Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
śivatīrthe naraḥ snātvā brahmahatyāvimokṣaṇe |
svapāpajālaśāṃtyarthaṃ śaṃkhatīrthaṃ tato vrajet || 1 ||
[Analyze grammar]

yatra majjanamātreṇa kṛtaghno'pi vimucyate |
mātṝḥ pitṝngurūṃścāpi ye na manyaṃti mohitāḥ || 2 ||
[Analyze grammar]

ye cāpyanye durātmānaḥ kṛtaghnā nirapatrapāḥ |
te sarve śaṃkhatīrthe smiñchuddhyaṃti snānamātrataḥ || 3 ||
[Analyze grammar]

śaṃkhanāmā muniḥ pūrvaṃ gaṃdhamādanaparvate |
avartata tapaḥ kurvanviṣṇuṃ dhyāyansamāhitaḥ || 4 ||
[Analyze grammar]

sa tatra kalpayāmāsa snānārthaṃ tīrthamuttamam |
śaṃkhena nirmitaṃ tīrthaṃ śaṃkhatīrthamitīryate || 5 ||
[Analyze grammar]

tatra snātvā sakṛnmartyaḥ kṛtaghno'pivimucyate || 1 ||
[Analyze grammar]

atretihāsaṃ vakṣyāmi purāṇaṃ pāpanāśanam || 6 ||
[Analyze grammar]

yasya śravaṇamātreṇa naro muktimavāpnuyāt |
purā babhūva vipreṃdro vatsanābho mahāmuniḥ || 7 ||
[Analyze grammar]

satyavāñchīlavānvāgmī sarvabhūtadayāparaḥ |
śatrumitrasamo dāṃtastapasvī vijiteṃdriyaḥ || 8 ||
[Analyze grammar]

parabrahmaṇi niṣṇātastattvabrahmaikasaṃśrayaḥ |
evaṃ prabhāvaḥ sa munistapastepe nijāśrame || 9 ||
[Analyze grammar]

sa vai niścalasarvāṃgastiṣṭhaṃstatraiva bhūtale |
paramāṇvaṃtaraṃ vāpi na svasthānāccacāla saḥ || 10 ||
[Analyze grammar]

sthitvaikatra tapasyaṃtamanekaśatavatsarān |
tamācakāma valmīkaṃ chāditāṃgaṃ cakāra ca || 11 ||
[Analyze grammar]

valmīkākrāṃtadehopi vatsanābho mahāmuniḥ |
akarottapa evāsau valmīkaṃ na tvabuddhyata || 12 ||
[Analyze grammar]

tasmiṃśca tapyati tapo vāsavo munipuṃgavāḥ || 1 ||
[Analyze grammar]

visṛjya meghajālāni varṣayāmāsa vegavān || 13 ||
[Analyze grammar]

evaṃ dināni saptāyaṃ sa vavarṣa niraṃ taram |
āsāreṇātimahatā vṛṣyamāṇopi vai muniḥ || 14 ||
[Analyze grammar]

taṃ varṣaṃ pratijagrāha nimīlitavilocanaḥ |
mahatā stanitenāśu tadā badhirayañchrutī || 15 ||
[Analyze grammar]

valmīkasyopariṣṭādvai nipapāta mahāśaniḥ |
tasminvarṣati parjanye śītavātātiduḥsahe || 16 ||
[Analyze grammar]

valmīkaśikharaṃ dhvastaṃ babhūvāśanitāḍi tam |
viśīrṇaśikhare tasminvalmīke'śanitāḍite || 17 ||
[Analyze grammar]

sehetiduḥsahāṃ vṛṣṭiṃ vatsanābho viciṃtayan |
maharṣau varṣadhārābhiḥ pīḍyamāne divāni śam || 18 ||
[Analyze grammar]

dharmasya cetasi kṛpā saṃbabhūvātibhūyasī |
sa dharmaściṃtayāmāsa vatsanābhe tapasyati || 19 ||
[Analyze grammar]

patatyapyativarṣe'yaṃ tapaso na nivartate |
aho'sya vatsanābhasya dharmaikāyattacittatā || 20 ||
[Analyze grammar]

iti ciṃtayatastasya mātirevamajāyata |
ahaṃ vai māhiṣaṃ rūpaṃ sumahāṃtaṃ manoharam || 21 ||
[Analyze grammar]

varṣadhārānipātānāṃ soḍhāraṃ kaṭhinatvacam |
svīkṛtya māhiṣaṃ rūpaṃ sthāsyāmyupari yoginaḥ || 22 ||
[Analyze grammar]

na hi bādhiṣyate varṣaṃ mahāvegayutaṃ tvapi |
dharma evaṃ viniścitya dhārāḥ pṛṣṭhena dhārayan || 23 ||
[Analyze grammar]

vatsanābhopari tadā gātramācchādya tasthivān |
tataḥ saptadināṃte tu tadvai varṣamupāramat || 24 ||
[Analyze grammar]

tato mahiṣarūpī sa dharmo'tikṛpayā yutaḥ |
tadvai valmīkamutsṛjya nātidūre hyavarttata || 25 ||
[Analyze grammar]

tato nivṛte varṣe tu vatsanābho mahāmuniḥ |
nivṛttastapasastū rṇaṃ diśaḥ sarvā vyalokayan || 26 ||
[Analyze grammar]

sthito'haṃ vṛṣṭisaṃpāte kurvannadya mahattapaḥ |
pṛthivī salilāklinnā dṛśyate sarvatodiśam || 27 ||
[Analyze grammar]

śikharāṇi girīṇāṃ ca vanā nyupavanāni ca |
āśramāṇi maharṣīṇāmāplutāni jalairnavaiḥ || 28 ||
[Analyze grammar]

evamādīni sarvāṇi dṛṣṭvā pramudito'bhavat |
ciṃtayāmāsa dharmātmā vatsanā bho mahāmuniḥ || 29 ||
[Analyze grammar]

ahamasminmahāvarṣe nūnaṃ kenāpi rakṣitaḥ |
varṣatyasminmahāvarṣe jīvitaṃ tvanyathā kutaḥ || 30 ||
[Analyze grammar]

viciṃtyaivaṃ muniśreṣṭhaḥ sarvatra samalokayat |
tato'paśyanmahākāyamadūrādagrataḥ sthitam || 31 ||
[Analyze grammar]

mahiṣaṃ nīlavarṇaṃ ca vatsanābhastapodhanaḥ |
mahiṣaṃ taṃ samuddiśya manasā samaciṃtayat || 32 ||
[Analyze grammar]

tiryagyoniṣvapi kathaṃ dṛśyate dharmaśīlatā |
yato hyahaṃ mahāvarṣānmahiṣeṇābhirakṣitaḥ || 33 ||
[Analyze grammar]

dīrghamāyuramuṣyāstu yanmāṃ rakṣitavāniha |
ityādi sa viciṃtyaivaṃ tapase punarudyayau || 34 ||
[Analyze grammar]

taṃ punaśca tapasyaṃtaṃ dṛṣṭvā mahiṣarūpadhṛk |
romāṃcāvṛtasarvāṃgaḥ pramodamagamadbhṛśam || 35 ||
[Analyze grammar]

vatsanābhasya hi muneḥ punaścaiva tapasyataḥ |
manaḥ pūrvavadekāgraṃ parabrahmaṇi nābhavat || 36 ||
[Analyze grammar]

sa viṣaṇṇamanā bhūtvā vatsanābho vyaciṃtayat |
na bhavedyadi nairmalyaṃ tadā syāccaṃcalaṃ manaḥ || 37 ||
[Analyze grammar]

manaśca pāpabāhulye nirmalaṃ naiva jāyate |
pāpaleśopi me nāsti kathaṃ lolā yate manaḥ || 38 ||
[Analyze grammar]

aciṃtayaddoṣahetuṃ vatsanābhaḥ punaḥpunaḥ |
sa viciṃtya viniścitya niniṃdātmānamaṃjasā || 39 ||
[Analyze grammar]

dhiṅmāmadya durātmānamaho mūḍhosmyahaṃ bhṛśam |
kṛtaghnatā mahādoṣo māmadya samupāgataḥ || 40 ||
[Analyze grammar]

yadīdṛśānmahāvarṣāttrātāraṃ mahiṣottamam |
tiṣṭhāmyapūjayanneva tato me bhūtkṛtaghnatā || 41 ||
[Analyze grammar]

kṛtaghnatā mahāndoṣaḥ kṛtaghne nāsti niṣkṛtiḥ |
kṛtaghnasya na vai lokāḥ kṛtaghnasya na bāṃdhavāḥ || 42 ||
[Analyze grammar]

kṛtaghnatādoṣa valānmama cittaṃ malīmasam |
kṛtaghnā narakaṃ yāṃti ye ca viśvastaghātinaḥ || 43 ||
[Analyze grammar]

niṣkṛtiṃ naiva paśyāmi kṛtaghnānāṃ kathaṃcana |
ṛte prāṇaparityāgāddharmajñānāṃ vaco yathā || 44 ||
[Analyze grammar]

pitrorabharaṇaṃ kṛtvā hyadattvā gurudakṣiṇām |
kṛtaghnatāṃ ca saṃprāpya maraṇāṃtā hi niṣkṛtiḥ || 45 ||
[Analyze grammar]

tasmātprāṇānparityajya prāyaścittaṃ carāmyaham |
iti niścitya manasā vatsanābho mahāmuniḥ || 46 ||
[Analyze grammar]

tṛṇīkṛtya nijānprāṇānniḥsaṃgenāṃtarā tmanā |
meroḥ śikharamārūḍhaḥ prāyaścittacikīrṣayā || 47 ||
[Analyze grammar]

sumeruśikharāttasmādiyeṣa patituṃ muniḥ |
tasminpatitumārabdhe mā tvariṣṭhā iti bruvan |
tyaktamāhiṣarūpaḥ sandharma eva nyavārayat || 48 ||
[Analyze grammar]

dharma uvāca |
vatsanābha mahāprājña jīvasva bahuvatsarān || 49 ||
[Analyze grammar]

parituṣṭo'smi bhadraṃ te dehatyāgacikīrṣayā |
na hi tvaddharmakakṣāyāṃ loke kaścitsamo'sti vai || 50 ||
[Analyze grammar]

yadyapi prāṇasaṃtyāgaḥ kṛtaghne niṣkṛtirbhavet |
tathāpi dharmaśīlatvāttavānyāṃ niṣkṛtiṃ vade || 51 ||
[Analyze grammar]

śaṃkhatīrthābhidhaṃ tīrthamasti vai gaṃdhamādane |
śāṃtyarthamasya pāpasya tatra snāhi samāhitaḥ || 52 ||
[Analyze grammar]

prāpsyase cittaśuddhiṃ tvamato vigatakalmaṣaḥ |
tataśca labdhavijñānaḥ prāpsyase śāśvataṃ padam || 53 ||
[Analyze grammar]

ahaṃ dharmosmi yogīndra satyameva bravīmi te |
iti dharmavacaḥ śrutvā vatsanābho mahāmuniḥ || 54 ||
[Analyze grammar]

snātukāmaḥ śaṃkhatīrthe gaṃdhamādanamanvagāt |
śaṃkhatīrthaṃ ca saṃprāpya tatra sasnau mahāmuniḥ || 55 ||
[Analyze grammar]

tato vigatapāpasya mano nirmalatāṃ gatam |
tato'cireṇa kālena brahmabhūyamagānmuniḥ || 56 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprāḥ śaṃkhatīrthasya vaibhavam |
yatra hi snānamātreṇa kṛtaghno'pi vimucyate || 57 ||
[Analyze grammar]

mātṛdrohī pitṛdrohī gurudrohī tathaiva ca |
anye kṛtaghnanivahā mucyaṃte'tra nimajjanāt || 58 ||
[Analyze grammar]

ataḥ kṛtaghnairmanujaiḥ sevanīyamidaṃ sadā |
aho tīrthasya māhātmyaṃ yatkṛtaghnopi mucyate || 59 ||
[Analyze grammar]

akṛtvā bharaṇaṃ pitroradattvā gurudakṣiṇām |
kṛtaghnatāṃ ca saṃprāpya maraṇāṃtā hi niṣkṛtiḥ || 60 ||
[Analyze grammar]

iha tu snānamātreṇa kṛtaghnasyāpi niṣkṛtiḥ |
kṛtaghnatāpi tattīrthe snānamātrādvinaśyati || 61 ||
[Analyze grammar]

anyeṣāṃ tucchapāpānāṃ sarveṣāṃ kimutādhunā || 62 ||
[Analyze grammar]

adhyāyamenaṃ paṭhedbhaktiyuktaḥ kṛtaghnopi martyāḥ sa pāpādvimuktaḥ |
viśuddhāṃtarātmā gataḥ satyalokaṃ samaṃ brahmaṇā mokṣamapyāśu gacchet || 63 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye śaṃkhatīrthapraśaṃsāyāṃ vatsanābhakṛtaghnadoṣaśāṃtivarṇanaṃnāma pañcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: