Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
cakratīrthe naraḥ snātvā śivatīrthaṃ tato vrajet |
yatra hi snānamātreṇa mahāpātakakoṭayaḥ || 1 ||
[Analyze grammar]

tatsaṃsargāśca naśyaṃti tatkṣaṇādeva tāpasāḥ |
atra snātvā brahmahatyāṃ mumuce kālabhairavaḥ || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kālabhairavarudrasya brahmahatyā mahāmune |
kimarthamabhavatsūta tanno vaktumihārhasi || 3 ||
[Analyze grammar]

śrīsūta uvāca |
vakṣyāmi munayaḥ sarve purāvṛttaṃ vimuktidam |
yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate || 4 ||
[Analyze grammar]

prajāpateśca viṣṇośca babhūva kalahaḥ purā |
kiṃcitkāraṇamuddiśya samastajanasannidhau || 5 ||
[Analyze grammar]

ahameva jagatkartā nānyaḥ kartāsti kaścana |
ahaṃ sarvaprapaṃcānāṃ nigrahānugrahapradaḥ || 6 ||
[Analyze grammar]

matto nāstyadhikaḥ kaścinmatsamo vā sureṣvapi |
evaṃ sa manute brahmā devānāṃ sannidhau purā || 7 ||
[Analyze grammar]

tadā nārāyaṇaḥ prāha prahasandvijapuṃgavāḥ |
kimarthamevaṃ brūṣe tvamahaṃkāreṇa sāṃpratam || 8 ||
[Analyze grammar]

vākyamevaṃvidhaṃ bhūyo vaktuṃ nārhasi vai vidhe |
ahameva jagatkartā yajño nārāyaṇo vibhuḥ || 9 ||
[Analyze grammar]

māṃ vināsya prapañcasya jīvanaṃ durlabhaṃ bhavet |
matprasādājjagatsṛṣṭaṃ tvayā sthāvarajaṃgamam || 10 ||
[Analyze grammar]

vivādaṃ kurvatorevaṃ brahmaviṣṇvorjayaiṣiṇoḥ |
devānāṃ puratastatra vedāścatvāra āgatāḥ |
procurvākyamidaṃ tathyaṃ paramārthaprakāśakam || 11 ||
[Analyze grammar]

vedā ūcuḥ |
tvaṃ viṣṇo na jagatkartā na tvaṃ brahmanprajāpate || 12 ||
[Analyze grammar]

kiṃ tvīśvaro jagatkartā parātparataro vibhuḥ |
tanmāyāśaktisaṃklṛptamidaṃ sthāvarajaṃgamam || 13 ||
[Analyze grammar]

sarvadevābhivaṃdyo hi sāṃbaḥ satyādilakṣaṇaḥ |
sraṣṭā ca pālako hartā sa eva jagatāṃ prabhuḥ || 14 ||
[Analyze grammar]

evaṃ samīritaṃ vedaiḥ śrutvā vākyaṃ śubhākṣaram |
brahmā viṣṇustadā tatra procaturdvijapuṃgavāḥ || 15 ||
[Analyze grammar]

brahmaviṣṇū ūcatuḥ |
pārvatyāliṃgitaḥ śaṃbhurmūrtimānpramathādhipaḥ |
kathaṃ bhavetparaṃ brahma sarvasaṃgavivarjitam || 16 ||
[Analyze grammar]

tābhyāmitīrite tatra praṇavaḥ prāha tau tadā |
arūpo rūpamādāya mahatā dhvaninā dvijāḥ || 17 ||
[Analyze grammar]

praṇava uvāca |
asau śaṃbhurmahādevaḥ pārvatyā svātiriktayā |
saṃkrīḍate kadācinno kiṃ tu svātmasvarūpayā || 18 ||
[Analyze grammar]

asau śaṃbhuranīśānaḥ svaprakāśo niraṃjanaḥ |
viśvādhiko mahādevo viśvādhika iti śrutaḥ || 19 ||
[Analyze grammar]

sarvātmā sarvakartāsau svatantraḥ sarvabhāvanaḥ |
brahmannayaṃ sṛṣṭikāle tvāṃ niyuṃkte rajoguṇaiḥ || 20 ||
[Analyze grammar]

sattvena rakṣaṇe śaṃbhustvāṃ preṣayati keśava |
tamasā kālarudrākhyaṃ saṃprerayati saṃhṛtau || 21 ||
[Analyze grammar]

ataḥ svatantratā viṣṇo yuvayorna kadācana |
nāpi prajāpaterasti kiṃ tu śaṃbhoḥ svatantratā || 22 ||
[Analyze grammar]

brahmanviṣṇo yuvābhyāṃ tu kimarthaṃ na maheśvaraḥ |
jñāyate sarvalokānāṃ kartā viśvādhikastathā || 23 ||
[Analyze grammar]

sāpi śaktirumā devī na pṛthakchaṃkarātsadā |
śaṃbhorānaṃdabhūtā sā devī nāgaṃtukī smṛtā || 24 ||
[Analyze grammar]

ato viśvādhiko rudraḥ svataṃtro nirvikalpakaḥ |
sarvadevairayaṃ vandyo yuvābhyāmapi śaṃkaraḥ || 25 ||
[Analyze grammar]

kartā nāsyāsti rudrasya nādhiko'smācca vidyate |
na tatsamo'pi lokeṣu vidyate śataśastathā || 26 ||
[Analyze grammar]

ato mohaṃ na kurutaṃ brahmaviṣṇo yuvāṃ vṛthā |
ityuktaṃ praṇavenātha śrutvā brahmā ca keśavaḥ || 27 ||
[Analyze grammar]

māyayā mohitau śaṃbhornaivājñānamamuṃcatām |
etasminnaṃtare brahmā pradadarśa mahādbhutam || 28 ||
[Analyze grammar]

vyāpnuvadgaganaṃ sarvamanaṃtāditya sannibham |
tejomaṇḍalamākāśamadhyagaṃ viśvatomukham || 29 ||
[Analyze grammar]

tannirūpayituṃ brahmā sasarjordhvagataṃ mukham |
tapobalavisṛṣṭena paṃcamena mukhena saḥ || 30 ||
[Analyze grammar]

nirūpayāmāsa vibhustattejomaṇḍalaṃ muhuḥ |
tatprajajvāla kopena mukhaṃ tejovilokanāt || 31 ||
[Analyze grammar]

anaṃtādityasaṃkāśaṃ jvalattatpaṃcamaṃ śiraḥ |
didhakṣuḥ pralaye lokānvaḍavāgnirivābabhau || 32 ||
[Analyze grammar]

vyadṛśyata ca tattejaḥ puruṣo nīlalohitaḥ |
dṛṣṭvā sraṣṭā tadā brahmā babhāṣe parameśvaram || 33 ||
[Analyze grammar]

vedāhaṃ tvāṃ mahādeva lalāṭānme purā bhavān |
vinirgato'si śaṃbho tvaṃ rudranāmā mamātmajaḥ || 34 ||
[Analyze grammar]

iti garveṇa saṃyuktaṃ vacaḥ śrutvā maheśvaraḥ |
kālabhairavanāmānaṃ puruṣaṃ prāhiṇottadā || 35 ||
[Analyze grammar]

ayuddhyata ciraṃ kālaṃ brahmaṇā kālabhairavaḥ |
mahādevāṃśasaṃbhūtaḥ śūlaṭaṃkagadādharaḥ || 36 ||
[Analyze grammar]

yuddhvā tu suciraṃ kālaṃ brahmaṇā kālabhairavaḥ |
vadanaṃ brahmaṇaḥ śubhraṃ vyalokayata paṃcamam || 37 ||
[Analyze grammar]

vilokyordhvagataṃ vaktraṃ pañcamaṃ bhāratīpateḥ |
garveṇa mahatā yuktaṃ prajajvālātikopitaḥ || 38 ||
[Analyze grammar]

tatastatpaṃcamaṃ vaktraṃ bhairavaḥ prācchinadruṣā |
tato mamāra brahmā'sau kālabhairavahiṃsitaḥ || 39 ||
[Analyze grammar]

īśvarasya prasādena prapede jīvitaṃ punaḥ |
tato vilokayāmāsa śaṃkaraṃ śaśibhūṣaṇam || 40 ||
[Analyze grammar]

vāsukyādyaṣṭabhogīṃdravibhūṣaṇavibhūṣitam |
dṛṣṭvā vedhā mahādevaṃ pārvatyā saha śaṃkaram || 41 ||
[Analyze grammar]

lebhe māheśvaraṃ jñānaṃ mahādevaprasādataḥ |
tatastuṣṭāva giriśaṃ vareṇyaṃ varadaṃ śivam || 42 ||
[Analyze grammar]

brahmovāca |
mahyaṃ prasīda giriśa śaśāṃkakṛtaśekhara |
yanmayāpakṛtaṃ śaṃbho tatkṣamasva dayānidhe || 43 ||
[Analyze grammar]

kṣamasva mama garvaṃ tvaṃ śaṃkareti punaḥpunaḥ |
namaścakāra somaṃ taṃ somārdhakṛtaśekharam || 44 ||
[Analyze grammar]

atha devaḥ prasanno'smai brahmaṇe svāṃśajāya tu |
mā bhairityabravīcchaṃbhurbhairavaṃ cābhyabhāṣata || 45 ||
[Analyze grammar]

īśvara uvāca |
eṣa sarvasya jagataḥ pūjyo brahmā sanātanaḥ |
hatasyāsya viriṃcasya dhāraya tvaṃ śiro'dhunā || 46 ||
[Analyze grammar]

brahmahatyāviśuddhyarthaṃ lokasaṃgrahakāmyayā |
bhikṣāmaṭa kapālena bhairava tvaṃ mamājñayā || 47 ||
[Analyze grammar]

uktvaivaṃ śaṃkaro viprāstatraivāṃtaradhīyata |
nīlakaṇṭho mahādevo girijārddhatanustataḥ || 48 ||
[Analyze grammar]

bhairavaṃ grāhayāmāsa vadanaṃ vedhaso dvijāḥ |
carasva pāpaśuddhyarthaṃ lokasaṃgrahaṇāya vai || 49 ||
[Analyze grammar]

kapāladhārī hastena bhikṣāṃ gṛhṇātu bhairavaḥ |
itīrayitvā giriśaḥ kanyāṃ kāṃcidbhayaṃkarīm || 50 ||
[Analyze grammar]

brahmahatyābhidhāṃ krūrāṃ vaḍavānalasannibhām |
tāṃ prerayitvā giriśo bhairavaṃ punarabravīt || 51 ||
[Analyze grammar]

īśvara uvāca |
bhairavaitadvrataṃ tvabdaṃ brahmahatyāviśuddhaye |
cara tvaṃ sarvatīrtheṣu snāhi śuddhyarthamātmanaḥ || 52 ||
[Analyze grammar]

tato vārāṇasīṃ gaccha brahmahatyāpraśāṃtaye |
vārāṇasīpraveśena brahmahatyā tavādhamā || 53 ||
[Analyze grammar]

pādaśeṣā vinaṣṭā syāccaturthāṃśo na naśyati |
tasya nāśaṃ pravakṣyāmi tava bhairava tacchuṇu || 54 ||
[Analyze grammar]

dakṣiṇāṃbhonidhestīre gandhamādanaparvate |
sarvaprāṇyupakārāya kṛtaṃ tīrthaṃ mayā śubham || 55 ||
[Analyze grammar]

śivasaṃjñaṃ mahāpuṇyaṃ tatra yāhi tvamādarāt |
tatpraveśanamātreṇa brahmahatyā tavāśubhā || 56 ||
[Analyze grammar]

śivatīrthasya māhātmyānniḥśeṣaṃ naśyati dhruvam |
uktvaivaṃ bhairavaṃ rudraḥ kailāsaṃ prayayau kṣaṇāt || 57 ||
[Analyze grammar]

tataḥ kapālapāṇistu bhairavaḥ śivacoditaḥ |
devadānavayakṣādilokeṣu vicacāra saḥ || 58 ||
[Analyze grammar]

taṃ yāṃtamanuyāti sma brahmahatyātibhīṣaṇā |
bhairavaḥ sarvatīrthāni puṇyānyāyatanāni ca || 59 ||
[Analyze grammar]

caritvā līlayā devastato vārāṇasīṃ yayau |
vārāṇasīṃ praviṣṭe tu bhairave śaṃkarāṃśaje || 60 ||
[Analyze grammar]

caturthāṃśaṃ vinā naṣṭā brahmahatyātikutsitā |
caturthāṃśena dudrāva bhairavaṃ śaṃkarāṃśajam || 61 ||
[Analyze grammar]

tataḥ sa bhairavo devaḥ śūlapāṇiḥ kapāladhṛk |
śivājñayā yayau paścādgaṃdhamādanaparvatam || 62 ||
[Analyze grammar]

śivatīrthaṃ tato gatvā bhairavaḥ snātavāndvijāḥ |
snānamātreṇa tatrāsya śivatīrthe mahattare || 63 ||
[Analyze grammar]

niḥśeṣaṃ vilayaṃ yātā brahmahatyātibhīṣaṇā |
asminnavasare śaṃbhuḥ prādurāsīttadagrataḥ |
prādurbhūto mahādevo bhairavaṃ vākyamabravīt || 64 ||
[Analyze grammar]

īśvara uvāca |
niḥśeṣaṃ brahmahatyā te śivatīrthe nimajjanāt || 65 ||
[Analyze grammar]

naṣṭā bhairava nāstyatra saṃdehastava suvrata |
idaṃ kapālaṃ kāśyāṃ tvaṃ sthāpayasva kvacitsthale || 66 ||
[Analyze grammar]

ityuktvā bhagavāñchaṃbhustatraivāṃtaradhīyata |
bhairavo'pi tadā viprā brahmahatyāvimocitaḥ || 67 ||
[Analyze grammar]

śivatīrthasya māhātmyādyayau vārāṇasīṃ purīm |
kapālaṃ sthāpayāmāsa pradeśe kutraciddvijāḥ |
kapālatīrthamityākhyāmalabhattatsthalaṃ tadā || 68 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ prabhāvaṃ tatpuṇyaṃ śivatīrthaṃ vimuktidam || 69 ||
[Analyze grammar]

mahāduḥkhapraśamanaṃ mahāpātakanāśanam |
narakakleśaśamanaṃ svargadaṃ mokṣadaṃ tathā || 70 ||
[Analyze grammar]

śivatīrthasya māhātmyaṃ mayā proktaṃ vimuktidam |
idaṃ paṭhansadā martyo duḥkhagrāmādvimucyate || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: