Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrutadeva uvāca |
tithiṣvetāsu puṇyāsu dvādaśī sitapakṣiṇī |
vaiśākhamāse rājeṃdra sarvāghaughavināśinī || 1 ||
[Analyze grammar]

kiṃ dānaiḥ kiṃ tapobhiśca kimupoṣyairvrataiśca kim |
kimiṣṭaiścaiva pūrtaiśca dvādaśī yairna sevitā || 2 ||
[Analyze grammar]

gaṃgāyāmuparāge tu yo dadyādgosahasrakam |
tatphalaṃ samavāpnoti prātaḥ snātvā harerdine || 3 ||
[Analyze grammar]

yaddattaṃ cā'rhate cā'nnaṃ dvādaśyāṃ ca site śubhe |
sikthesikthe bhavettasya koṭibrāhmaṇabhojanam || 4 ||
[Analyze grammar]

yo dadyāttilapātraṃ tu dvādaśyāṃ madhusaṃyutam |
nirdhūtā'khilabaṃdhastu viṣṇuloke mahīyate || 5 ||
[Analyze grammar]

ekādaśyāṃ site pakṣe kuryyājjāgaraṇaṃ hareḥ |
sa jīvanneva muktaḥ syāttuṣṭāḥ syuḥ sarvadevatāḥ || 6 ||
[Analyze grammar]

koṭīṃdusūryagrahaṇe tīrthānyutplāvya yatphalam |
tatphalaṃ samavāpnoti prātaḥ snātvā harerdine || 7 ||
[Analyze grammar]

tulasyāḥ komalaiḥ patrairdvādaśyāṃ viṣṇumarcayet |
samastakulamuddhṛtya viṣṇulokā'dhipo bhavet || 8 ||
[Analyze grammar]

yamaṃ pitṝngurūndevānviṣṇumuddiśya mānavaḥ |
mādhave śukladvādaśyāṃ sodakuṃbhaṃ sadakṣiṇam || 9 ||
[Analyze grammar]

dadhyannaṃ caiva yo dadyāttasya puṇyaphalaṃ śṛṇu |
prayāge pratyahaṃ caiva kuryādyaḥ koṭibhojanam || 10 ||
[Analyze grammar]

yāvatsaṃvatsaraṃ puṇyaṃ ṣaḍrasānnairmanoramaiḥ |
tatphalaṃ samavāpnoti madhuśāsanaśāsanāt || 11 ||
[Analyze grammar]

śāligrāmaśilādānaṃ yaḥ kuryāddvādaśīdine |
vaiśākhe śuklapakṣe tu sarvapāpaiḥ pramucyate || 12 ||
[Analyze grammar]

dvādaśyāṃ payasā yastu snāpayenmadhusūdanam |
rājasūyā'śvamedhābhyāṃ yatphalaṃ parijāyate || 13 ||
[Analyze grammar]

trayodaśyāṃ yajedviṣṇuṃ payodadhivimiśritaiḥ |
śarkarāmadhubhirdravyairmadhusūdanaprītaye || 14 ||
[Analyze grammar]

tatphalaṃ samavāpnoti gaṃgāyāṃ nā'tra saṃśayaḥ |
paṃcāmṛtaiśca yo viṣṇuṃ bhaktyā saṃsnāpayedvibhum || 15 ||
[Analyze grammar]

sa sarvakulamuddhṛtya viṣṇuloke mahīyate |
yo dadyātpānakaṃ hyasyāṃ sāyāhne prītaye hareḥ || 16 ||
[Analyze grammar]

jīrṇapāpaṃ jahātyāśu jīrṇāṃ tvacamivoragaḥ |
sāyāhne caiva yo dadyādurvārukarasāyanam || 17 ||
[Analyze grammar]

bhavenmuktaḥ karmabaṃdhādurvārukarasāyanāt |
ikṣudaṇḍaṃ cūtaphalaṃ dadyāddrākṣāphalāni ca || 18 ||
[Analyze grammar]

na vicchittiḥ saṃtateḥ syāttasya vai śatapūruṣam |
yo dadyādgaṃdhalepaṃ tu sāyāhne dvādaśīdine || 19 ||
[Analyze grammar]

bāhyopaghātaiḥ sakalairmucyate nā'tra saṃśayaḥ |
yatkiṃcitkurute puṇyaṃ dvādaśyāṃ rājasattama || 20 ||
[Analyze grammar]

mādhave tu site pakṣe tadakṣayyaphalaṃ bhavet |
prakhyātimasyā vakṣyāmi yena jāteti bhūmipa || 21 ||
[Analyze grammar]

sarveṣāṃ sarvapāpaghnīṃ sarvamaṃgaladāyinīm |
purā kāśmīradeśe tu dvijo devavratā'hvayaḥ || 22 ||
[Analyze grammar]

tasyā'sīnmālinī nāma tanayā cārurūpiṇī |
dadau tāṃ satyaśīlāya vipravaryāya dhīmate || 23 ||
[Analyze grammar]

tāmudvāhya yayau dhīmānsvadeśaṃ yavanā'hvayam |
rūpayauvanasaṃpannā tasya naiva priyā'bhavat || 24 ||
[Analyze grammar]

sadā vidveṣasaṃyuktastasyāṃ tiṣṭhati niṣṭhuraḥ |
nā'nyasya kasyaciddveṣṭi tāṃ vinā nṛpate patiḥ || 25 ||
[Analyze grammar]

tasminsā krodhasaṃyuktā vaśīkaraṇalaṃpaṭā |
apṛcchatpramadā rājanyāstyaktāḥ patibhiḥ purā || 26 ||
[Analyze grammar]

tābhiruktā tu sā bhūpa vaśyo bharttā bhaviṣyati |
asmākaṃ pratyayo jāto bhartṛtyāgāvamāninām || 27 ||
[Analyze grammar]

prayujya bheṣajaṃ vaśyaṃ nītā hi patayaḥ purā |
yoginīṃ tvaṃ tu gacchā'dya dāsyate bheṣajaṃ śubham || 28 ||
[Analyze grammar]

na vikalpastvayā kāryo bhavitā dāsavatpatiḥ |
yoginīmaṃdire gatvā tāsāṃ vākyena bhūpate || 29 ||
[Analyze grammar]

prasādamatulaṃ tasyā lebhe duścāriṇī satī |
śatastaṃbhasamāyuktāṃ kuṭīṃ bheje tvarānvitā || 30 ||
[Analyze grammar]

suvistṛtāṃ suvarcaskāṃ tathaivā'yātayāmikām |
prāvṛtā dīrghavastreṇa sannidhiṃ tena yoginī || 31 ||
[Analyze grammar]

dīrghābhiśca saṭābhistu prāvṛtā dīptisaṃyutā |
paricārasamopetā vīkṣamāṇā śanaiḥśanaiḥ || 32 ||
[Analyze grammar]

akṣasūtrakarā sā tu japaṃtī prārthitā tayā |
dadau vaśyakaraṃ maṃtraṃ kṣobhakaṃ pratyayātmakam || 33 ||
[Analyze grammar]

tataḥ sā praṇatā bhūtvā dadyāddravyāṃ'gulīyakam |
vajramāṇikyasaṃyuktamatiraktaprabhānvitam || 34 ||
[Analyze grammar]

mṛdukāṃcanasaṃyuktaṃ bhānuraśmisamadyuti |
tato dṛṣṭvā tu saṃtuṣṭā pādasthaṃ cāṃgulīyakam || 35 ||
[Analyze grammar]

hṛdayaṃ ca tayā jñātaṃ tatpateravamānajam |
tadoktā hi tayā bhūpa tāpasyāhitayuktayā || 36 ||
[Analyze grammar]

cūrṇo rakṣānvito hyeṣa sarvabhūtavaśaṃkaraḥ |
cūrṇaṃ bhartari saṃyujya rakṣāṃ grīvāśrayāṃ kuru || 37 ||
[Analyze grammar]

bhaviṣyati patirvaśyo nā'nyāṃ yāsyati sundarīm |
nā'priyaṃ vadati kvā'pi duścāriṇyāstavā'pi ca || 38 ||
[Analyze grammar]

cūrṇarakṣāṃ gṛhītvā sā prāpa bhartṛgṛhaṃ punaḥ |
pradoṣe payasā yuktaścūrṇo bhartari yojitaḥ || 39 ||
[Analyze grammar]

grīvāyāṃ hi kṛtā rakṣā na vicāraḥ kṛtastayā |
tadā sa pītacūrṇastu bharttā nṛpavarottama || 40 ||
[Analyze grammar]

taccūrṇātkṣayarogo'bhūtpatiḥ kṣīṇo dinedine |
guhye tu kṛmayo jātā ghorā duṣṭavraṇodbhavāḥ || 41 ||
[Analyze grammar]

dinaiḥ katipayai rājanpatyurnaiva vyavasthitiḥ |
uvāsa svecchayā sā'pi puṃścalī duṣṭacāriṇī || 42 ||
[Analyze grammar]

hatatejāstato bhartā tāmuvācā'kulendriyaḥ |
krandamāno divārātrau dāso'smi tava śobhane || 43 ||
[Analyze grammar]

trāhi māṃ śaraṇaṃ prāptaṃ necche'hamaparāṃ striyam |
tattasya viditaṃ jñātvā bhītā sā medinīpate || 44 ||
[Analyze grammar]

alaṃkārakṛte patyurjīvanecchurna vai hitā |
yoginīṃ ca yayau śīghraṃ tasyai sarvaṃ nyavedayat || 45 ||
[Analyze grammar]

tayā ca bheṣajaṃ dattaṃ dvitīyaṃ dāhaśāṃtaye |
datte ca bheṣaje tasminsvastho'bhūttatkṣaṇātpatiḥ || 46 ||
[Analyze grammar]

tiṣṭhatyupapatirgehe gṛhakṛtyā'padeśataḥ |
sarvavarṇasamudbhūtā jārāstiṣṭhaṃti vai gṛhe || 47 ||
[Analyze grammar]

na kiṃcidvacane śaktirbharturjātā kathaṃcana |
tatastenaiva doṣeṇa sarvāṃgeṣu ca jajñire || 48 ||
[Analyze grammar]

kṛmayaścāsthibhettāraḥ kālāṃtakayamopamāḥ |
tairnāsājihvayoścā'sīcchedaḥ karṇadvayasya ca || 49 ||
[Analyze grammar]

stanayoścāṃgulīnāṃ ca paṃgutvaṃ cā'pi cā'gatam |
tena paṃcatvamāpannā gatā narakayātanāḥ || 50 ||
[Analyze grammar]

tāmrabhāṃḍe ca sā dagdhā'yutāni daśa paṃca ca |
śvānayoniṣu saṃjātā śatavāraṃ punaḥpunaḥ || 51 ||
[Analyze grammar]

chinnanāsā chinnakarṇā kṛmimūrddhā niraṃtaram |
chinnapucchā bhagnapādā tāḍitā ca gṛhegṛhe || 52 ||
[Analyze grammar]

paścātsauvīradeśeṣu padmabandhordvijasya ca |
dāsyā gṛhe śunī jātā bahuduḥkhasamākulā || 53 ||
[Analyze grammar]

chinnakarṇā chinnanāsā chinnapucchāṃghrirāturā |
kṛmipūrṇaśirā nityaṃ kṛmiyoniśca tiṣṭhati || 54 ||
[Analyze grammar]

evaṃ triṃśadgatā varṣā asmiñjanmani bhūmipa |
daivātkarmavipākena vaiśākhe meṣage ravau || 55 ||
[Analyze grammar]

śuklapakṣe tu dvādaśyāṃ padmabaṃdhostanūdbhavaḥ |
nadyāṃ snātvā śucirbhūtvā sārdravastro gṛhaṃ yayau || 56 ||
[Analyze grammar]

tulasīvedikāṃ prāpya pādāvavanije nijau |
vedikāyāmadho deśe sā śunī svāpamāgatā || 57 ||
[Analyze grammar]

prāksūryodayavelāyāṃ pādodakapariplutā |
sadyo dhvastā'śubhā jātā jātismṛtirabhūtkṣaṇāt || 58 ||
[Analyze grammar]

smṛtvā karma kṛtaṃ pūrvaṃ sā śunī tāpasaṃ sadā |
cukrośa karuṇā dīnā mune trāhīti vai punaḥ || 59 ||
[Analyze grammar]

svakarma ca munīṃdrāya smṛtvācakhyau bhayā'kulā |
bharturviṣaprayogaṃ tu svasya duścaritaṃ tathā || 60 ||
[Analyze grammar]

yā'nyāpi yuvatī brahmanbharturvaśyaṃ samācaret |
vṛthādharmā durācārā pacyate tāmrabhājane || 61 ||
[Analyze grammar]

bhartā nātho gururbhartā bhartā daivatamuttamam |
vikriyāṃ kṛtya sādhvī sā kathaṃ sukhamavāpnuyāt || 62 ||
[Analyze grammar]

tiryagyoniśataṃ yāti kṛmikoṭiśatāni ca |
tasmādbhūsura kartavyaṃ strībhirbharturvacaḥ sadā || 63 ||
[Analyze grammar]

sā'haṃ paśye punaryoniṃ kutsitāṃ yātanānvitām |
yadi noddharase brahmannadya tvaddṛṣṭisaṃmukhām || 64 ||
[Analyze grammar]

tasmāduddhara māṃ brahmanduṣkṛtāṃ pāpacāriṇīm |
sukṛtasya pradānena vaiśākhe śuklapakṣake || 65 ||
[Analyze grammar]

yā kṛtā tu tvayā brahmandvādaśī puṇyavarddhinī |
tasyāṃ tvayā kṛtaṃ puṇyaṃ snānadānānnabhojanaiḥ || 66 ||
[Analyze grammar]

duścāriṇyā api brahmaṃstena muktirbhaviṣyati |
yasyāṃ tu bhūsuraḥ snātaḥ svagṛhe manujaḥ kila || 67 ||
[Analyze grammar]

sarvatīrthaphalāvāptiṃ labhate nā'tra saṃśayaḥ |
taptaṃ dattaṃ hutaṃ yatra kṛtaṃ devārcanādi yat || 68 ||
[Analyze grammar]

tadakṣayyaphalaṃ jñeyaṃ yatkṛtaṃ dvādaśīdine |
evaṃvidhaphalaṃ yatsyāttaddehi sakalaṃ mama || 69 ||
[Analyze grammar]

dvādaśyāmupavāsena trayodaśyāṃ tu pāraṇāt |
yatphalaṃ syāttadapyaddhā tena muktirbhaviṣyati || 70 ||
[Analyze grammar]

dayāṃ kuru mahābhāga dīnāyāṃ dīnavatsala |
dīnanātho jagannātho yuṣmannātho janārdanaḥ || 71 ||
[Analyze grammar]

tadīyāstādṛśā eva yathā rājā tathā prajāḥ |
vaivasvatapadadhvaṃsinparitrāhi suduḥkhitām || 72 ||
[Analyze grammar]

tvadvāravāsinīṃ dīnāṃ śunīṃ māṃ dīnavatsala |
brahmahatyāsahasraṃ vā gohatyānāṃ sahasrakam || 73 ||
[Analyze grammar]

agamyānāṃ ca koṭīśca dahatyeva śubhā tithiḥ |
tasyāṃ kṛtaṃ mahāpuṇyaṃ mahyaṃ dattvā mahāmune || 74 ||
[Analyze grammar]

māmuddhara samudvignāṃ dīnāṃ nātha samuddhara |
ante tubhyaṃ dvijedrāya namauktiṃ vadāmyaham || 75 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā śunīmāha muneḥ sutaḥ |
svakṛtaṃ jaṃtavośnaṃti sukhaduḥkhātmakaṃ śuni || 76 ||
[Analyze grammar]

tasmātkimu tvayā kāryaṃ kṣudrayā pāpaśīlayā |
yayā bhartā vaśaṃ nīto rakṣācūrṇādibhirdvijaḥ || 77 ||
[Analyze grammar]

sādhubhyo yatkṛtaṃ pāpaṃ svasya duḥkhakaraṃ bhavet |
sādhubhyo yatkṛta puṇyaṃ svasya duḥkhaharaṃ bhavet || 78 ||
[Analyze grammar]

ubhayaṃ bhraṃśatāmeti pāpebhyo yatkṛtaṃ bhavet |
śarkarāmiśritaṃ kṣīraṃ kādraveyaniveditam || 79 ||
[Analyze grammar]

viṣavṛddhikaraṃ dṛṣṭamevaṃ pāpakaraṃ bhaveta |
vadatyevaṃ munisute śunī duḥkhaikarūpiṇī || 80 ||
[Analyze grammar]

punaścukośordhvasvaraṃ tatpitre bahubhāṣiṇī |
padmabandho paritrāhi śunī taddvāravāsinīm || 81 ||
[Analyze grammar]

tvaducchiṣṭāśinī nityaṃ tvaṃ pāhīti punaḥpunaḥ |
strapoṣyā ye hi vartaṃte gṛhasthasya mahātmanaḥ || 82 ||
[Analyze grammar]

teṣāmuddharaṇaṃ kāryamiti vedavidāṃ matam |
caṇḍālā vāyasāścaiva sārameyāśca nityaśaḥ || 83 ||
[Analyze grammar]

gṛhasthānāṃ dayāpātraṃ pratyahaṃ balibhojinaḥ |
aśaktaṃ noddharetpoṣyaṃ rogādyupahataṃ yadi || 84 ||
[Analyze grammar]

so'dhaḥ patenna saṃdeha iti vedavidāṃ matam || 85 ||
[Analyze grammar]

kartāramekaṃ jagatāṃ hi kartā kṛtvātmanā pāti samastajaṃtūn |
dārādirūpavyapadeśato haristasmāttadājñā khalu poṣyarakṣā || 86 ||
[Analyze grammar]

svapoṣyarakṣāṃ parihṛtya jaṃturdevena klṛptyā yadi vartate'nyadhīḥ |
sa devadrogdhā sakalasya haṃtā kīnāśalokānanu saṃprayāti || 87 ||
[Analyze grammar]

kartavyatvāddayālutvādetāmuddhara durmatim |
iti tasyā vacaḥ śrutvā duḥkhārtāyā gṛhe sutaḥ |
niścakrāma gṛhāttūrṇaṃ padmabaṃdhurdayānidhiḥ || 88 ||
[Analyze grammar]

kimetaditi tāṃ prāha putraḥ sarvaṃ nyavedayat |
sa tu putravacaḥ śrutvā tamevaṃ prāha vismitaḥ || 89 ||
[Analyze grammar]

padmabandhuruvāca |
mamātmaja kathaṃ vākyamīdṛśaṃ vyāhṛtaṃ tvayā |
na sādhūnāmidaṃ vākyaṃ bhavatīha varānana || 90 ||
[Analyze grammar]

ātmasaukhyakarāḥ pāpā bhavaṃti paribhāvitā |
paśya putra janāḥ sarve paropakaraṇāya vai || 91 ||
[Analyze grammar]

śaśī sūryo'tha pavano rajanī hutabhugjalam |
caṃdanaṃ pādapāḥ saṃtaḥ paropakaraṇe sthitāḥ || 92 ||
[Analyze grammar]

asthidānaṃ kṛtaṃ putra kṛpayā hi dadhīcinā |
devānāmupakārāya jñātvā daityānmahābalān || 93 ||
[Analyze grammar]

kapotā'rthe svamāṃsāni śibinā bhūbhujā purā |
pradattāni mahābhāga śyenāya kṣudhitāni vai || 94 ||
[Analyze grammar]

jīmūtavāhano rājā purā'sītkṣitimaṃḍale |
tenā'pi jīvitaṃ dattaṃ garuḍāya mahātmane || 95 ||
[Analyze grammar]

tasmāddayālunā bhāvyaṃ bhūsureṇa vipaścitā |
śuddhe varṣati devastu kimaśuddhe na varṣati || 96 ||
[Analyze grammar]

kinna dīpayate candraścaṃḍālānāṃ gṛhe sadā |
tasmādahaṃ śunīmetāṃ yācaṃtīṃ ca punaḥ punaḥ || 97 ||
[Analyze grammar]

uddhariṣye nijaiḥ puṇyaiḥ paṃkamagnāṃ ca gāṃ yathā |
iti putraṃ nirākṛtya pratijajñe mahāmatiḥ || 98 ||
[Analyze grammar]

dattaṃ dattaṃ mahāpuṇyaṃ dvādaśīdinasaṃbhavam |
śuni gaccha harerdhāma nirdhūtā'khilakalmaṣā || 99 ||
[Analyze grammar]

tadvākyātsahasā bhūpa divyā'bharaṇabhūṣitā |
vimucya dehaṃ jīrṇaṃ tu divyarūpadharā śubhā || 100 ||
[Analyze grammar]

śatā'dityaprabhā jātā sāvitrīpratimā yathā |
jagāmā'maṃtrya taṃ vipraṃ dyotayantī diśo daśa || 1 ||
[Analyze grammar]

bhuktvā divi mahābhogānpaścājātā mahītale |
naranārāyaṇāddevādurvaśīnāma nāmataḥ || 2 ||
[Analyze grammar]

vaiśākhaśuddhadvādaśyāḥ prabhāveṇa varāṃganā |
devānāṃ ca priyā jātā apsarastvaṃ ca sā yayau || 3 ||
[Analyze grammar]

yadyogigamyaṃ hutabhukprakāśaṃ varaṃ vareṇyaṃ paramārtharūpam |
yatprāpya santo'pi hi yāṃti mohaṃ tatprāpa rūpaṃ ca śunī hi devī || 4 ||
[Analyze grammar]

paścātsa padmabaṃdhurhi tāṃ tithiṃ puṇyavarddhinīm |
loveṭīṃ khyāpayāmāsa madhudviṭprāṇavallabhām || 5 ||
[Analyze grammar]

koṭīṃdusūryagrahaṇādhikā sā samastarūpādhikapuṇyarūpā |
yajñaiḥ samastairatiricyamānā dvijena khyātā bhuvanatraye ca || 106 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde śunīmokṣaprāptirnāma caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: