Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
kimāścaryaṃ tvayā dṛṣṭaṃ kimarthaṃ khidyate bhavān |
sadgaṇeṣu kṛtastāpaḥ sa tāpo maraṇāṃtikaḥ || 1 ||
[Analyze grammar]

tasyoccāraṇamātreṇa prāpyate paramaṃ padam |
na gacchaṃti harerlokaṃ kathaṃ bhūpasya śāsanāt || 2 ||
[Analyze grammar]

eko'pi govindakṛtaḥ praṇāmaḥ śatāśvamedhāvabhṛthena tulyaḥ |
yajñasya karttā punareti janma hareḥ praṇāmo na punarbhavāya || 3 ||
[Analyze grammar]

kurukṣetreṇa kiṃ tasya sarasvatyā ca kiṃ tathā |
jihvāgre vartate yasya harirityakṣaradvayam || 4 ||
[Analyze grammar]

brāhmaṇaḥ śvapacīṃ bhuṃjanviśeṣeṇa rajasvalām |
yadi viṣṇuṃ sa maraṇe smarennāpnoti tatpadam || 5 ||
[Analyze grammar]

abhakṣyabhakṣaṇājjātaṃ vihāyāghasya saṃcayam |
prayāti viṣṇusāyujyaṃ yato viṣṇupriyā smṛtiḥ || 6 ||
[Analyze grammar]

evaṃ viṣṇupriyo māso vaiśākho nāma vai yama |
yaddharmaśravaṇādeva mucyate sarvakilbiṣaiḥ || 7 ||
[Analyze grammar]

yātīti kimu vaktavyaṃ tasyānuṣṭhānatatparaḥ |
yasminsaṃgīyate yo hi prīyate puruṣottamaḥ || 8 ||
[Analyze grammar]

kathaṃ na yāti ca gatiṃ tasyā'nuṣṭhānata tparaḥ |
asmākaṃ jagatāṃ nātho janitā puruṣottamaḥ || 9 ||
[Analyze grammar]

tasyeṣṭānmādhave māsi dharmānetānkarotvayam |
tasya viṣṇuḥ prasannātmā sahāye sarvadā sthitaḥ || 10 ||
[Analyze grammar]

na tasya bhūpateḥ saure samarthastvaṃ ca śikṣaṇe |
na vāsudevabhaktānāmaśubhaṃ vidyate kvacit |
janmamṛtyujarāvyādhi bhayaṃ naivopajāyate || 11 ||
[Analyze grammar]

niyogī svāmikāryeṣu yāvacchakti samīhate |
tāvatā sa kṛtārthaḥ syānnarakānnaiva gacchati || 12 ||
[Analyze grammar]

kārye śakti viniṣkrānte svāmine ca nivedayet |
anṛṇastāvatā bhṛtyo niyogī sukhamaśnute || 13 ||
[Analyze grammar]

tasmānniveditārthasya na ṛṇaṃ na ca pātakam |
yatne kṛte svakartavye nāparādhosti dehinaḥ || 14 ||
[Analyze grammar]

tasmādaśakyakārye'sminna viśocitumarhasi || 15 ||
[Analyze grammar]

ityukto brahmaṇā sauriḥ punaratyaṃtakhinnadhīḥ |
uvāca dīnayā vācā galadvāṣpā'kulekṣaṇaḥ || 16 ||
[Analyze grammar]

prāptaṃ tāta mayā sarvaṃ tvadaṃghribhajanena vai |
nā'haṃ yāsye punaḥ kartuṃ niyogaṃ padmasaṃbhava || 17 ||
[Analyze grammar]

praśāsati mahāvīrye bhūpe'sminbhūmimaṇḍale |
cālayitvā svadharmāṃśca tamekaṃ bhūpatiṃ vibho || 17 ||
[Analyze grammar]

kṛtakṛtyo'smi tanayo gayāyāṃ piṇḍado yathā |
kṛpālo tadidaṃ kāryaṃ sādhayasva mamāvyayam || 19 ||
[Analyze grammar]

vijvarastu tato bhūyaḥ śāsanaṃ te karomyaham |
śrutvā brahmā yamenoktaṃ punaściṃtāparāyaṇaḥ || 20 ||
[Analyze grammar]

tamuvāca punarbrahmā sāṃtvayanbahudhāpyamum |
brahmovāca |
na nirgrāhyastvayā rājā viṣṇudharmaparāyaṇaḥ || 21 ||
[Analyze grammar]

yadi cchalayase kopādgacchāmo hyaṃtikaṃ hareḥ |
nivedya sakalaṃ tasmai karma paścāttadīritam || 22 ||
[Analyze grammar]

sa eva karttā lokasya dharmasya paripālakaḥ |
sa ca daṇḍadharo'smākaṃ śāstā karttā niyāmakaḥ || 23 ||
[Analyze grammar]

na tadukte'sti pratyuktirasmākaṃ vihitā vṛṣa |
na rājoktestu pratyuktirdṛśyate kvā'pi bhūtale || 24 ||
[Analyze grammar]

ityāśvāsya yamaṃ tena sākaṃ kṣīrāṃbudhiṃ yayau |
brahmā tuṣṭāva cinmātraṃ nirguṇaṃ parameśvaram || 25 ||
[Analyze grammar]

sāṃkhyayogairadvitīyamekaṃ taṃ puruṣottamam |
āvirāsīttadā viṣṇurbrahmaṇā saṃstuto hariḥ || 26 ||
[Analyze grammar]

praṇāmaṃ cakratustasmai yamo brahmā ca satvaram |
tāvuvāca mahāviṣṇurmeghagaṃbhīrayā girā || 27 ||
[Analyze grammar]

kasmādyuvāmihā'yātau kiṃ duḥkhaṃ danujairabhūt |
mlānaṃ yamamukhaṃ kasmātkena vā natakaṃdharaḥ || 28 ||
[Analyze grammar]

etadvadasva me brahmannityuktaścāha kaṃjajaḥ |
tvaddāsavarye bhūpāle bhūmiṃ śāsati vai narāḥ || 29 ||
[Analyze grammar]

vaiśākhadharmaniratā yāṃti te paramavyayam |
tato yamapurī śūnyā tena cā'tīvaduḥkhitaḥ || 30 ||
[Analyze grammar]

tena yuddhaṃ cakārā'sau haṃtuṃ daṃḍamathā'dade |
tvaccakreṇa parābhūto yayāvadya mamāntikam || 31 ||
[Analyze grammar]

na ca śakto vayaṃ daṃḍaṃ tvadbhaktānāṃ mahātmanām |
tasmāttvāmeva śaraṇaṃ vayaṃ prāptā mahāvibho || 32 ||
[Analyze grammar]

tasmādbhūpaṃ daṃḍayitvā pālayainaṃ yamaṃ svakam |
ityuktaḥ prahasanprāha brahmāṇaṃ yamameva ca || 33 ||
[Analyze grammar]

lakṣmīṃ vā'pi parityakṣye prāṇāndehamathā'pi vā |
śrīvatsaṃ kaustubhaṃ mālāṃ vaijayaṃtīmathā'pi vā || 34 ||
[Analyze grammar]

śvetadvīpaṃ ca vaikuṃṭhaṃ kṣīrasāgarameva ca |
śeṣaṃ ca garuḍaṃ caiva na bhaktaṃ tyaktumutsahe || 35 ||
[Analyze grammar]

vissṛjya sakalānbhogānmadarthe tyaktajīvitān |
madātmakānmahābhāgānkathaṃ tāṃstyaktumutsahe || 36 ||
[Analyze grammar]

tasmāttvadduḥkhaśamane hyupāyaṃ kalpayāmyaham |
tasya cāyurmayā dattamayutaṃ bhūpaterbhuvi || 37 ||
[Analyze grammar]

gatānyaṣṭau sahasrāṇi tatredānīṃ narāṃtaka |
āyuḥśeṣe tena nīte matsāyujyaṃ gate'pi ca || 38 ||
[Analyze grammar]

bhaviṣyati tato rājā veno nāma durātmavān |
sa luṃpati mahādharmānsarvānetāñchrutīritān || 39 ||
[Analyze grammar]

tadā vaiśākhadharmāśca vicchinnā syurna saṃśayaḥ |
svakṛtenaiva pāpena veno dagdho bhaviṣyati || 40 ||
[Analyze grammar]

paścādahaṃ pṛthurbhūtvā punardharmānpravartaye |
tadā janeṣu prakhyātānvaiśākhoktānkaromyaham || 41 ||
[Analyze grammar]

madbhakto madgataprāṇo yastu vinyastasaṃgrahaḥ |
ekaḥ sahasre bhavitā tasya prakhyāpayeddhi tān || 42 ||
[Analyze grammar]

kaścideva hi jānātu dharmānetānkṣitau mama |
tataste bhavitā kāryaṃ mā viṣīda narāṃtaka || 43 ||
[Analyze grammar]

dāpayiṣyāmi te bhāgaṃ māse'sminmādhave'pi ca |
naraiḥ sarvaiśca vaiśākhadharmaniṣṭhairmahātmabhiḥ || 44 ||
[Analyze grammar]

bhūpenā'pi ca kālena khedaṃ śamaya tena ca |
vīryaśulkaṃ tu te bhāgaṃ śatrorbhuṃkte balādhikāt || 45 ||
[Analyze grammar]

gṛhṇangṛhṇansvakaṃ bhāgaṃ na bhāgī duḥkhamarhati |
tvāmuddiśya na kurvaṃti pratyahaṃ ye narā bhuvi || 46 ||
[Analyze grammar]

snānaṃ cārghyaṃ sodakuṃbhaṃ dadhyannaṃ cāṃtime dine |
vaiśākhe sakalaṃ karma teṣāṃ ca viphalaṃ bhavet || 47 ||
[Analyze grammar]

tasmātkrodhaṃ tyaja nṛpe bhāgade matparāyaṇe |
ye ke cā'pi ca kurvaṃti loke te bhāgadā narāḥ || 48 ||
[Analyze grammar]

vaiśākhokte mahādharme teṣāṃ vighnaṃ ca mā kuru |
māmeva ye yajaṃtyaddhā tvāṃ hitvā dharmapālakam || 49 ||
[Analyze grammar]

madājñayā mahābhāga tadā daṃḍaṃ ca tvaṃ kuru |
nṛpādbhāgaṃ dāpayituṃ sunaṃdaṃ preṣayāmi ca || 50 ||
[Analyze grammar]

macchāsanātsa vai gatvā bhāgaṃ te dāpayiṣyati |
tiṣṭhatyevaṃ yame svasya sannidhau garuḍāsanaḥ || 51 ||
[Analyze grammar]

sunandaṃ preṣayāmāsa nṛpaṃ bodhayituṃ vibhuḥ |
so'pi gatvā bodhayitvā pārśvaṃ ca punarāgamat || 52 ||
[Analyze grammar]

ityāśvāsya yamaṃ viṣṇustatraivāntaradhīyata |
yamaṃ svayaṃ sāṃtvayitvā samanujñāpya vegataḥ || 53 ||
[Analyze grammar]

ativismayamāpanno yayau dhāma sahānugaiḥ |
yamo'pi svapurīṃ prāyātkiṃcitsaṃhṛṣṭamānasaḥ || 54 ||
[Analyze grammar]

paścādviṣṇornideśena sunandaparibodhitaḥ |
bhāgadāḥ sakalā lokā ye vaiśākhaparāyaṇāḥ || 55 ||
[Analyze grammar]

dharmarājaṃ puraskṛtya ye na kurvaṃti mānavāḥ |
teṣāṃ hi svayamādatte puṇyaṃ vaiśākhasaṃbhavam || 56 ||
[Analyze grammar]

kuryācca pratyahaṃ snānaṃ dadyādarghyaṃ yamāya vai |
vaiśākhe sakalaṃ puṇyamanyathā viphalaṃ bhavet || 57 ||
[Analyze grammar]

sodakumbhaṃ ca dadhyannaṃ paurṇamāsyāṃ ca mādhave |
dharmarājaṃ samuddiśya dātavyaṃ prathamaṃ janaiḥ || 58 ||
[Analyze grammar]

paścātpitṝnsamuddiśya gurumuddiśya vai naraḥ |
madhusūdanamuddiśya paścāddevaṃ janārdanam || 59 ||
[Analyze grammar]

śītalodakadadhyannaṃ tāṃbūlaṃ ca sadakṣiṇam |
saphalaṃ kāṃsyapātrasthaṃ brāhmaṇāya nivedayet || 60 ||
[Analyze grammar]

dadyācca pratimāṃ divyāṃ madhusūdanadevatām |
māsadharmapravaktre ca dadyādviprāya sīdate || 61 ||
[Analyze grammar]

tameva dharmavaktāraṃ pūjayedvibhavaiḥ svakaiḥ |
ityādiṣṭaḥ sunandena tathā rājā cakāra ha || 62 ||
[Analyze grammar]

sa nītvā cāyuṣaḥ śeṣaṃ bhuktvā bhogānyathepsitān |
putrapautrādibhiryukto jagāma harimaṃdiram || 63 ||
[Analyze grammar]

vaikuṇṭhasthe nṛpe tasminveno rājā'dhamo'bhavat |
sarve dharmāśca vaiśākhadharmā api viśeṣataḥ || 64 ||
[Analyze grammar]

durātmanā ca tenaiva luptā eva babhūvire |
na prakhyātāḥ punarbhūmau bhūriśo mokṣahetavaḥ || 65 ||
[Analyze grammar]

yaḥ kaścinnaiva jānāti vaiśākhoktānimāñcchubhān |
bahujanmārjite puṇyaparipāka upāgate || 66 ||
[Analyze grammar]

vaiśākhokteṣu dharmeṣu matirātyantikī bhavet |
maithila uvāca |
pūrvamanvaṃtarastho hi veno rājā durātmavān || 67 ||
[Analyze grammar]

ayaṃ vaivasvatastho hi rājā cekṣvākunaṃdanaḥ |
iti śrutaṃ mayā pūrvamidānīṃ cocyate tvayā || 68 ||
[Analyze grammar]

ayaṃ vaikuṇṭhagaḥ paścādveno rājā bhaviṣyati |
ityetaṃ saṃśayaṃ chiṃdhi śrutadeva mahāmate || 69 ||
[Analyze grammar]

śrutadeva uvāca |
purāṇeṣu ca vaiṣamyaṃ yugakalpavyavasthayā |
na cāprāmāṇyaśaṃkā te kathāyā vyatyaye kvacit || 70 ||
[Analyze grammar]

gate dainaṃdine kalpe yathaiṣā śāśvatī śubhā |
mārkaṇḍeyena me proktā sā coktā tava bhūpate || 71 ||
[Analyze grammar]

tasmānna khyātimāyānti dharmā vaiśākhasaṃbhavāḥ |
kaścideva hi jānāti virakto viṣṇutatparaḥ || 72 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāṃbarīṣasaṃvāde yamaduḥkhasāṃtvanaṃ nāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: