Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrutadeva uvāca |
yāstisrastithayaḥ puṇyā aṃtimāḥ śuklapakṣake |
vaiśākhamāsi rājeṃdra pūrṇimāṃtāḥ śubhāvahāḥ || 1 ||
[Analyze grammar]

antyāḥ puṣkariṇīsaṃjñāḥ sarvapāpakṣayāvahāḥ |
mādhave māsi yaḥ pūrṇaṃ snānaṃ karttuṃ na ca kṣamaḥ || 2 ||
[Analyze grammar]

tithiṣvetāsu sa snāyātpūrṇa meva phalaṃ labhet |
sarve devāstrayodaśyāṃ sthitvā jaṃtūnpunaṃti hi || 3 ||
[Analyze grammar]

pūrṇāyāḥ parvatīrthaiśca viṣṇunā saha saṃsthitāḥ |
caturdaśyāṃ sayajñāśca devā etānpunaṃti hi || 4 ||
[Analyze grammar]

brahmaghnaṃ vā surāpaṃ vā sarvānetānpunaṃti hi |
ekādaśyāṃ purā jajñe vaiśākhyāmamṛtaṃ śubham || 5 ||
[Analyze grammar]

dvādaśyāṃ pālitaṃ tacca viṣṇunā prabhaviṣṇunā |
trayodaśyāṃ sudhāṃ devānpāyayāmāsa vai hariḥ || 6 ||
[Analyze grammar]

jaghāna ca caturdaśyāṃ daityāndevavirodhinaḥ |
pūrṇāyāṃ sarvadevānāṃ sāmrājyā'ptirbabhūva ha || 7 ||
[Analyze grammar]

tato devāḥ susaṃtuṣṭā etāsāṃ ca varaṃ daduḥ |
tisṛṇāṃ ca tithīnāṃ vai prītyotphullavilocanāḥ || 8 ||
[Analyze grammar]

etā vaiśākha māsasya tisraśca tithayaḥ śubhāḥ |
putrapautrādiphaladā narāṇāṃ pāpahānidāḥ || 9 ||
[Analyze grammar]

yo'sminmāse ca saṃpūrṇe na snāto manujādhamaḥ |
tithitraye tu sa snātvā pūrṇameva phalaṃ labhet || 10 ||
[Analyze grammar]

tithitrayepyakurvāṇaḥ snānadānādikaṃ naraḥ |
cāṃḍālīṃ yonimāsādya paścādrauravamaśnute || 11 ||
[Analyze grammar]

uṣṇodakena yaḥ snāti mādhave ca tithitraye |
rauravaṃ narakaṃ yāti yāvadiṃdrāścaturdaśa || 12 ||
[Analyze grammar]

pitṛndevānsamuddiśya dadhyannaṃ na dadāti yaḥ |
paiśācīṃ yonimāsādya tiṣṭhatyābhūtasaṃplavam || 13 ||
[Analyze grammar]

pravṛttānāṃ ca kāmānāṃ mādhave niyame kṛte |
avaśyaṃ viṣṇusāyujyaṃ yujyate nā'tra saṃśayaḥ || 14 ||
[Analyze grammar]

āmāsaṃ niyamāsaktaḥ kuryādyadi dinatraye |
tena pūrṇaphalaṃ prāpya modate viṣṇumaṃdire || 15 ||
[Analyze grammar]

yo vai devānpitṝnviṣṇuṃ gurumuddiśya mānavaḥ |
na snānādi karotyaddhā'muṣya śāpapradā vayam || 16 ||
[Analyze grammar]

niḥsaṃtāno nirāyuśca niḥśreyasko bhavediti |
iti devā varaṃ dattvā svadhāmāni yayuḥ purā || 17 ||
[Analyze grammar]

tasmāttithitrayaṃ puṇyaṃ sarvāghaughavināśanam |
aṃtyaṃ puṣkariṇīsaṃjñaṃ putrapautravivarddhanam || 18 ||
[Analyze grammar]

yā nārī subhagā'pūpapāyasaṃ pūrṇimādine |
brāhmaṇāya sakṛddadyātkīrtimaṃtaṃ sutaṃ labhet || 19 ||
[Analyze grammar]

gītāpāṭhaṃ tu yaḥ kuryādaṃtime ca dinatraye |
dinedine'śvamedhānāṃ phalameti na saṃśayaḥ || 20 ||
[Analyze grammar]

sahasranāmapaṭhanaṃ yaḥ kuryyācca dinatraye |
tasya puṇyaphalaṃ vaktuṃ kaḥ śakto divi vā bhuvi || 21 ||
[Analyze grammar]

sahasranāmabhirdevaṃ pūrṇāyāṃ madhusūdanam |
payasā snāpya vai yāti viṣṇulokamakalmaṣam || 22 ||
[Analyze grammar]

samastavibhavairyastu pūjayenmadhusūdanam |
na tasya lokāḥ kṣīyante yuga kalpādi vyatyaye || 23 ||
[Analyze grammar]

asnātvā cāpyadattvā ca vaiśākhaśca mato yadi |
sa brahmahā gurughnaśca pitṝṇāṃ ghātakastathā || 24 ||
[Analyze grammar]

ślokārddhaṃ ślokapādaṃ vā nityaṃ bhāgavatodbhavam |
vaiśākhe ca paṭhanmartyo brahmatvaṃ copapadyate || 25 ||
[Analyze grammar]

yo vai bhāgavataṃ śāstraṃ śṛṇotyetaddinatraye |
na pāpairlipyate kvā'pi padmapatramivāṃbhasā || 26 ||
[Analyze grammar]

devatvaṃ manujaiḥ prāptaṃ kaiścitsiddhatvameva ca |
kaiścitprāpto brahmabhāvo dinatrayaniṣevaṇāt || 27 ||
[Analyze grammar]

brahmajñānena vai muktiḥ prayāgamaraṇena vā |
athavā māsi vaiśākhe niyamena jalāpluteḥ || 28 ||
[Analyze grammar]

nīlavṛṣaṃ samutsṛjya vaiśākhyāṃ ca jalāpluteḥ |
samastabaṃdhanirmuktaḥ pumānyāti paraṃ padam || 29 ||
[Analyze grammar]

gāṃ savatsāṃ dvijeṃdrāya sīdate ca kuṭumbine |
ihāpamṛtyunirmuktaḥ paratra ca paraṃ vrajet || 30 ||
[Analyze grammar]

snānadānavihīnastu vaiśākhī caiva yo nayet |
śvānayoniśataṃ prāpya viṣṭhāyāṃ jāyate kṛmiḥ || 31 ||
[Analyze grammar]

tisraḥ koṭyo'rdhakoṭiśca tīrthāni bhuvanatraye |
saṃbhūya maṃtrayāṃcakruḥ pāpasaṃghātaśaṃkitāḥ || 32 ||
[Analyze grammar]

janā asmāsu pāpiṣṭhā visṛjanti svakaṃ malam |
tadasmākaṃ kathaṃ gacchediti ciṃtāsamanvitāḥ || 33 ||
[Analyze grammar]

tīrthapādaṃ hariṃ jagmuḥ śaraṇyaṃ śaraṇaṃ vibhum |
stutvā ca bahubhiḥ stotraiḥ prārthayāmāsuraṃjasā || 34 ||
[Analyze grammar]

devadeva jagannātha sarvāghaughavināśana |
janā asmāsu pāpiṣṭhāḥ snātvā pāpāni sarvaśaḥ || 35 ||
[Analyze grammar]

visṛjya tvatpadaṃ yāṃti tvadājñādhāriṇo bhuvi |
asmākaṃ caiva tatpāpaṃ kathaṃ gacchejjanārdana || 36 ||
[Analyze grammar]

tadupāyaṃ vadāsmākaṃ tvatpādaśaraṇaiṣiṇām |
iti tīrthaiḥ prārthitastu bhagavānbhūtabhāvanaḥ || 37 ||
[Analyze grammar]

prahasanprāha tīrthāni meghagambhīrayā girā |
śrībhagavānuvāca |
site pakṣe meṣasūrye vaiśākhāntedinatraye || 38 ||
[Analyze grammar]

sarvatīrthamaye puṇye mamā'pi prāṇavallabhe |
yūyaṃ bhagodayātpūrvaṃ bahiḥsaṃsthajalāplutāḥ || 39 ||
[Analyze grammar]

vimuktāghāḥ puṇyarūpā bhavaṃtvāśu sunirmalāḥ |
bhavadbhiśca vimuktāghairye na snātā dinatraye || 40 ||
[Analyze grammar]

teṣu tiṣṭhaṃtu tatpāpaṃ janairyuṣmadvirecitam |
iti tīrthapado viṣṇustīrthānāṃ ca varaṃ dadau || 41 ||
[Analyze grammar]

anujñāpya ca tānyogāttatraivāṃtaradhīyata |
svadhāmāni punaḥ prāpya tāni tīrthāni nityaśaḥ || 42 ||
[Analyze grammar]

prativarṣaṃ tu vaiśākhe tathaivāṃtyadinatraye |
tenāghaughaṃ vimucyaiva yāṃti nirmalatā maho || 43 ||
[Analyze grammar]

ye tu snānaṃ na kurvaṃti vaiśākhāṃtadinatraye |
te bhavantu samastānāṃ janānāṃ pātakā'śrayāḥ || 44 ||
[Analyze grammar]

iti śāpaṃ ca tīrthāni hyasnātānāṃ vadanti ca |
na tena sadṛśaḥ pāpo yo na snāto dinatraye || 45 ||
[Analyze grammar]

vicāriteṣu śāstreṣu na dṛṣṭo na ca vai śrutaḥ |
tasmāddinatraye kāryaṃ snānadānārcanādikam || 46 ||
[Analyze grammar]

anyathā narakaṃ yāti yāvadiṃdrāścaturdaśa |
ityetatsarvamākhyātaṃ śrutakīrte mahāmate || 47 ||
[Analyze grammar]

pṛṣṭaṃ vaiśākhamāhātmyaṃ yathā dṛṣṭaṃ yathāśrutam |
māhātmyasya ca lekho'yaṃ mādhavasya ca varṇitaḥ || 48 ||
[Analyze grammar]

kārtsnyādvaktuṃ ca brahmā'pi nālaṃ varṣaśatairapi |
purā kailāsaśikhare pārvatyai śaṃkaraḥ svayam || 49 ||
[Analyze grammar]

āha mādhavamāhātmyaṃ pṛcchaṃtyai śatavatsaram |
tathāpi nāṃtamagamadaśakto virarāma ha || 50 ||
[Analyze grammar]

ko nu varṇayituṃ śaktaḥ kārtsnyānmāhātmyamuttamam |
vinā viṣṇuṃ jagannāthaṃ nārāyaṇamanāmayam || 51 ||
[Analyze grammar]

purā sarve'pi ṛṣayo māhātmyaṃ pāpanāśanam |
leśasya leśaṃ vyācakhyurjanānāṃ hitakāmyayā || 52 ||
[Analyze grammar]

nāṃtaḥ kenāpi vyākhyāto hyaśaktatvānmahīpate |
tvaṃ ca māse tu vaiśākhe kuru dānādisatkriyāḥ || 53 ||
[Analyze grammar]

tena bhuktiṃ ca muktiṃ ca saṃprāpnoṣi na saṃśayaḥ |
iti taṃ bodhayitvā ca maithilaṃ janakāhvayam || 54 ||
[Analyze grammar]

śrutadevastamāmaṃtrya gantuṃ cakre manastataḥ |
jātāhlādaḥ sa rājarṣirgaladvāṣpākulekṣaṇaḥ || 55 ||
[Analyze grammar]

utsavaṃ kārayāmāsa svābhivṛddhyai manoramam |
grāmaṃ pradakṣiṇīkṛtya śibikāmadhiropya tam || 56 ||
[Analyze grammar]

caturaṃgabalairyuktaḥ svayaṃ pṛṣṭhamathā'nvagāt |
punaścāṃtaḥpuraṃ prāpya sakalairvibhavairapi || 57 ||
[Analyze grammar]

vastrairābharaṇaiścaiva gobhūtilahiraṇyakaiḥ |
praṇamya ca parikramya tasthau prāṃjaliragrataḥ || 58 ||
[Analyze grammar]

tataḥ sa tu mahātejāḥ śrutadevo mahāyaśāḥ |
santuṣṭaḥ paramaprīto yayau dhāma svakaṃ muniḥ || 59 ||
[Analyze grammar]

trayodaśyāṃ caturdaśyāṃ paurṇamāsyāṃ ca mādhave |
snānaṃ dānaṃ pūjanaṃ ca kathāśravaṇameva ca || 60 ||
[Analyze grammar]

vaiśākhadharmanirataḥ sa vai mokṣamavāpnuyāt |
dhanaśarmā brāhmaṇaśca pretāścaiva yathā purā || 61 ||
[Analyze grammar]

nārada uvāca |
ityetatparamākhyānamaṃbarīṣa tavoditam |
śravaṇātsarvapāpaghnaṃ sarvasaṃpadvidhāyakam || 62 ||
[Analyze grammar]

tena bhuktiṃ ca muktiṃ ca jñānaṃ mokṣaṃ ca viṃdati |
iti tasya vacaḥ śrutvā aṃvarīṣo mahāyaśāḥ || 63 ||
[Analyze grammar]

prahṛṣṭāṃtaravṛttiśca bāhyavyāpāravarjitaḥ |
praṇanāma tathā mūrdhnā daṇḍavatpatito bhuvi || 64 ||
[Analyze grammar]

vibhavairakhilaiścā'pi pūjayāmāsa taṃ punaḥ |
saṃpūjitastamāmaṃtrya nārado bhagavānmuniḥ || 65 ||
[Analyze grammar]

lokāṃtaraṃ yayau dhīmāñcchāpānnaikatra saṃsthitiḥ |
ambarīṣo'pi rājarṣirnāradoktānimāñcchubhān || 66 ||
[Analyze grammar]

dharmānkṛtvā vilīno'bhūtpare brahmaṇi nirguṇe |
sūta uvāca |
ya idaṃ paramākhyānaṃ pāpaghnaṃ puṇyavardhanam || 67 ||
[Analyze grammar]

śṛṇuyādvā paṭhedvā'pi sa yāti paramāṃ gatim |
likhitaṃ pustakaṃ yeṣāṃ gṛhe tiṣṭhati mānadāḥ || 68 ||
[Analyze grammar]

teṣāṃ muktiḥ karasthā hi kimu tacchravaṇātmanām || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: