Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
tasmātsaṃgamato vipra paścime diktaṭe sthitam |
sītākuṇḍamitikhyātaṃ sarvakāmaphalapradam || 1 ||
[Analyze grammar]

yatra snātvā naro vipra sarvapāpaiḥ pramucyate |
sītayā kila tatkuṇḍaṃ svayameva vinirmitam |
rāmeṇa varadānācca mahāphalanidhīkṛtam || 2 ||
[Analyze grammar]

śrīrāma uvāca |
śṛṇu sīte pravakṣyāmi māhātmyaṃ bhuvi yādṛśam |
tvatkuṇḍasyāsya subhage tvatprītyā kathayāmyaham || 3 ||
[Analyze grammar]

atra snānaṃ ca dānaṃ ca japo homastapo'thavā |
sarvamakṣayatāṃ yāti vidhānena śucismite || 4 ||
[Analyze grammar]

mārgakṛṣṇacaturdaśyāṃ tatra snānaṃ viśeṣataḥ |
sarvapāpaharaṃ devi sarvadā snāyināṃ nṛṇām || 5 ||
[Analyze grammar]

iti rāmo varaṃ prādātsītāyai ca prajāpriyaḥ |
tadāprabhṛti sarvatra tattīrthaṃ bhuvi varttate || 6 ||
[Analyze grammar]

sītākuṇḍamiti khyātaṃ janānāṃ paramādbhutam |
tasmiṃstīrthe naraḥ snātvā nūnaṃ rāmamavāpnuyāt || 7 ||
[Analyze grammar]

tatra snānena dānena tapasā ca viśeṣataḥ |
gandhairmālyairdhūpadīpairnnānāvibhavavistaraiḥ |
rāmaṃ saṃpūjya sītāṃ ca muktaḥ syānnātra saṃśayaḥ || 8 ||
[Analyze grammar]

mārge māsi ca snātavyaṃ garbhavāso na jāyate |
anyadāpi naraḥ snātvā viṣṇulokaṃ sa gacchati || 9 ||
[Analyze grammar]

vibhorviṣṇuharervipra ramye paścimadiktaṭe |
devaścakraharirnāma sarvābhīṣṭaphalapradaḥ || 10 ||
[Analyze grammar]

tasya cakraharervipra mahimā na hi mānavaiḥ |
śakyo varṇayituṃ dhīrairapi buddhimatāṃ varaiḥ || 11 ||
[Analyze grammar]

tataḥ paścimadigbhāge nāmnā puṇyaṃ harismṛti |
viṣṇorāyatanaṃ khyātaṃ paramārthaphalapradam |
yasya darśanamātreṇa sarvapāpaiḥ pramucyate || 12 ||
[Analyze grammar]

tayordarśanato yāṃti teṣāṃ pāpāni dehinām |
tāni pāpāni yāvaṃti kurvate bhuvi ye narāḥ || 13 ||
[Analyze grammar]

purā devāsure jāte saṃgrāme bhṛśadāruṇe |
daityairvaramadotsiktairdevā yudhi parājitāḥ || 14 ||
[Analyze grammar]

teṣāṃ palāyamānānāṃ devānāmagraṇīrharaḥ |
saṃstabhya caiva tānsarvānpuraskṛtyāṃbujāsanam || 15 ||
[Analyze grammar]

kṣīrodaśāyinaṃ viṣṇuṃ śeṣaparyyaṃkaśāyinam |
lakṣmyopaviṣṭaṃ pārśve ca caraṇāṃbujahastayā || 16 ||
[Analyze grammar]

nāradādyairmunivarairudgītagugauravam |
garuḍena puraḥsthenāniśamaṃjalinā stutam || 17 ||
[Analyze grammar]

kṣīrābdhijalakallolamadabindvaṃkitāmbaram |
tārakotkaravisphāratārahāravirājitam || 18 ||
[Analyze grammar]

pītāṃbaramatismeravikāśadbhāvabhāvitam |
bibhrataṃ kuṇḍalaṃ sthūlaṃ karṇābhyāṃ mauktikojjvalam || 19 ||
[Analyze grammar]

ratnavallīmiva svacchāṃ śvetadvīpanivāsinīm |
kirīṭaṃ padmarāgāṇāṃ valayaṃ dadhataṃ param || 20 ||
[Analyze grammar]

mitrasya rāhuvitrāsanivarttanamivāparam |
sakaustubhaprabhācakraṃ bibhrāṇaṃ pravalāruṇam || 21 ||
[Analyze grammar]

parāṃ caturmukhotpattikalpasaṃkalpanāmiva |
śaraṇaṃ sa jagāmāśu vinītātmā stuvanniti || 22 ||
[Analyze grammar]

tasminnavasare śaṃbhuḥ sarvadevagaṇaiḥ saha |
tuṣṭāva prayato bhūtvā viṣṇuṃ jiṣṇuṃ suradviṣām || 23 ||
[Analyze grammar]

īśvara uvāca |
saṃsārārṇavasaṃtārasuparṇasukhadāyine |
moha tīvratamo hāri candrāya haraye namaḥ || 24 ||
[Analyze grammar]

sphuratsaṃvinmaṇiśikhāṃ cittasaṃgaticaṃdrikām |
prapadye bhagavadbhaktimānasodyānavāhinīm || 25 ||
[Analyze grammar]

helollasatsamutsāhaśaktiṃ vyāptajagattrayām |
yā pūrvakoṭirbhāvānāṃ sattvānāṃ vaiṣṇavīti vā || 26 ||
[Analyze grammar]

pavanāṃdolitāṃbhojadalaparvāṃtavarttinām |
patatāmiva jantūnāṃ sthairyamekā harismṛtiḥ || 27 ||
[Analyze grammar]

namaḥ sūryyātmane tubhyaṃ saṃvitkiraṇamāline |
hṛtkuśeśayakoṣaśrīsamunmeṣavidhāyine || 28 ||
[Analyze grammar]

namastasmai yamavate yogināṃ gataye sadā |
parameśāya vai pāre mahasāṃ tamasāṃ tathā || 29 ||
[Analyze grammar]

yajñāya bhuktahaviṣa ṛgyajuḥsāmarūpiṇe |
namaḥ sarasvatīgītadivyasadgaṇaśāline || 30 ||
[Analyze grammar]

śāṃtāya dharmanidhaye kṣetrajñāyāmṛtātmane |
śiṣyayogapratiṣṭhāya namo jīvaikahetave |
ghorāya māyāvidhaye sahasraśirase namaḥ || 31 ||
[Analyze grammar]

yoganidrātmane nābhipadmodbhūtajagatsṛje |
namaḥ salilarūpāya kāraṇāya jagatsthiteḥ || 32 ||
[Analyze grammar]

kāryameyāya baline jīvāya paramātmane |
goptre prāṇāya bhūtānāṃ namo viśvāya vedhase || 33 ||
[Analyze grammar]

dṛptāya siṃhavapuṣe daityasaṃhārakāriṇe |
vīryāyānaṃtamanase jagadbhāvabhṛte namaḥ || 34 ||
[Analyze grammar]

saṃsārakāraṇājñānamahāsaṃtamasacchide |
acintyadhāmne guhyāya rudrāyātyudvije namaḥ || 35 ||
[Analyze grammar]

śāntāya śāntakallolakaivalyapadadāyine |
sarvabhāvātiriktāya namaḥ sarvamayātmane || 36 ||
[Analyze grammar]

indīvaradalaśyāmaṃ sphūrjatkiṃjalkavibhramam |
bibhrāṇaṃ kaustubhaṃ viṣṇuṃ naumi netrarasāyanam || 37 ||
[Analyze grammar]

agastya uvāca |
iti stutaḥ prasannātmā varado garuḍadhvajaḥ |
vavarṣa dṛṣṭisudhayā sarvāndevānkṛpānvitaḥ |
uvāca madhuraṃ vākyaṃ praśrayāvanatānsurān || 38 ||
[Analyze grammar]

śrībhagavānuvāca |
jānāmi vibudhāḥ sarvamabhiprāyaṃ samādhitaḥ |
daiteyairvikramākrāntaṃ padaṃ samaradarpitaiḥ || 39 ||
[Analyze grammar]

sabalairbalahīnānāṃ pratāpo vijitaḥ paraiḥ |
sāṃprataṃ tu vidhāsyāmi tapo yuṣmadbalāya vai || 40 ||
[Analyze grammar]

ayodhyānagare gatvā kariṣye tapa uttamam |
gupto bhūtvā bhavattejovivṛddhyai daityaśāntaye || 41 ||
[Analyze grammar]

bhavanto'pi tapastīvraṃ kurvaṃtvamalamānasāḥ |
ayodhyāṃ prāpyatāṃ devā daityanāśāya satvaram || 42 ||
[Analyze grammar]

agastya uvāca |
ityuktvāṃtardadhe devāndevo garuḍavāhanaḥ |
ayodhyāmāgataḥ kṣipraṃ cakāra tapa uttamam || 43 ||
[Analyze grammar]

gupto bhūtvā yadā vidvansuratejobhivṛddhaye |
tena guptaharirnāma devo vikhyātimāgataḥ || 44 ||
[Analyze grammar]

āgatasya hareḥ pūrvaṃ yatra hastatalāccyutam |
sudarśanākhyaṃ taccakraṃ tena cakrahariḥ smṛtaḥ || 45 ||
[Analyze grammar]

tayordarśanamātreṇa sarvapāpaiḥ pramucyate |
harastena prabhāveṇa devāḥ prabalatejasaḥ || 46 ||
[Analyze grammar]

jitvā daityānraṇaiḥ sarvānsaṃprāpya svapadānyatha |
rejire vipulānaṃdairasurānārdayaṃstataḥ || 47 ||
[Analyze grammar]

tataḥ sarve sametyāśu bṛhaspatipurassarāḥ |
devāḥ sarve'namanmaulimālārccita padāmbujam |
hariṃ draṣṭumathāgacchannayodhyāyāṃ samutsukāḥ || 48 ||
[Analyze grammar]

āgatya ca tataḥ śrutvā nānāvidhaguṇādaram |
bhāvaiḥ puṇyaiḥ samabhyarcya natvā prāṃjalayastadā |
harimekāgramanasā dhyāyanto dhyānaniṣṭhitāḥ || 49 ||
[Analyze grammar]

tānāgatānsamālokya padabhaktyā kṛtānatīn |
prasannaḥ prāha viśvātmā pītavāsā janārdanaḥ || 50 ||
[Analyze grammar]

śrībhagavānuvāca |
bhobho devā bhavantaśca cirāddiṣṭayādyasaṃgatāḥ |
adhunā bhavatāmicchāṃ kāṃ karomi surā aham |
tadbrūta tvaritā mahyaṃ kiṃ vilaṃbena nirbhayāḥ || 51 ||
[Analyze grammar]

devā ūcuḥ |
bhagavandevadeveśa tvayā saṃprati sarvaśaḥ |
sarvaṃ samabhavatkāryaṃ niṣpannaṃ vai jagatpate || 52 ||
[Analyze grammar]

tathāpi sarvadā bhāvyaṃ nityaṃ deva tvayā vibho |
asmadrakṣārthamatraiva vijitendriyavartmanā || 53 ||
[Analyze grammar]

evameva sadā kāryaṃ śatrupakṣavināśanam || 54 ||
[Analyze grammar]

śrībhagavānuvāca |
evametatkariṣyāmi bhavatāmarisaṃjayam |
śrīmatāṃ tejaso vṛddhiṃ kariṣyāmi sadāsurāḥ |
katheyaṃ ca sadā khyātiṃ loke yāsyati cottamām || 55 ||
[Analyze grammar]

ayaṃ nāmnā guptaharirdevo bhuvanaviśrutaḥ |
madīyaṃ paramaṃ guhyaṃ sthānaṃ khyātiṃ sameṣyati || 56 ||
[Analyze grammar]

atra yaḥ prāṇināṃ śreṣṭhaḥ pūjāyajñajapādikam |
karoti parayā bhaktyā sa yāti paramāṃ gatim || 57 ||
[Analyze grammar]

atra yaḥ kurute dānaṃ yathāśaktyā jitendriyaḥ |
sa svargamatulaṃ prāpya na śocati kadācana || 58 ||
[Analyze grammar]

atra matprītaye devāḥ prāṇibhirdharmakāṃkṣibhiḥ |
dātavyā gauḥ prayatnena savatsā vidhipūrvakam || 59 ||
[Analyze grammar]

svarṇaśṛṃgī raupyakhurī vastradvayasamāvṛtā |
kāṃsyopadohanā tāmrapṛṣṭhī bahuguṇānvitā || 60 ||
[Analyze grammar]

ratnapucchā dugdhavatī ghaṃṭābharaṇabhūṣitā |
arcitā gaṃdhapuṣpādyaiḥ suprasannā'mṛtaprajā || 61 ||
[Analyze grammar]

dvijāya vedavijñāya guṇine nirmalātmane |
viṣṇubhaktāya viduṣe ānṛśaṃsyaratāya ca || 62 ||
[Analyze grammar]

brāhmaṇāya ca gaurdeyā sarvatrasukhamaśnute |
na deyā dvijamātrāya dātāraṃ so'vapātayet || 63 ||
[Analyze grammar]

matprītaye'tra dātavyā nirmalenāṃtarātmanā || 64 ||
[Analyze grammar]

snātaṃ yaiśca viśuddhyarthamatra madbhaktitatparaiḥ |
teṣāṃ svargatayo nityaṃ muktiḥ karatale sthitā || 65 ||
[Analyze grammar]

tathā cakrahareḥ pīṭhe matprītyai dānamuttamam |
japahomādikaṃ cāpi karttavyaṃ yatnato naraiḥ || 66 ||
[Analyze grammar]

bhavanto'pi vidhānena yātrāṃ kurvaṃtu sattamāḥ |
asmādguptahareḥ sthānānnikaṭe saṃgame śubhe || 67 ||
[Analyze grammar]

pratyagbhāge gopratārādyojanatrayasaṃmite |
ghargharāṃbutaraṃgiṇyā sarayūḥ saṃgatā yataḥ || 68 ||
[Analyze grammar]

atra snātvā vidhānena draṣṭavyo'tra prayatnataḥ |
devo guptaharirnāma sarvakāmārthasiddhidaḥ || 69 ||
[Analyze grammar]

agastya uvāca |
ityuktvāṃtardadhe devaḥ pītāmbaradharo'cyutaḥ |
devā api vidhānena kṛtvā yātrāṃ prayatnataḥ |
ayodhyāyāṃ sthitā nityaṃ harerguṇavimohitāḥ || 70 ||
[Analyze grammar]

tadāprabhṛti vipreṃdra tatsthānaṃ bhuvi paprathe |
kārtikyāṃ tu viśeṣeṇa yātrā sāṃvatsarī bhavet || 71 ||
[Analyze grammar]

vibhorguptaharestatra saṃgamasnānapūrvikā |
gopratāre ca tīrthe'sminsarayūghargharāśrite |
snātvā devo'rcanīyo'yaṃ sarvakāmaphalapradaḥ || 72 ||
[Analyze grammar]

tathā cakrahareryātrā karttavyā suprayatnataḥ |
mārgaśārṣasya viśade pakṣe haritithau naraiḥ || 73 ||
[Analyze grammar]

evaṃ yaḥ kurute yātrāṃ viṣṇuloke sa modate || 74 ||
[Analyze grammar]

śrīsūta uvāca |
evamuktvā tu virate munau kalaśajanmani |
kṛṣṇadvaipāyano vyāsaḥ punarāha savismayaḥ || 75 ||
[Analyze grammar]

vyāsa uvāca |
atyāścaryyamayīṃ brahmankathāmetāṃ tapodhana |
uktavānasi yenaitatsāścaryyaṃ mama mānasam || 76 ||
[Analyze grammar]

vistareṇa mama brūhi māhātmyaṃ paramādbhutam || 77 ||
[Analyze grammar]

śṛṇu saṃgamamāhātmyaṃ vipreṃdra paramādbhutam |
skandadevācchrutaṃ samyakkathayāmi tathā tava || 78 ||
[Analyze grammar]

daśakoṭisahasrāṇi daśakoṭiśatāni ca |
tīrthāni sarayūnadyā ghargharodakasaṃgame |
nivasaṃti sadā vipra skandādavagataṃ mayā || 79 ||
[Analyze grammar]

devatānāṃ surāṇāṃ ca siddhānāṃ yogināṃ tathā |
brahmaviṣṇuśivānāṃ ca sānnidhyaṃ sarvadā sthitam || 80 ||
[Analyze grammar]

tasminsaṃgamasalile naraḥ snātvā samāhitaḥ |
saṃtarpya pitṛdevāṃśca dattvā dānaṃ svaśaktitaḥ || 81 ||
[Analyze grammar]

hutvā vaiṣṇavamaṃtreṇa śuciryatphalamāpnuyāt |
tadihaikamanā vipra śṛṇu yatkathayāmi te || 82 ||
[Analyze grammar]

aśvamedhasahasrasya vājapeyaśatasya ca |
kurukṣetre mahākṣetre rāhugraste divākare || 83 ||
[Analyze grammar]

suvarṇadāne yatpuṇyamahanyahani tadbhavet || 84 ||
[Analyze grammar]

amāvāsyāṃ paurṇamāsyāṃ dvādaśyorubhayorapi |
ayane ca vyatīpāte snānaṃ vaiṣṇavalokadam || 85 ||
[Analyze grammar]

tiṣṭhedyugasahasraṃ tu pādenaikena yaḥ pumān |
vidhivatsaṃgame snāyātpauṣyāṃ tadaviśeṣataḥ || 86 ||
[Analyze grammar]

laṃbate'vākchirā yastu yugānāmayutaṃ pumān |
snātānāṃ śucibhistoyaiḥ saṃgame prayatātmanām || 87 ||
[Analyze grammar]

vyuṣṭirbhavati yā puṃsāṃ na sā kratuśatairapi || 88 ||
[Analyze grammar]

pauṣe māsi viśeṣeṇa snānaṃ bahuphalapradam || 89 ||
[Analyze grammar]

pauṣe māsi viśeṣeṇa yaḥ kuryātsnānamādṛtaḥ |
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā varṇasaṃkaraḥ |
sa yāti brahmaṇaḥ sthānaṃ punarāvṛttivarjitam || 90 ||
[Analyze grammar]

pauṣe māse tu yo dadyādghṛtāḍhyaṃ dīpamuttamam |
vidhivacchraddhayā vipra śṛṇu tasyāpi yatphalam || 91 ||
[Analyze grammar]

nānājanmārjitaṃ pāpaṃ svalpaṃ bahvapi vā bhavet |
tatsarvaṃ naśyati kṣipraṃ toyasthaṃ lavaṇaṃ yathā || 92 ||
[Analyze grammar]

āyurārogyamaiśvaryaṃ saṃtatīḥ saukhyamuttamam |
prāpnoti phaladaṃ nityaṃ dīpadaḥ puṇyabhāṅnaraḥ || 93 ||
[Analyze grammar]

yastu śuklatrayodaśyāṃ pauṣe'tra prayato vratī |
jāgaraṃ kurute dhīraḥ sa gacchedbhavanaṃ hareḥ || 94 ||
[Analyze grammar]

jāgaraṃ vidadhadrātrau dīpaṃ dattvā tu sarvaśaḥ |
homaṃ ca kārayedvipro niyatātmā śucivrataḥ || 95 ||
[Analyze grammar]

vaiṣṇavo viṣṇupūjāṃ ca kurvañchṛṇvanhareḥ kathām |
gītavāditranṛtyaiśca viṣṇutoṣaṇakārakaiḥ |
kathābhiḥ puṇyayuktābhirjāgṛyāccharvarīṃ naraḥ || 96 ||
[Analyze grammar]

tataḥ prabhāte vimale snātvā vidhivadādarāt |
viṣṇuṃ saṃpūjya viprāṃśca deyaṃ svarṇādi śaktitaḥ || 97 ||
[Analyze grammar]

svarṇaṃ cānnaṃ ca vāsāṃsi yo dadyācchraddhayā'nvitaḥ |
saṃgame vidhivadvidvānsa yāti paramāṃ gatim || 98 ||
[Analyze grammar]

varṣevarṣe tu kartavyo jāgaraḥ puṇyatatparaiḥ || 99 ||
[Analyze grammar]

hariḥ pūjyo dvijāḥ samyaksaṃtoṣyāḥ śaktito naraiḥ |
tena viṣṇoḥ parā tuṣṭiḥ pāpāni viphalāni ca |
bhavaṃti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt || 100 ||
[Analyze grammar]

tatra snāto divaṃ yāti atra snātaḥ sukhī bhaveta || 101 ||
[Analyze grammar]

triṣu lokeṣu ye kecitprāṇinaḥ sarva eva te |
tarpyamāṇāḥ parāṃ tṛptiṃ yāṃti saṃgamajairjalaiḥ || 102 ||
[Analyze grammar]

bhūtānāmiha sarveṣāṃ duḥkhopahatacetasām |
gatimanveṣamāṇānāṃ na saṃgamasamā gatiḥ || 103 ||
[Analyze grammar]

saptāvarānsaptaparānpuruṣaścātmanāsaha |
puṃsastārayate sarvānsaṃgame snānamācaran || 104 ||
[Analyze grammar]

jātyaṃdhairiha te tulyāstathā paṃgubhireva ca |
sametyātra ca na snānti sarayūghargharasaṃgame || 105 ||
[Analyze grammar]

varṇānāṃ brāhmaṇo yadvattathā tīrtheṣu saṃgamaḥ |
sarayūghargharāyoge vaiṣṇavastho naraḥ sadā || 106 ||
[Analyze grammar]

atra snānena dānena yathā śaktyā jiteṃdriyaḥ |
homena vidhipuktena naraḥ svargamavāpnuyāt || 107 ||
[Analyze grammar]

naro vā yadi vā nārī vidhivatsnānamācaret |
svargalokanivāso hi bhavettasya na saṃśayaḥ || 108 ||
[Analyze grammar]

yathā vahnirdahetsarvaṃ śuṣkamārdramathāpi vā |
bhasmībhavaṃti pāpāni tatsamāgamamajjanāt || 109 ||
[Analyze grammar]

ekataḥ sarvatīrthāni nānāvidhiphalāni vai |
sarayūghargharotpannasaṃgamastvadhiko bhavet || 110 ||
[Analyze grammar]

sarvatīrthāvagāhasya phalaṃ yādṛksmṛtaṃ śrutau |
tādṛkphalaṃ nṛṇāṃ samyagbhavetsaṃgamamajjanāt || 111 ||
[Analyze grammar]

gopratārābhidhaṃ tīrthamaparaṃ vartate'nagha |
sannidhau saṃgamasyaiva mahāpātakanāśanam || 112 ||
[Analyze grammar]

yatra snānena dānena na śocati naraḥ kvacit |
gopratārasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 113 ||
[Analyze grammar]

vārāṇasyāṃ yathā vidvanvarttate maṇikarṇikā |
ujjayinyāṃ yathā vipra mahākālaniketanam || 114 ||
[Analyze grammar]

naimiṣe cakravāpī tu yathā tīrthatamā smṛtā |
ayodhyāyāṃ tathā vipra gopratārābhidhaṃ mahat || 115 ||
[Analyze grammar]

yatra rāmājñayā vidvansāketanagarījanāḥ |
avāpuḥ svargamatulaṃ nimajjya paramāṃbhasi || 116 ||
[Analyze grammar]

vyāsa uvāca |
avāpuste kathaṃ svargaṃ sāketanagarījanāḥ |
kathaṃ ca rāghavo vidvannetatkathaya suvrata || 117 ||
[Analyze grammar]

agastya uvāca |
sāvadhānaḥ śṛṇu mune kathāmetāṃ suvistarāt |
yathājagāma rāmo'sau svargaṃ sa ca purījanaḥ || 118 ||
[Analyze grammar]

purā rāmo vidhāyaiva devakāryyamataṃdritaḥ |
svargaṃ gaṃtuṃ manaścakre bhrātṛbhyāṃ saha vīradhīḥ || 119 ||
[Analyze grammar]

tato niśamya cāreṇa vānarāḥ kāmarūpiṇaḥ |
ṛkṣagopuccharakṣāṃsi samutpeturanekaśaḥ || 120 ||
[Analyze grammar]

devagaṃdharvaputrāśca ṛṣiputrāśca vānarāḥ |
rāmakṣayaṃ viditvā tu sarva eva samāgatāḥ || 121 ||
[Analyze grammar]

te rāmamanugatyocuḥ sarve vānarayūthapāḥ |
tavānugamane rājansaṃprāptāḥ sma ihānagha || 122 ||
[Analyze grammar]

yadi rāma vināsmābhirgacchestvaṃ puruṣarṣabha |
sarve khalu hatāḥ syāma daṇḍena mahatā nṛpa || 123 ||
[Analyze grammar]

śrutvā tu vacanaṃ teṣāmṛkṣavānararakṣasām |
vibhīṣaṇamuvācātha rāghavastatkṣaṇaṃ girā || 224 ||
[Analyze grammar]

yāvatprajā dhariṣyaṃti tāvadeva vibhīṣaṇa |
kārayasva mahadrājyaṃ laṃkāṃ tvaṃ pālayiṣyasi || 125 ||
[Analyze grammar]

śādhi rājyaṃ ca khalvetannānyathā me vacaḥ kuru |
prajāstvaṃ rakṣa dharmeṇa nottaraṃ vaktumarhasi || 126 ||
[Analyze grammar]

evamuktvā tu kākutstho hanumaṃtamathābravīt |
vāyuputra ciraṃ jīva mā pratijñāṃ vṛthā kṛthāḥ || 127 ||
[Analyze grammar]

yāvallokā vadiṣyaṃti matkathāṃ vānararṣabha |
tāvattvaṃ dhāraya prāṇānpratijñāṃ pratipālayan || 128 ||
[Analyze grammar]

maindaśca dvividaścaiva amṛtaprāśanāvubhau |
yāvallokā dhariṣyaṃti tāvadetau dhariṣyataḥ || 129 ||
[Analyze grammar]

putrapautrāśca ye'smākaṃ tānrakṣantviha vānarāḥ |
evamuktvā tu kākutsthaḥ sarvānatha ca vānarān |
mayā sārdhaṃ prayāteti tadā tānrāghavo'bravīt || 130 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryyāṃ pṛthuvakṣā mahābhujaḥ |
rāmaḥ kamalapatrākṣaḥ purodhasamathābravīt || 131 ||
[Analyze grammar]

agnihotrāṇi yāṃtvagre dīpyamānāni sarvaśaḥ |
vājapeyātirātrāṇi niryātu ca mamāgrataḥ || 132 ||
[Analyze grammar]

tato vasiṣṭhastejasvī sarvaṃ niścitya cetasā |
cakāra vidhivatkarma mahāprāsthānikaṃ vidhim || 133 ||
[Analyze grammar]

tataḥ kṣaumāmbaradharo brahmacaryasamanvitaḥ |
kuśānādāya pāṇibhyāṃ mahāprasthānamudyataḥ || 134 ||
[Analyze grammar]

na vyāharacchubhaṃ kiṃcidaśubhaṃ vā nareśvaraḥ |
niṣkramya nagarāttasmātsāgarādiva caṃdramāḥ || 135 ||
[Analyze grammar]

rāmasya savyapārśve tu sapadmā śrīḥ samāśritā |
dakṣiṇe hrīrviśālākṣī vyavasāyastathāgrataḥ || 136 ||
[Analyze grammar]

nānāvidhāyudhānyatra dhanurjyāprabhṛtīni ca |
anuvrajaṃti kākutsthaṃ sarve puruṣa vigrahāḥ || 137 ||
[Analyze grammar]

vedo brāhmaṇarūpeṇa sāvitrī savyadakṣiṇe |
oṃkāro'tha vaṣaṅkāraḥ sarve rāmaṃ tadā'vrajan || 138 ||
[Analyze grammar]

ṛṣayaśca mahātmānaḥ sarve caiva mahīdharāḥ |
anugacchanti kākutsthaṃ svargadvāramupasthitam || 139 ||
[Analyze grammar]

tathānuyāṃti kākutsthamaṃtaḥpuragatāḥ striyaḥ |
savṛddhābāladāsīkāḥ saparṣaddvārarakṣakāḥ || 140 ||
[Analyze grammar]

sāntaḥpuraśca bharataḥ śatrughnasahito yayau |
rāmaṃ vrajaṃtamāgamya raghuvaṃśamanuvratāḥ || 141 ||
[Analyze grammar]

tato viprā mahātmānaḥ sāgnihotrāḥ samaṃtataḥ |
saputradārāḥ kākutsthamanugacchati sarvaśaḥ || 142 ||
[Analyze grammar]

maṃtriṇo bhṛtyayuktāśca saputrāḥ sahabāṃdhavāḥ |
sarve te sānugāścaiva hyanu gacchaṃti rāghavam || 143 ||
[Analyze grammar]

tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ |
gacchaṃtamanugacchaṃtirāghavaṃ guṇaraṃjitāḥ || 144 ||
[Analyze grammar]

tathā prajāśca sakalāḥ saputrāśca savabāṃdhavāḥ |
rāghavasyānugāścāsandṛṣṭvā vigatakalmaṣam || 145 ||
[Analyze grammar]

snātāḥ śuklāmbaradharāḥ sarve prayatamānasāḥ |
kṛtvā kilakilāśabdamanuyātāśca rāghavam || 146 ||
[Analyze grammar]

na kaścittatra dīno'bhūnna bhīto nātiduḥkhitaḥ |
prahṛṣṭā muditāḥ sarve vabhūvuḥ paramādbhutāḥ || 147 ||
[Analyze grammar]

draṣṭukāmāśca nirvāṇaṃ rājño janapadāstathā |
saṃprāptāste'pi dṛṣṭvaiva nabhomārgeṇa cakriṇam || 148 ||
[Analyze grammar]

ṛkṣavānararakṣāṃsi janāśca puravāsinaḥ |
āgatya parayā bhaktyā pṛṣṭhataḥ samupāyayuḥ || 149 ||
[Analyze grammar]

tāni bhūtāni nagare hyantardhānagatānyapi |
rāghavaṃ te'pyanuyayuḥ svargadvāramupasthitam || 150 ||
[Analyze grammar]

yāni paśyaṃti kākutsthaṃ sthāvarāṇi carāṇi ca |
sattvāni svargagamane matiṃ kurvaṃti tānyapi || 151 ||
[Analyze grammar]

nāsītsattvamayodhyāyāṃ susūkṣmamapi kiṃcana |
yadrāghavaṃ nānuyāti svargadvāramupasthitam || 152 ||
[Analyze grammar]

athārddhayojanaṃ gatvā nadīṃ paścānmukho yayau |
sarayūṃ puṇyasalilāṃ dadarśa raghunaṃdanaḥ || 153 ||
[Analyze grammar]

atha tasminmuhūrte tu brahmā lokapitāmahaḥ |
sarvaiḥ parivṛto devairṛṣibhiśca mahātmabhiḥ |
āyayau tatra kākutsthaṃ svargadvāramupasthitam || 154 ||
[Analyze grammar]

vimānaśatakoṭībhirdivyābhiḥ sarvato vṛtaḥ |
dīpayansarvato vyoma jyotirbhūtamanuttamam || 155 ||
[Analyze grammar]

svayaṃprabhaiśca tejobhirmahadbhiḥ puṇyakarmabhiḥ |
puṇyā vātā vavustatra gandhavaṃtaḥ sukhapradāḥ || 156 ||
[Analyze grammar]

sapuṇyapuṣpavarṣaṃ ca vāyuyuktaṃ mahājavam |
gandharvairapsarobhiśca tasminsūryaupasthitaḥ || 157 ||
[Analyze grammar]

śarayūsalilaṃ rāmaḥ padbhyāṃ sa samupāspṛśat |
tato brahmā surairyuktaḥ stotuṃ samupacakrame || 158 ||
[Analyze grammar]

tvaṃ hi lokapatirdeva na tvāṃ jānāti kaścana |
ahaṃ te vai viśālākṣa bhūtapūrvaparigrahaḥ || 159 ||
[Analyze grammar]

tvamaciṃtyaṃ mahadbhūtamakṣayaṃ lokasaṃgrahe |
yāmicchasi mahāvīrya tāṃ tanuṃ praviśa svakām || 160 ||
[Analyze grammar]

pitāmahasya vacanādidamevāviśatsvayam |
sudivyaṃ vaiṣṇavaṃ tejaḥ saṃsāraṃ sa sahānujaḥ |
tato viṣṇutanundevāḥ pūjayantaḥ surottamam || 161 ||
[Analyze grammar]

sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ |
ye ca divyā ṛṣigaṇā gandharvāpsarasastathā |
suparṇā nāgayakṣāśca daityadānavarākṣasāḥ || 162 ||
[Analyze grammar]

devāḥ prahṛṣṭā muditāḥ sarve pūrṇamanorathāḥ |
sādhusādhviti te sarve tridivasthā babhāṣire || 163 ||
[Analyze grammar]

atha viṣṇurmahātejāḥ pitāmahamuvāca ha |
eṣāṃ lokaṃ janaughānāṃ dātumarhasi suvrata || 164 ||
[Analyze grammar]

ime tu sarve matsnehādāyātāḥ sarvamānavāḥ |
bhaktāśca bhaktimantaśca tyaktātmāno'pi sarvaśaḥ || 165 ||
[Analyze grammar]

tacchrutvā viṣṇukathitaṃ sarvalokeśvaro'bravīt |
lokaṃ santānikaṃ nāma saṃsthāsyaṃti hi mānavāḥ || 166 ||
[Analyze grammar]

svargadvāre'tra vai tīrthe rāmamevānucintayan |
prāṇāṃstyajati bhaktyā vai sa saṃtānaṃ paraṃ labhet || 167 ||
[Analyze grammar]

sarve saṃtānikaṃnāma brahmalokādanantaram |
vānarāśca svakāṃ yoniṃ rākṣasāścāpi rākṣasīm || 168 ||
[Analyze grammar]

yasyā viniḥsṛtā ye vai surāsuratanūdbhavāḥ |
ādityatanayaścaiva sugrīvaḥ sūryamaṇḍalam || 169 ||
[Analyze grammar]

ṛṣayo nāgayakṣāśca prayāsyanti svakāraṇam |
tathā bruvati deveśe gopratāramupasthitam || 170 ||
[Analyze grammar]

tajjalaṃ sarayūṃ bheje paripūrṇaṃ tato jalam |
avagāhya jalaṃ sarve prāṇāṃstyaktvā prahṛṣṭavat || 171 ||
[Analyze grammar]

mānuṣaṃ dehamutsṛjya te vimānānyathāruhan |
tiryagyonigatā ye ca praviśya sarayūṃ tadā || 172 ||
[Analyze grammar]

dehatyāgaṃ ca te tatra kṛtvā divyavapurddharāḥ |
tathānyānyapi sattvāni sthāvarāṇi carāṇi ca || 173 ||
[Analyze grammar]

prāpya cottamadehaṃ vai devalokamupāgaman |
tasmiṃstatra samāpanne vānarā ṛkṣarākṣasāḥ |
te'pi praviviśuḥ sarve dehānnikṣipya vai tadā || 174 ||
[Analyze grammar]

tadā svargaṃ gatāḥ sarve smṛtvā lokaguruṃ vibhum |
jagāma tridaśaiḥ sārddhaṃ rāmo hṛṣṭo mahāmatiḥ || 175 ||
[Analyze grammar]

atastadgopratārākhyaṃ tīrthaṃ vikhyātimāgatam |
gopratāre paro mokṣo nānyatīrtheṣu vidyate || 176 ||
[Analyze grammar]

janmāntaraśatairvipra yogo'yaṃ yadi labhyate |
muktirbhavati tattvekajanmanā labhyate na vā || 177 ||
[Analyze grammar]

gopratāre na sandeho harirbhaktyā suniṣṭhitaḥ |
ekena janmanānyo'pi yogamokṣaṃ ca vindati || 178 ||
[Analyze grammar]

gopratāre naro vidvānyo'pi snāti suniścitaḥ |
viśatyasau paraṃ sthānaṃ yogināmapi durlabham || 179 ||
[Analyze grammar]

kārtikyāṃ ca viśeṣeṇa snātavyaṃ vijitendriyaiḥ |
kārtike māsi viprarṣe sarve devāḥ savāsavāḥ |
snātumāyāntyayodhyāyāṃ gopratāre viśeṣataḥ || 180 ||
[Analyze grammar]

gopratārasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati |
yatra prayāgarājo'pi snātumāyāti kārtike || 181 ||
[Analyze grammar]

niṣpāpaḥ kaluṣaṃ tyaktvā śuklāṃgaḥ sitakaṃcukaḥ |
śuddhyarthaṃ sādhukāmo'sau prayāge munisattamaḥ || 182 ||
[Analyze grammar]

yāni kāni ca tīrthāni bhūmau divyāni suvrata |
kārtikyāṃ tāni sarvāṇi gopratāre vasanti vai || 183 ||
[Analyze grammar]

gopratāre japo homaḥ snānaṃ dānaṃ ca śaktitaḥ |
sarvamakṣayatāṃ yāti śraddhayā niyamavratam || 184 ||
[Analyze grammar]

kārtike prāpya tadyanti tīrthāni sakalānyapi |
gopratāraṃ gamiṣyāmaḥ pāpaṃ tyaktumitīcchayā || 185 ||
[Analyze grammar]

gopratāre kṛtaṃ snānaṃ sarvapāpapraṇāśanam |
gopratāre naraḥ snātvā dṛṣṭvā guptahariṃ vibhum |
sarvapāpaiḥ pramucyeta nātra kāryā vicāraṇā || 186 ||
[Analyze grammar]

viṣṇumuddiśya viprāṇāṃ pūjanaṃ ca viśeṣataḥ |
karttavyaṃ śraddhayā yuktaiḥ snānapūrvaṃ yatavrataiḥ || 187 ||
[Analyze grammar]

payasvinī ca gaurdeyā sālaṃkārā ca śaktitaḥ |
viprāya vedaviduṣe niyamavrataśāline |
brāhmaṇāyātiśucaye viṣṇuprītyai yatātmanā || 168 ||
[Analyze grammar]

annaṃ bahuvidhaṃ hema vāsāṃsi vividhāni ca |
dātavyāni hareḥ prāptyai bhaktyā paramayā yutaiḥ || 189 ||
[Analyze grammar]

sūryagrahe kurukṣetre narmadāyāṃ śaśigrahe |
tulādānasya yatpuṇyaṃ tadatra dīpadānataḥ || 190 ||
[Analyze grammar]

ghṛtena dīpako yasya tilataile na vā punaḥ |
jvalate muniśārdūla hayamedhena tasya kim || 191 ||
[Analyze grammar]

teneṣṭaṃ kratubhiḥ sarvaiḥ kṛtaṃ tīrthāvagāhanam |
dīpadānaṃ kṛtaṃ yena kārttike keśavāgrataḥ || 192 ||
[Analyze grammar]

nānāvidhāni tīrthāni bhuktimuktipradāni ca |
gopratārasya tānyatra kalāṃ nārhaṃti ṣoḍaśīm || 193 ||
[Analyze grammar]

svarṇamalpaṃ ca yo dadyādbrāhmaṇe vedapārage |
śubhāṃ gatimavāpnoti hyagnivaccaiva dīpyate || 194 ||
[Analyze grammar]

gopratārābhidhe tīrthe trilokīviśrute dvija |
dattvānnaṃ ca vidhānena na sa bhūyo'bhijāyate || 195 ||
[Analyze grammar]

tatra snānaṃ tu yaḥ kuryādviprānsaṃtarpayennaraḥ |
sautrāmaṇeśca yajñasya phalaṃ prāpnoti mānavaḥ || 196 ||
[Analyze grammar]

ekāhārastu yastiṣṭhenmāsaṃ tatra yatavrataḥ |
yāvajjīvakṛtaṃ pāpaṃ sahasā tasya naśyati || 197 ||
[Analyze grammar]

agnipraveśaṃ ye kuryurgopratāre vidhānataḥ |
te viśaṃti padaṃ viṣṇorniḥsaṃdagdhaṃ tapodhana || 198 ||
[Analyze grammar]

kurvaṃtyanaśanaṃ ye'tra viṣṇubhaktyā suniścitāḥ |
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi || 199 ||
[Analyze grammar]

arcayedyastu goviṃdaṃ gopratāre hi mānavaḥ |
daśasauvarṇikaṃ puṇyaṃ gopratāre prakathyate || 200 ||
[Analyze grammar]

agnihotraphalo dhūpo goviṃdasya samarpitaḥ |
bhūmidānena sadṛśaṃ gaṃdhadānaphalaṃ smṛtam || 201 ||
[Analyze grammar]

atyadbhutamidaṃ vidvansthānametatprakīrtitam |
kārttikyāṃ tu viśeṣeṇa atra snātvā śucivrataḥ || 202 ||
[Analyze grammar]

svargadvāre naraḥ snātvā daśasvarṇaphalaṃ labhet |
svarṇadaḥ svargavāsī ca yo dadyācchraddhayānvitaḥ || 203 ||
[Analyze grammar]

sutīrthe parvaṇi śreṣṭhe daśasvarṇaphalaprade |
jyeṣṭhaśuklacaturdaśyāṃ rātrau jāgaraṇaṃ caret || 204 ||
[Analyze grammar]

upoṣitaḥ śuciḥ snāto viṣṇupūjanatatparaḥ |
dīpaṃ dadyātprayatnena nānāphalavidhāyinam || 205 ||
[Analyze grammar]

tāvadgarjaṃti puṇyāni svarge martye rasātale |
yāvaddadyājjale dīpaṃ kārttike keśavāgrataḥ || 206 ||
[Analyze grammar]

paurṇamāsyāṃ prabhāte tu snātvā nirmalamānasaḥ |
hariṃ saṃpūjya vidhivadvidhāya śrāddhamādarāt || 207 ||
[Analyze grammar]

dattvānnaṃ ca yathāśaktyā saṃtoṣya brāhmaṇāṃstataḥ |
vastrādibhiralaṃkāraiḥ saṃpūjya dvijadaṃpatī || 208 ||
[Analyze grammar]

vibhuṃ guptahariṃ dṛṣṭvā saṃpūjya tu viśeṣataḥ |
namaskṛtyānu tattīrthaṃ śucistadgatamānasaḥ || 209 ||
[Analyze grammar]

svargadvāre ca vidhivanmadhyāhne snānamācaret |
sarvapāpaviśuddhātmā viṣṇuloke mahīyate || 210 ||
[Analyze grammar]

iti paramavidhānairgopratāre vidhāya prathitasukṛtamūrttiḥ snānamuccaiḥ prayatnāt |
kalitanikhilapāpaḥ pūjayitvādareṇācyutamamalavikāśo viṣṇusāyujyameti || 211 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe'yodhyāmāhātmye svargadvāragopratāratīrthamāhātmyavarṇanaṃnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: