Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
jaṭā tīrthābhidhe tīrthe sarvapātakanāśane |
snānaṃ kṛtvā viśuddhātmā lakṣmītīrthaṃ tato vrajet || 1 ||
[Analyze grammar]

yaṃyaṃ kāmaṃ samuddiśya lakṣmītīrthe dvijottamāḥ |
snānaṃ samācarenmartyastaṃtaṃ kāmaṃ samaśnute || 2 ||
[Analyze grammar]

mahādāridryaśamanaṃ mahādhānyasamṛddhidam |
mahāduḥkhapraśamanaṃ mahāsaṃpadvivardhanam || 3 ||
[Analyze grammar]

atra snātvā dharmaputro mahadaiśvaryamāptavān |
indraprasthe vasanpūrvaṃ śrīkṛṣṇena pracoditaḥ || 4 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yathaiśvaryaṃ dharmaputro lakṣmītīrthe nimajjanāt |
āptavānkṛṣṇavacanāttanno brūhi mahāmune || 5 ||
[Analyze grammar]

śrīsūta uvāca |
indraprasthe purā viprā dhṛtarāṣṭreṇa coditāḥ |
nyavasanpāṃḍavāḥ paṃca mahābalaparākramāḥ || 6 ||
[Analyze grammar]

indraprasthaṃ yayau kṛṣṇaḥ kadācittānnirīkṣitum |
tamāgatamebhiprekṣya pāṃḍavāste samutsukāḥ || 7 ||
[Analyze grammar]

svagṛhaṃ prāpayāmāsurmudā paramayā yutāḥ |
kañcitkālamasau kṛṣṇastatrāvātsītpurottame || 8 ||
[Analyze grammar]

kadācitkṛṣṇamāhūya pūjayitvā yudhiṣṭhiraḥ |
papraccha puṃḍarīkākṣaṃ vāsudevaṃ jagatpatim || 9 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kṛṣṇakṛṣṇa mahāprājña yena dharmeṇa mānavāḥ |
labhaṃte mahadaiśvaryaṃ tanno brūhi mahāmate |
ityukto dharmaputreṇa kṛṣṇaḥ prāha yudhiṣṭhiram || 10 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
dharmaputra mahābhāga gandhamādanaparvate || 11 ||
[Analyze grammar]

lakṣmī tīrthamiti khyātamastyaiśvaryaikakāraṇam |
tatra snānaṃ kuruṣva tvamaiśvaryaṃ te bhaviṣyati || 12 ||
[Analyze grammar]

tatra snānena vardhaṃte dhanadhānyasamṛddhayaḥ |
sarve sapatnā naśyaṃti kṣātrameṣāṃ vivarddhate || 13 ||
[Analyze grammar]

tīrthe sasnuḥ purā devā lakṣmīnāmani puṇyade |
alabhantsarvamaiśvaryaṃ tena puṇyena dharmaja || 14 ||
[Analyze grammar]

asurāṃśca mahāvīryānsamare jaghnuraṃjasā |
mahī lakṣmīśca dharmaśca tattīrthasnāyināṃ nṛṇām || 15 ||
[Analyze grammar]

bhaviṣyatyacirādeva saṃśayaṃ mā kṛthā iha |
tapobhiḥ kratubhirdānairāśīrvādaiśca pāṃḍava || 16 ||
[Analyze grammar]

aiśvaryaṃ prāpyate yadvallakṣmītīrthanimajjanāt |
sarvapāpāni naśyaṃti viprā yāṃti layaṃ sadā || 17 ||
[Analyze grammar]

vyādhayaśca vinaśyaṃti lakṣmītīrthaniṣevaṇāt |
śreyaḥ suvipulaṃ loke labhyate nātra saṃśayaḥ || 18 ||
[Analyze grammar]

snānamātreṇa vai lakṣmyāstīrthe'smi ndharmanaṃdana |
raṃbhāmapsarasāṃ śreṣṭhāṃ labdhavānavadho nṛpaḥ || 19 ||
[Analyze grammar]

snātvātra tīrthe puṇye tu kubero naravāhanaḥ |
sa mahāpadmamukhyānāṃ nidhīnāṃ nāyako' bhavat || 2 ||
[Analyze grammar]

tasmāttvamapi rājeṃdra lakṣmītīrthe śubhaprade |
snātvā vṛkodaramukhairanujairapi saṃvṛtaḥ || 21 ||
[Analyze grammar]

lapsyase mahatīṃ lakṣmīṃ jeṣyase ca ripūnapi |
saṃdeho nātra kartavyaḥ paitṛṣvaseya dharmaja || 22 ||
[Analyze grammar]

ityukto dharmaputro'yaṃ kṛṣṇenādbhutadarśanaḥ |
sānujaḥ prayayau śīghraṃ gandhamādanaparvatam || 23 ||
[Analyze grammar]

lakṣmī tīrthaṃ tato gatvā mahadaiśvaryakāraṇam |
sasnau yudhiṣṭhirastatra sānujo niyamānvitaḥ || 24 ||
[Analyze grammar]

lakṣmatīrthasya toye sa sarvapātakanāśane |
sānujo māsamekaṃ tu sasnau niyamapūrvakam || 25 ||
[Analyze grammar]

gobhūtilahiraṇyādīnbrāhmaṇebhyo dadau bahūn |
sānujo dharmaputro'sāviṃdraprasthaṃ yayau tataḥ || 26 ||
[Analyze grammar]

rājasūyakratuṃ kartuṃ tata ecchadyudhiṣṭhiraḥ |
kṛṣṇaṃ samāhvayāmāsa yiyakṣurdharmanaṃdanaṃ || 27 ||
[Analyze grammar]

kṛṣṇo dharmajadūtena samāhūtaḥ sasaṃbhramaḥ |
caturbhiraśvaiḥ saṃyuktaṃ rathamā ruhya veginam || 28 ||
[Analyze grammar]

satyabhāmāsahacara iṃdraprasthaṃ samāyayau |
tamāgataṃ samālokya pramodāddharmanaṃdanaḥ || 29 ||
[Analyze grammar]

nyavedayatsa kṛṣṇāya rājasūyodyamaṃ tadā |
anvamanyata kṛṣṇopi tathaiva kriyatāmiti || 30 ||
[Analyze grammar]

vākyaṃ ca yuktisaṃyuktaṃ dharmaputramabhāṣata |
paitṛṣvasreya dharmātmañcchṛṇu pathyaṃ vaco mama || 31 ||
[Analyze grammar]

duṣkaro rājasūyo'yaṃ sarvairapi mahīśvaraiḥ |
anekaśatapādātarathakuṃjaravājimān || 32 ||
[Analyze grammar]

mahīpatirimaṃ yajñaṃ kartumarhati netaraḥ |
diśo daśa vijetavyā prathamaṃ valinā tvayā || 33 ||
[Analyze grammar]

parājitebhyaḥ śatrubhyo gṛhītvā karamuttamam |
tena kāṃcanajātena kartavyo'yaṃ kratūttamaḥ || 34 ||
[Analyze grammar]

rocaye yuktividahaṃ na hi tvāṃ bhīṣayāmi bhoḥ |
ataḥ kratusamāraṃbhātpūrvaṃ digvijayaṃ kuru || 35 ||
[Analyze grammar]

tato dharmātmajaḥ śrutvā kṛṣṇasya vacanaṃ hitam |
praśaṃsandevakīputramājuhāva nijānujān || 36 ||
[Analyze grammar]

āhūya caturo bhrātṝndharmajaḥ prāha harṣayan |
ayi bhīma mahābāho bahuvīrya dhanaṃjaya || 37 ||
[Analyze grammar]

yamau ca sukumāgaṃgau śatrusaṃhāradīkṣitau |
cikīrṣāmi mahāyajñaṃ rājasūyamanuttamam || 38 ||
[Analyze grammar]

sa ca sarvānraṇe jitvā kartavyaḥ pṛthivīpatīn |
ato vijetuṃ bhūpālāṃścatvaro'pi sasainikāḥ || 39 ||
[Analyze grammar]

diśaścatasro gacchaṃtu bhavaṃto vīryavattarāḥ |
yuṣmābhirāhatairdravyaiḥ kariṣyāmi mahākratum || 40 ||
[Analyze grammar]

ityuktāḥ sādaraṃ sarve vṛkodaramukhāstadā |
prasannavadanā bhūtvā dharmaputrānujāḥ purāt || 41 ||
[Analyze grammar]

rājñāṃ jayāya sarvāsu niryayurdikṣu pāṃḍavāḥ |
te sarve nṛpatīñjitvā caturdikṣu sthitānbahūn || 42 ||
[Analyze grammar]

svavaśe sthāpayitvā tānnṛpatīnpāṃḍunaṃdanāḥ |
tairdattaṃ bahudhā dravyamasaṃkhyātamanuttamam || 43 ||
[Analyze grammar]

ādāya svapuraṃ tūrṇamāyayuḥ kṛṣṇasaṃśrayāḥ |
bhīmaḥ samāyayau tatra mahābalaparākramaḥ || 44 ||
[Analyze grammar]

śatabhārasuvarṇāni samādāya purottamam |
sahasraṃ bhāramādāya suvarṇānāṃ tato'rjunaḥ || 45 ||
[Analyze grammar]

śakraprasthaṃ samāyāto mahābalaparākramaḥ |
śatabhāraṃ suvarṇānāṃ pragṛhya nakulastathā || 46 ||
[Analyze grammar]

samāgato mahātejāḥ śakraprasthaṃ purottamam |
dattānvibhīṣaṇenātha svarṇatālāṃścaturdaśa || 47 ||
[Analyze grammar]

dākṣiṇātyamahīpānāṃ gṛhītvā dhanasaṃcayam |
sahadevopi sahasā samā yāto nijāṃ purīm || 48 ||
[Analyze grammar]

lakṣakoṭisahasrāṇi lakṣakoṭiśatānyapi |
suvarṇāni dadau kṛṣṇo dharmaputrāya yādavaḥ || 49 ||
[Analyze grammar]

svānujairāhṛtairevamasaṃ khyātairmahādhanaiḥ |
kṛṣṇadattairasaṃkhyātairdhanairapi yudhiṣṭhiraḥ || 50 ||
[Analyze grammar]

kṛṣṇāśrayo'yajadviprā rājasūyena pāṃḍavaḥ |
tasminyāge dadau dravyaṃ brāhmaṇebhyo yatheṣṭataḥ || 51 ||
[Analyze grammar]

annāni pradadau tatra brāhmaṇebhyo yudhiṣṭhiraḥ |
vastrāṇi gāśca bhūmiṃ ca bhūṣaṇāni dadau tathā || 52 ||
[Analyze grammar]

arthinaḥ parituṣyaṃti yāvatā kāṃcanādinā |
tatopi dviguṇaṃ tebhyo dāpayāmāsa dharmajaḥ || 53 ||
[Analyze grammar]

iyaṃti dattānyarthibhyo dhanāni vividhānyapi |
itīyattāṃ paricchettuṃ na śaktā brahmakoṭayaḥ || 54 ||
[Analyze grammar]

arthibhirdīyamānāni dṛṣṭvā tatra dhanāni vai |
sarvasvamapyaho rājñā dattamityabravījjanaḥ || 55 ||
[Analyze grammar]

dṛṣṭvā kośāstathā naṃtānanaṃtamaṇikāṃcanān || 5 ||
[Analyze grammar]

svalpaṃ hi dattamarthibhya ityavocañjanāstadā |
iṣṭvaivaṃ rājasūyena dharmaputraḥ sahānujaḥ || 57 ||
[Analyze grammar]

bahuvittasamṛddhaḥ sanreme tatra purottame |
lakṣmītīrthasya māhātmyāddharmaputro yudhiṣṭhiraḥ || 58 ||
[Analyze grammar]

lebhe sarvamidaṃ viprā aho tīrthasya vaibhavam |
idaṃ tīrthaṃ mahāpuṇyaṃ mahā dāridyanāśanam || 59 ||
[Analyze grammar]

dhanadhānyapradaṃ puṃsāṃ mahāpātakanāśanam |
mahānarakasaṃhartṛ mahāduḥkhanivartakam || 60 ||
[Analyze grammar]

mokṣadaṃ svargadaṃ nityaṃ mahāṛṇa vimocanam |
sukalatrapradaṃ puṃsāṃ suputrapradameva ca || 61 ||
[Analyze grammar]

etattīrthasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati |
etadvaḥ kathitaṃ viprā lakṣmītīrthasya vaibhavam || 62 ||
[Analyze grammar]

duḥsvapnanāśanaṃ puṇyaṃ sarvābhīṣṭaprasādhakam |
yaḥ paṭhedimamadhyāyaṃ śṛṇute vā sabhaktikam || 63 ||
[Analyze grammar]

dhanadhānyasamṛddhaḥ syātsa naro nāsti saṃśayaḥ |
bhuktveha sakalānbhogāndehāṃte muktimāpnuyāt || 64 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasyā saṃhitāyāṃ tṛtīye brahmakhaṇḍe setumāhātmye lakṣmītīrthapraśaṃsāyāṃ dharmaputraniratiśayasaṃpadavāptivarṇanaṃnāmaikaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: