Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
bhagavanbrūhi tattvena kathaṃ nirbaṃdhato muniḥ |
viśvāmitro nijaṃ śiṣyaṃ kautsaṃ krodhena tādṛśam || 1 ||
[Analyze grammar]

duṣprāpyamarthaṃ yatnena bahu prārthitavāṃstadā |
etatsarvaṃ ca kathaya mayi yadyasti te kṛpā || 2 ||
[Analyze grammar]

agastya uvāca |
śṛṇu dvija kathāmetāṃ sāvadhāneṃdriyaḥ svayam |
viśvāmitro muniśreṣṭhaḥ sa divyajñānalocanaḥ || 3 ||
[Analyze grammar]

nijāśrame tapo durgaṃ cakāra prayato vratī |
ekadā tamatho draṣṭuṃ durvāsā munirāgataḥ || 4 ||
[Analyze grammar]

āgatya ca kṣudhākrāṃta uccaiḥ provāca sa dvijaḥ |
bhojanaṃ dīyatāṃ mahyaṃ kṣudhāpīḍitacetase |
pāyasaṃ śuci coṣṇaṃ ca śīghraṃ kṣudhārttine dvija || 5 ||
[Analyze grammar]

iti śrutvā vacaḥ kṣipraṃ viśvāmitraḥ prayatnataḥ |
sthālyāṃ pāyasamādāya taṃ samarpya tataḥ svayam || 6 ||
[Analyze grammar]

tadādāyotthitaṃ dṛṣṭvā durvāsāstaṃ vilokayan |
uvāca madhuraṃ vākyaṃ muniṃ lakṣaṇatatparaḥ || 7 ||
[Analyze grammar]

kṣaṇaṃ sahasva viprendra yāvatsnātvā vrajāmyaham |
tiṣṭhatiṣṭha kṣaṇaṃ tiṣṭha āgacchāmyeṣa sāpratam || 8 ||
[Analyze grammar]

ityuktvā sa jagāmaiva durvāsāḥ svāśramaṃ tadā || 9 ||
[Analyze grammar]

viśvāmitrastaponiṣṭhastadā sānurivā'calaḥ |
divyaṃ varṣasahasraṃ sa tasthau sthiramatistadā || 10 ||
[Analyze grammar]

tasya śuśrūṣaṇaparo muniḥ kautso yatavrataḥ |
babhūva paramodāramatirvigatamatsaraḥ || 11 ||
[Analyze grammar]

punarāgatya sa munirdurvāsā gatakalmaṣaḥ |
bhuktvā ca pāyasaṃ sadyaḥ sa jagāma nijāśramam || 12 ||
[Analyze grammar]

tasmingate munivare viśvāmitrastaponidhiḥ |
kautsaṃ vidyāvatāṃ śreṣṭhaṃ visasarja gṛhānprati || 13 ||
[Analyze grammar]

sa visṛṣṭo guruṃ prāha dakṣiṇā prārthyatāmiti |
viśvāmitrastu taṃ prāha kiṃ dāsyasi dakṣiṇām |
dakṣiṇā tava śuśrūṣā gṛhaṃ vraja yatavrata || 14 ||
[Analyze grammar]

punaḥpunarguruṃ prāha śiṣyo nirbandhavānyadā |
tadā gururgurukruddhaḥ śiṣyaṃ prāha ca niṣṭhuram || 15 ||
[Analyze grammar]

suvarṇasya suvarṇasya caturdaśa samāhara |
koṭīrme dakṣiṇā vipra paścādgaccha gṛhaṃ prati || 16 ||
[Analyze grammar]

ityukto guruṇā kautso vicārya samupāgamat |
kākutsthaṃ digvijetāraṃ yayāce gurudakṣiṇām || 17 ||
[Analyze grammar]

ityuktaṃ te munivara tvayā pṛṣṭaṃ hi yatpunaḥ |
ato'nyacchṛṇu te vacmi tīrthakāraṇamuttamam || 18 ||
[Analyze grammar]

tasmāddakṣiṇadigbhāge saṃbhedaḥ siddhasevitaḥ |
tilodakīsarayvośca saṃgatyā bhuvi saṃśrutaḥ || 19 ||
[Analyze grammar]

tatra snātvā mahābhāga bhavanti virajā narāḥ |
daśānāmaśvamedhānāṃ kṛtānāṃ yatphalaṃ bhavet |
tadāpnoti sa dharmātmā tatra snātvā yatavrataḥ || 20 ||
[Analyze grammar]

svarṇādikaṃ ca yo dadyādbrāhmaṇe vedapārage |
śubhāṃ gatimavāpnoti agnivaccaiva dīpyate || 21 ||
[Analyze grammar]

tilodakīsarayvośca saṃgame lokaviśrute |
dattvānnaṃ ca vidhānena na sa bhūyo'bhijāyate || 22 ||
[Analyze grammar]

upavāsaṃ ca yaḥ kṛtvā viprānsaṃtarpayennaraḥ |
sautrāmaṇeśca yajñasya phalamāpnoti mānavaḥ || 23 ||
[Analyze grammar]

ekāhārastu yastiṣṭhenmāsaṃ tatra yatavrataḥ |
yāvajjīvakṛtaṃ pāpaṃ sahasā tasya naśyati || 24 ||
[Analyze grammar]

nabhasya kṛṣṇāmāvasyāṃ yātrā sāṃvatsarī bhavet |
rāmeṇa nirmitā pūrvaṃ nadī siṃdhurivāparā || 25 ||
[Analyze grammar]

siṃdhujānāṃ turaṃgāṇāṃ jalapānāya suvrata |
tilavacchyāmamudakaṃ yatastasyāṃ sadā babhau || 26 ||
[Analyze grammar]

tilodakīti vikhyātā puṇyatoyā sadā nadī |
saṃgamādanyato yasyāṃ tilodakyāṃ śucivrataḥ |
snāto vimucyate pāpaiḥ saptajanmārjitairapi || 27 ||
[Analyze grammar]

tasmāttilodakīsnānaṃ sarvapāpaharaṃ mune |
karttavyaṃ suprayatnena prāṇibhirdharmakāṃkṣibhiḥ |
snānaṃ dānaṃ vrataṃ homaṃ sarvamakṣayatāṃ vrajet || 28 ||
[Analyze grammar]

iti vividhavidhānaistīrthayātrāṃkrameṇa prathitaguṇavikāsaḥ prāptapuṇyovidhāya |
harimupahṛtabhāvaḥ pūjayansarvatīrthaṃ vrajati paramadhāma nyastapāpaḥ kathañcit || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe'yoyāmāhātmye tilodarkāprabhāvavarṇanaṃnāma pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: