūktakam || 84 ||
[Analyze grammar]

trisuparṇaṃ paṃcaśāṃtiṃ pāvamānyādikaṃ tathā |
japetprītiyuto viprā narakaṃ na samaśnute || 85 ||
[Analyze grammar]

gavāṃ kṣīreṇa dadhnā ca paṃcagavyairghṛtaistathā |
rāmanāthamahāliṃgasnānaṃ narakanāśanam || 86 ||
[Analyze grammar]

rāmanāthamahāliṃgaṃ ghṛtena snāpayecca yaḥ |
kalpajanmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati || 87 ||
[Analyze grammar]

rāmanāthamahāliṃgaṃ gokṣīraiḥ snāpayannaraḥ |
kulaikaviṃśamuttārya śivaloke mahīyate || 88 ||
[Analyze grammar]

rāmanāthamahāliṃgaṃ dadhnā saṃsnāpayannaraḥ |
sarvapāpavinirmukto viṣṇuloke mahīyate || 89 ||
[Analyze grammar]

abhyaṃgaṃ tilatailena rāmeśvaraśivasya yaḥ |
karoti hi sakṛdbhaktyā sa kuberagṛhe vaset || 90 ||
[Analyze grammar]

rāmanāthamahāliṃge snānamikṣurasena yaḥ |
sakṛdapyācaredbha ktyā candralokaṃ samaśnute || 91 ||
[Analyze grammar]

likucāmrarasotpannasāreṇa snāpayannaraḥ |
rāmanāthamahāliṃgaṃ pitṛlokaṃ samaśnute || 92 ||
[Analyze grammar]

nālikerajalaiḥ snānaṃ rāmanāthamaheśvare |
brahmahatyādipāpānāṃ nāśanaṃ parikīrtitam || 93 ||
[Analyze grammar]

rāmanāthamahāliṃgaṃ raṃbhāpakvairvimardayan |
vināśya sakalaṃ pāpaṃ vāyuloke mahī yate || 94 ||
[Analyze grammar]

vastrapūtena toyena rāmanāthaṃ maheśvaram |
snāpayanvāruṇaṃ lokamāpnoti dvijasattamāḥ || 95 ||
[Analyze grammar]

caṃdanodakadhārābhī rāmanāthaṃ maheśvaram |
snāpayetpuruṣo viprā gāṃdharvaṃ lokamāpnuyāt || 96 ||
[Analyze grammar]

puṣpavāsitatoyena hemasaṃpṛktavāriṇā |
padmavāsitatoyena snānādrāmeśvarasya tu || 97 ||
[Analyze grammar]

maheṃdrāsanamāruhya tenaiva saha modate |
pāṭalotpalakalhārapunnāgakaravīrakaiḥ || 98 ||
[Analyze grammar]

vāsitairvāribhirviprā rāmeśvaramaheśvaram |
abhiṣicya mahadbhiśca pātakaiḥ sa vimucyate || 99 ||
[Analyze grammar]

yāni cānyāni puṣpāṇi surabhīṇi mahāṃti ca |
tadgaṃdhavāsitaistoyairabhiṣicya dayānidhim || 100 ||
[Analyze grammar]

rāmeśvaramahāliṃgaṃ śivaloke mahīyate |
elākarpūralāmajjavāsitaiḥ śuddhavāribhiḥ || 1 ||
[Analyze grammar]

rāmeśvaramahāliṃgamabhiṣicya viśuddhadhīḥ |
āgneyaṃ lokamāsādya sarvākāmā nsamaśnute || 2 ||
[Analyze grammar]

rāmanāthābhiṣekārthaṃ mṛddhaṭānyaḥ prayacchati |
iha loke śatāyuḥ syātsarvakāma samṛddhimān || 3 ||
[Analyze grammar]

tāmrakuṃbhapradānena deveṃdratvamavā pnuyāt |
raupyakuṃbhapradānena brahmalokaṃ samaśnute || 4 ||
[Analyze grammar]

hemakuṃbhapradānena śivaloke mahīyate |
ratnakuṃbhapradānena śivasāmīpyamaśnute || 5 ||
[Analyze grammar]

rāmanāthābhiṣekārthaṃ naivedyārthamapi dvijāḥ |
yo gāṃ payasvinīṃ dadyātso'śvamedhaphalaṃ labhet || 6 ||
[Analyze grammar]

prāpnoti śivaveṣaṃ ca dehāṃte śivalokabhāk |
rāmasetau dhanuṣkoṭau rāmanāthetyudīrya yaḥ || 7 ||
[Analyze grammar]

yatra kvāpyācaretsnānaṃ setusnānaphalaṃ labhet |
sudhāpraliptaṃ yaḥ kuryādrāmanāthaśivālayam || 8 ||
[Analyze grammar]

tatpuṇyaṃ gadituṃ nāhaṃ śakto varṣaśatādapi |
navīkaroti yo martyo rāmanāthaśivālayam || 9 ||
[Analyze grammar]

kartuḥ śataguṇaṃ jñeyaṃ tasya puṇyaphalaṃ dvijāḥ |
chinnaṃ bhinnaṃ ca yaḥ samyagrāmanāthaśivālayam || 110 ||
[Analyze grammar]

karoti bhaktyā puruṣo brahmahatyāyutaṃ dahet |
rāmanāthasya purato dīpānāropayanmudā || 11 ||
[Analyze grammar]

avidyāpaṭalaṃ bhittvā yāti brahma sanātanam |
ghṛtaṃ tailaṃ tathā mudgāñcharkarāstaṃḍulānguḍān || 12 ||
[Analyze grammar]

prayacchanrāmanāthāya deveṃdrapadamaśnute |
rāmanāthamahāliṃgadarśanādarcanātsmṛteḥ || 13 ||
[Analyze grammar]

sparśanādapi pāpāni vilayaṃ yāṃti tatkṣaṇāt |
rāmanāthāya yo dadyānmahāghaṃṭāṃ ca darpaṇam || 14 ||
[Analyze grammar]

vimānaśatasaṃ bhogaiściraṃ śivapure vaset |
bherīmṛdaṃgapaṭaha niḥsāṇamurajādikam || 15 ||
[Analyze grammar]

vaṃśakāṃsyādivāditraṃ tathā vādyāṃtarāṇi ca |
prayacchanrāmanāthāya mahāde vāya sādaram || 16 ||
[Analyze grammar]

sa vimānairmahābhogairvādyaghoṣasamanvitaiḥ |
anekayugaparyaṃtaṃ śivaloke mahīyate || 17 ||
[Analyze grammar]

rāmanāthaṃ samuddiśya yaddattaṃ svalpa mādarāt |
tadanaṃtaphalaṃ dātuḥ paratra bhavati dhruvam || 18 ||
[Analyze grammar]

rāmeśvare mahākṣetre rāmanāthasya sannidhau |
vasanmuktimavāpnoti punarāvṛttivarjitām || 19 ||
[Analyze grammar]

āyuḥ prayāti tvaritaṃ tvaritaṃ yāti yauvanam |
tvaritaṃ saṃpado yāṃti dāraputrādayastathā || 120 ||
[Analyze grammar]

rājādibhirdhanaṃ bādhyaṃ gṛhakṣetrādikaṃ tathā |
sarvaṃ ca kṣaṇikaṃ viprā gṛhopakaraṇādikam || 21 ||
[Analyze grammar]

tasmātsarvaṃ parityajya saṃsārasyopalālanam |
rāmeśvaramahāliṃgamāpannārtiharaṃ nṛṇām || 22 ||
[Analyze grammar]

śrotavyaṃ kīrtitavyaṃ ca smartavyaṃ ca manīṣibhiḥ |
rāmeśvarāya devāya yo vai grāmānprayacchati || 23 ||
[Analyze grammar]

sa hi prārabdhadehāṃte śiva eva prajā yate |
pātrāṇāmuttamaṃ pātraṃ rāmanātho maheśvaraḥ || 24 ||
[Analyze grammar]

tasmai dattvā dvijāḥ satyamanaṃtaṃ sukhamaśnute |
rāmanāthamahāliṃgadarśanāvadhi pātakam || 25 ||
[Analyze grammar]

dattvā tasmai janaḥ kiṃcitsārvabhaumo bhaveddhruvam |
tālavṛṃtaṃ dhvajaṃ chatraṃ caṃdanaṃ gugguluṃ tathā || 26 ||
[Analyze grammar]

tāmrakāṃsyādirajatahemaratnamayāndha ṭān |
prayacchaṃtyabhiṣekārthaṃ rāmanāthasya ye narāḥ || 27 ||
[Analyze grammar]

bhūmaṃḍalādhipatayo jāyaṃte te bhavāṃtare |
rāmanāthasya pūjārthaṃ puṣpāṇyutpādayaṃti ye || 28 ||
[Analyze grammar]

aśvamedhādiyāgānāṃ phalānyaddhāpnuvaṃti te |
rāmeśvare mahāliṃge pūjite namite smṛte || 29 ||
[Analyze grammar]

śrute dṛṣṭe ca vipreṃdrā durlabhaṃ nāsti kiṃcana |
rāmanāthamahāliṃgaṃ sevituṃ yaḥ pumānvrajet || 130 ||
[Analyze grammar]

taṃ dṛṣṭvā bhayamāpnoti tasya pāpaugha āśu vai |
rāmanātho mahādevo dṛṣṭo yadi bhavennṛbhiḥ || 31 ||
[Analyze grammar]

kiṃvedaiḥ kimu vā śāstraiḥ kiṃ vā tīrthaniṣevaṇaiḥ |
caṃdanaṃ kuṃkumaṃ koṣṭhaṃ kastūrīṃ gugguluṃ tathā || 32 ||
[Analyze grammar]

mṛganābhiṃ ca saralaṃ dadyādrāmeśvarāya yaḥ |
sa bhūmāviha jāyeta dhanāḍhyo vedapāragaḥ || 33 ||
[Analyze grammar]

muktābharaṇavastrāṇi mahārhāṇi dadāti yaḥ |
rāmanāthāya devāya nāsau daurgatyamāpnuyāt || 34 ||
[Analyze grammar]

rāmanāthamahāliṃgaṃ gaṃgātoyaiḥ samāhṛtaiḥ |
yo'bhiṣiṃcatyasau pūjyaḥ śivasyāpi na saṃśayaḥ || 35 ||
[Analyze grammar]

yāvanna yāti maraṇaṃ yāvannākramate jarā |
yāvanneṃdriyavaikalyaṃ tāvadeva dvijottamāḥ || 36 ||
[Analyze grammar]

tāvadeva mahādevo rāmanātho mumukṣubhiḥ |
vandyaḥ pūjyaśca maṃtavyaḥ stutyaśca satataṃ śivaḥ || 37 ||
[Analyze grammar]

rāmeśvaramahāliṃgapūjātulyo na vidyate |
dharmaḥ sarvapurāṇeṣu sarvaśāstreṣu vai tathā || 38 ||
[Analyze grammar]

rāmanātheśvaraṃ devaṃ mahākāruṇikaṃ prabhum |
bhaktyā bhajaṃti ye nityaṃ te bhūloke sukhānvitāḥ || 39 ||
[Analyze grammar]

bhuktvā bhogānbahusukhānputradārayutā bhṛśam |
etaccharīrapātāṃte muktiṃ yāsyaṃti śāśvatīm || 140 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ vaḥ kathitaṃ viprā rāmanāthasya vai bhavam |
yastvetacchṛṇuyānnityaṃ paṭhate ca sabhaktikam || 41 ||
[Analyze grammar]

sa rāmanāthasevāyāḥ phalamāpnotyanuttamam |
dhanuṣkoṭimahātīrthasnānapuṇyaṃ ca yāsyati || 42 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye rāmanāthapraśaṃsāvarṇanaṃnāma tricatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 43

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: