Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
lakṣmaṇasya mahātīrthe brahmahatyāvināśane |
snātvā svacittaśuddhyarthaṃ jaṭātīrthaṃ tato vrajet || 1 ||
[Analyze grammar]

janmamṛtyujarākrāṃtasaṃsārāturacetasām |
ajñānanāśakaṃ nāsti jaṭātīrthādṛte dvijāḥ || 2 ||
[Analyze grammar]

loke mumukṣavaḥ keciccittaśuddhimabhīpsavaḥ |
vācā paṭhaṃti vedāṃtāṃstūṣṇīnnānubhavaṃti te || 3 ||
[Analyze grammar]

pūrvapakṣamahāgrāhe siddhāṃtajhaṣasaṃkule |
vedāṃtābdhāvihājñānaṃ muhyaṃti patitā dvijāḥ || 4 ||
[Analyze grammar]

prathamaṃ cittaśuddhyarthaṃ vedāṃtānsaṃpaṭhaṃti ye |
vivadaṃte paṭhitvā te kalahaṃ ca vitanvate || 5 ||
[Analyze grammar]

cittaśuddhirna vedāṃtādbahuvyāmohakāraṇāt |
tato vayaṃ na vedāṃtānmunīṃdrā bahu manmahe || 6 ||
[Analyze grammar]

cittaśuddhiṃ yadīcchadhvaṃ laghūpāyena tāpasāḥ |
udghoṣayāmi sarveṣāṃ jaṭātīrthaṃ niṣevata || 7 ||
[Analyze grammar]

purā sarvopakārārthaṃ tīrthamajñānanāśanam |
etadvinirmitaṃ sākṣācchambhunā gandhamādane || 8 ||
[Analyze grammar]

nihate rāvaṇe viprā jaṭāṃ rāmastu dhārmikaḥ |
kṣālayāmāsa yattoye tajjaṭātīrthamucyate || 9 ||
[Analyze grammar]

varṣāṇāṃ ṣaṣṭisāhasraṃ jāhnavījalamajjanam |
godāvaryāṃ sakṛtsnānaṃ siṃhasthe ca bṛhaspatau || 10 ||
[Analyze grammar]

tāvatsahasrasnānāni siṃhaṃ devagurau gate |
gomatyāṃ labhyate varṣaistajjaṭātīrthadarśanāt || 11 ||
[Analyze grammar]

jaṭātīrthe manuṣyāṇāṃ snātānāṃ dvijapuṃgavāḥ |
antaḥkaraṇaśuddhiḥ syāttato'jñānaṃ vinaśyati || 12 ||
[Analyze grammar]

ajñānanāśe jñānaṃ syāttato muktimavāpsyasi |
akhaṇḍasaccidānaṃdasaṃpūrṇaḥ syāttataḥ param || 13 ||
[Analyze grammar]

atrāpyudāharaṃtīmamitihāsaṃ purātanam |
pituḥ putrasya saṃvādaṃ vyāsasya ca śukasya ca || 14 ||
[Analyze grammar]

purā munivaraṃ kṛṣṇaṃ bhāvi tātmānamacyutam |
pāraṃparyaviśeṣajñaṃ sarvaśāstrārthakovidam |
praṇamya śirasā vyāsaṃ śukaḥ papraccha vai dvijāḥ || 15 ||
[Analyze grammar]

śrīśuka uvāca |
bhagavaṃstāta sarvajña brūhi guhyamanuttamam || 16 ||
[Analyze grammar]

antaḥkaraṇaśuddhiḥ syāttathājñānavināśanam |
jñānodayaśca yena syādaṃte muktiśca śāśvatī || 17 ||
[Analyze grammar]

tamupāyaṃ vadasvādya snehānmama mahāmune |
vedāṃtāścetihāsāśca purāṇādīni kṛtsnaśaḥ || 18 ||
[Analyze grammar]

adhītāni mayā tvattaḥ śodhayaṃti na mānasam |
ato me cittaśuddhiḥ syādyathā tāta tathā vada || 19 ||
[Analyze grammar]

iti pṛṣṭastadā vyāsaḥ śukena munisattamāḥ |
rahasyaṃ kathayāmāsa yenāvidyā vina śyati || 20 ||
[Analyze grammar]

vyāsa uvāca |
śuka vakṣyāmi te guhyamavidyāgranthibhedanam |
buddhiśuddhipradaṃ puṃsāṃ janmādibhayanāśanam || 21 ||
[Analyze grammar]

rāmasetau mahāpuṇyaṃ gandhamādanaparvate |
vidyate pāpasaṃhāri jaṭātīrthamiti śrutam || 22 ||
[Analyze grammar]

jaṭāṃ svāṃ śodhayāmāsa yatra rāmo hariḥ svayam |
rāmo dāśarathiḥ śrīmāṃstīrthāya ca varaṃ dadau || 23 ||
[Analyze grammar]

snāti ye'tra samāgatya jaṭātīrthe'tipāvane |
antaḥkaraṇaśuddhiśca teṣāṃ bhūyāditi sma saḥ || 24 ||
[Analyze grammar]

vinā yajñaṃ vinā jñānaṃ vinā jāpyamupoṣaṇam |
snānamātrājjaṭātīrthe buddhiśuddhirbhavennṛṇām || 25 ||
[Analyze grammar]

sarvadānasamaṃ puṇyaṃ snānādatra bhaviṣyati |
durgāṇyanena tarati puṇyalokānsamaśnute || 26 ||
[Analyze grammar]

mahattvamaśnute snānājjaṭātīrthe śubhodake |
jaṭātīrthaṃ vinā nānyadaṃtaḥkaraṇa śuddhaye || 27 ||
[Analyze grammar]

vidyate niyamo vāpi japo vā nānyadevatā |
dhanyaṃ yaśasyamāyuṣyaṃ sarvalokeṣu viśrutam || 28 ||
[Analyze grammar]

pavitrāṇāṃ pavitraṃ ca jaṭātīrthaṃ śukādhunā |
sarvapāpapraśamanaṃ maṃgalānāṃ ca maṃgalam || 29 ||
[Analyze grammar]

bhṛgurvai vāruṇiḥ pūrvaṃ varuṇaṃ pitaraṃ śuka |
buddhiśuddhipradopāyamapṛcchatpāvanaṃ śubham |
provāca varuṇastasmai buddhiśuddhipradaṃ śubham || 30 ||
[Analyze grammar]

varuṇa uvāca |
rāmasetau bhṛgo puṇye gandhamādanaparvate || 31 ||
[Analyze grammar]

snānamātrājjaṭā tīrthe buddhiśuddhirbhaveddhruvam |
sa piturvacanātsadyo bhṛgurvai varuṇātmajaḥ || 32 ||
[Analyze grammar]

gatvā snātvā jaṭātīrthe buddhiśuddhimavāptavān |
vinaṣṭājñānasaṃtānastayā śuddhyā tadā bhṛguḥ || 33 ||
[Analyze grammar]

utpannādvaitavijñānaḥ svapiturvaruṇādayam |
akhaṇḍasaccidānaṃdapūrṇākāro'bhavacchuka || 34 ||
[Analyze grammar]

śaṃkarāṃśo'pi durvāsā jaṭātīrthe'bhiṣekataḥ |
manaḥśuddhimavāpyāśu brahmānaṃdamayo'bhavat || 35 ||
[Analyze grammar]

dattātreyo'pi viṣṇvaṃśastīrthe'sminnabhiṣecanāt |
śuddhāṃtaḥkaraṇo bhūtvā brahmākāro'bhavacchuka || 36 ||
[Analyze grammar]

icchedajñānanāśaṃ yaḥ sa snāyāttu jaṭābhidhe |
tīrthe śuddhatame puṇye sarvapāpavināśane || 37 ||
[Analyze grammar]

jaṭātīrthamatastvaṃ ca śuka gaccha mahāmate |
manaḥśuddhipradaṃ tasminsnānaṃ ca kuru puṇyade || 38 ||
[Analyze grammar]

pitraivamukto vyāsena śukaḥ putrastadā dvijāḥ |
rāmasetuṃ mahāpuṇyaṃ gandhamādanaparvatam || 39 ||
[Analyze grammar]

agamatsnātukāmaḥ sañjaṭātīrthe viśuddhide |
snātvā saṃkalpapṛrvaṃ ca jaṭātīrthe śuko muniḥ || 40 ||
[Analyze grammar]

manaḥśuddhimanuprāpya tena cājñānanāśane |
svasvarūpaṃ samāpannaḥ paramānaṃdarūpakam || 41 ||
[Analyze grammar]

ye cāpyanye manaḥśuddhikāmāḥ saṃti dvijottamāḥ |
jaṭātīrthe tu te sarve snātuṃ bhaktipuraḥsarama || 42 ||
[Analyze grammar]

aho janā jaṭātīrthe kāmadhenusame śubhe |
vidyamāne'pi kiṃ tucche ramaṃtenyatra mohitāḥ || 43 ||
[Analyze grammar]

bhuktikāmo labhedbhuktiṃ muktikāmastu tāṃ labhet |
snānamātrājjaṭātīrthe satyamuktaṃ mayā dvijāḥ || 44 ||
[Analyze grammar]

vedānuvaca nātpuṇyādyajñāddānāttapovratāt |
upavāsājjapādyogānmanaḥśuddhirnṛṇāṃ bhavet || 45 ||
[Analyze grammar]

vināpyetāni vipreṃdrā jaṭātīrthe'tipāvane |
snānamātrānmanaḥśuddhirbrāhmaṇānāṃ dhruvaṃ bhavet || 46 ||
[Analyze grammar]

jaṭātīrthasya māhātmyaṃ mayā vaktuṃ na śakyate |
śaṃkaro vetti tattīrthaṃ harirvetti vidhistathā || 47 ||
[Analyze grammar]

jaṭātīrthasamaṃtīrthaṃ na bhūtaṃ na bhaviṣyati |
jaṭātīrthasya tīre yaḥ kṣetrapiṃḍaṃ samācaret || 48 ||
[Analyze grammar]

gayāśrāddhasamaṃpuṇyaṃtasya syānnātra saṃśayaḥ |
jaṭātīrthe naraḥ snātvā na pāpena vilipyate |
dāridryaṃ na samāpnoti neyācca narakārṇavam || 49 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ vaḥ kathitaṃ viprā jaṭātīrthasya vaibhavam || 50 ||
[Analyze grammar]

yatra vyāsasuto yogī snātvā pāpavimocane |
avāptavānmanaḥśuddhimadvaitajñānasādhanām || 51 ||
[Analyze grammar]

yastvimaṃ paṭhate'dhyāyaṃ śṛṇute vā samāhitaḥ |
sa vidhūyeha pāpāni labhate vaiṣṇavaṃ padam || 52 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīyebrahmakhaṇḍe setumāhātmye jaṭātīrthapraśaṃsāyāṃ śukacittaśuddhivarṇanaṃnāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: