Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrutadeva uvāca |
yaḥ prātaḥ snāti vaiśākhe meṣasaṃsthe divākare |
madhusūdanamabhyarcya kathāṃ śrutvā harerimām || 1 ||
[Analyze grammar]

sa tu pāpavinirmukto yāti viṣṇoḥ paraṃ padam |
vācyamānāṃ kathāṃ hitvā yo'nyāṃ seveta mūḍhadhīḥ || 2 ||
[Analyze grammar]

rauravaṃ narakaṃ prāpya paiśācīṃ yonimāpnuyāt |
atraivodāharantīmamitihāsaṃ purātanam || 3 ||
[Analyze grammar]

pāpaghnaṃ pāvanaṃ dharmyaṃ sadyo vaṃdyaṃ purātanam |
purā godāvarītīre kṣetre brahmeśvare śubhe || 4 ||
[Analyze grammar]

durvāsaśiṣyau paramahaṃsau brahmaikaniṣṭhitau |
sadaivopaniṣadvidyāniṣṭhitau nirapekṣitau || 5 ||
[Analyze grammar]

bhikṣāmātrāśinau puṇyau tau guhāvāsināvubhau |
satyaniṣṭhataponiṣṭhāviti khyātau jagattraye || 6 ||
[Analyze grammar]

tayormadhye satyaniṣṭhaḥ sadā viṣṇukathāparaḥ |
śrotṝṇāmapyabhāve ca vyākhyātṝṇāṃ tathā nṛpa || 7 ||
[Analyze grammar]

tadā karmakalā nityāḥ karotyaddhā munīśvaraḥ |
śrotā cedasti yaḥ kaścittasmai vyākhyā tyaharniśam || 8 ||
[Analyze grammar]

yadi vyākhyāti kaścidvā puṇyāṃ viṣṇukathāṃ śubhām |
tadā saṃkucya karmāṇi śṛṇoti śravaṇe rataḥ || 9 ||
[Analyze grammar]

atidūrasthatīrthāni devatāyatanāni ca |
hitvā kathāvirodhīni tathā karmāṇi bhūriśaḥ || 10 ||
[Analyze grammar]

śṛṇoti ca kathāṃ divyāṃ śrotṛbhyo vakti vai svayam |
vinā kathāṃ na jānāti sevyamanyannareśvara || 11 ||
[Analyze grammar]

vyākhyāti ca gṛhe svasya vaktā rogādyupadrutaḥ |
kūpasnānaparo bhūtvā śṛṇotyeva kathāṃ muniḥ || 12 ||
[Analyze grammar]

kathāyāśca virāme tu svakṛtyaṃ sādhayatyalam |
kathāṃ vai śṛṇvataḥ puṃso janmamabandho na vidyate || 13 ||
[Analyze grammar]

sattvaśuddhistato viṣṇāvaratiścaiva gacchati |
ratiśca jāyate viṣṇau sauhṛdaṃ caiva sādhuṣu || 14 ||
[Analyze grammar]

nīrajaṃ nirguṇaṃ brahma sadyo hṛdyavarudhyate |
jñānahīnasya vai puṃsaḥ karma vai niṣphalaṃ bhavet || 15 ||
[Analyze grammar]

bahudhā caritaṃ cā'pi yathaivāṃdhakadarpaṇam |
karmāṇi kriyamāṇāni bahudhā śocitātmabhiḥ || 16 ||
[Analyze grammar]

sattvaśuddhyai bhavaṃtyeva sattvaśuddhyā śrutiṃ vrajet |
śrutestu jñānamāsādya jñātvā dhyānāya kalpate || 17 ||
[Analyze grammar]

bahudhā śravaṇaṃ dhyānaṃ mananaṃ śruticoditam |
yatra viṣṇukathā nāsti yatra sādhujanā nahi || 18 ||
[Analyze grammar]

sākṣādgaṃgātaṭaṃ vā'pi tyājyameva na saṃśayaḥ |
yaddeśe tulasī nāsti vaiṣṇavaṃ dhāma vā śubham || 19 ||
[Analyze grammar]

yatra viṣṇukathā nāsti mṛtastatra tamo vrajet |
yadgrāme vaiṣṇavaṃ dhāma nāsti kṛṣṇamṛgo'pi vā || 20 ||
[Analyze grammar]

yatra viṣṇukathā nāsti sādhavo vā tadāśrayāḥ |
mṛtastatra pumānkṣipraṃ śvānayoniśataṃ vrajet || 21 ||
[Analyze grammar]

vicāryopaniṣadvidyāmiti niścitya vai muniḥ |
sadā viṣṇukathā'sakto viṣṇusmṛtiparāyaṇaḥ || 22 ||
[Analyze grammar]

na kiṃcidadhikaṃ jātu manyate śravaṇātparam |
itarastu taponiṣṭhaḥ karmaniṣṭho durāgrahī || 23 ||
[Analyze grammar]

na vyākhyāti svayaṃ vā'pi na śṛṇoti ca satkathām |
vācyamānāṃ kathāṃ hitvā tīrthasnānāya gacchati || 24 ||
[Analyze grammar]

tīrthe'pi ca pravṛttāyāṃ kathāyāṃ bhūmipālaka |
karmalopabhayāddūraṃ yāti cāṃcalyaśaktitaḥ || 25 ||
[Analyze grammar]

vrajaṃti gṛhakṛtyārthaṃ saṃgamātparato janāḥ |
na śrotāro na vaktārastasya pārśve tu karmiṇaḥ || 26 ||
[Analyze grammar]

durātmanastu durbuddheḥ kāla evaṃ kṣayaṃ gate |
jihvāṃ śrutiṃ ca na kvāpi saṃprāptā hi kathā vibhoḥ || 27 ||
[Analyze grammar]

aśrotṛtvādavaktṛtvāddurbuddhitvāddurāgrahāt |
paścātpaṃcatvamāsādya sadyo dharmeṇa vai muniḥ || 28 ||
[Analyze grammar]

piśāco'bhūcchamīvṛkṣe cchinnakarṇāhvayo'balaḥ |
nirāśrayo nirāhāraḥ śuṣkakaṇṭhoṣṭhatālukaḥ || 29 ||
[Analyze grammar]

evaṃ vai khidyamānasya samā divyāyutā gatāḥ |
nāpaśyatsvasya trātāraṃ nirāhāro'tiduḥkhitaḥ || 30 ||
[Analyze grammar]

svakṛtaṃ ciṃtayānaśca mattonmatta ivābhramat |
kṣudhayā paryaṭanvā'pi nirvṛtiṃ nāpa mūḍhadhīḥ || 31 ||
[Analyze grammar]

kṛśānusadṛśo vāyuraṃgaṃ spṛṣṭvā kṛtātmanaḥ |
kālāgnitulyā āpaśca phalapuṣpādikaṃ viṣam || 32 ||
[Analyze grammar]

na kvāpi sukhamāpede karmaṭho dīnadhīrayam |
evaṃ vyavasite tasminnaraṇye janavarjite || 33 ||
[Analyze grammar]

kathayā rahite kṣetre svāśraye sādhuvarjite |
daivādāyātsatyaniṣṭhastadā paiṭhinasīṃ purīm || 34 ||
[Analyze grammar]

gacchanmārge dadarśā'sau chinnakarṇaṃ vahuvyatham |
dṛṣṭvā'tmānaṃ drāvayantaṃ rudaṃtaṃ kṣudhayā'turam || 35 ||
[Analyze grammar]

mā bhaiṣīriti cābhāṣya ko'sītyāha munīśvaraḥ |
daśedṛśī ca kasmātte na te duḥkhamataḥ param || 36 ||
[Analyze grammar]

ityāśvasto'munā cchinnakarṇaḥ prāhātivihvalaḥ |
taponiṣṭho yatirahaṃ śiṣyo durvāsasaḥ param || 37 ||
[Analyze grammar]

brahmeśvarakṣetravāsī karmaniṣṭho durāgrahī |
karmalopabhayānmauḍhyānmayā durbuddhinā mune || 38 ||
[Analyze grammar]

sādhubhirvācyamānā'pi nādṛtā viṣṇusatkathā |
na vyākhyātā ca śrotṛbhyaḥ kathā karmanikṛtaṃnī || 39 ||
[Analyze grammar]

tena karmavipākena mahatā'haṃ mṛtiṃ gataḥ |
chinnakarṇo'bhavaṃ nāmnā piśāco duḥkhavihvalaḥ || 40 ||
[Analyze grammar]

na paśyāmi ca trātāraṃ duḥkhādasmātkathaṃcana |
tava dṛṣṭipathaṃ yāto diṣṭayā'haṃ gatakalmaṣaḥ || 41 ||
[Analyze grammar]

adya me devatāstuṣṭā guravaḥ sādhavaśca ye |
hariśca me prasanno'bhūdyataste darśanaṃ mama || 42 ||
[Analyze grammar]

papāta pādayorbhūmau trāhitrāhīti vai rudan |
tatastu kṛpayā'viṣṭaḥ satyaniṣṭho mahāyaśāḥ || 43 ||
[Analyze grammar]

dorbhyāmutthāpayāmāsa śaṃtamābhyāṃ munīśvaraḥ |
tatastvapa upaspṛśya dadau puṇyamanuttamam || 44 ||
[Analyze grammar]

vaiśākhamāsamāhātmyaśravaṇasya muhūrtajam |
tena puṇyaprabhāvena sadyo dhvastākhilāśubhaḥ || 45 ||
[Analyze grammar]

piśācadehanirmukto divyadehadharo'bhavat |
divyaṃ vimānamāruhya taṃ praṇamya mahāmunim || 46 ||
[Analyze grammar]

āmaṃtrya ca parikramya yayau viṣṇoḥ paraṃ padam |
satyaniṣṭhastato dhīmānyayau paiṭhinasīṃ purīm || 47 ||
[Analyze grammar]

māhātmyaśravaṇasyaivaṃ ciṃtayānaḥ punaḥpunaḥ |
śrutadeva uvāca |
yatra viṣṇukathā puṇyā śubhā lokamalā'pahā || 48 ||
[Analyze grammar]

tatra sarvāṇi tīrthāni kṣetrāṇi vividhāni ca |
yatra pravahate puṇyā śubhā viṣṇukathā'pagā || 49 ||
[Analyze grammar]

taddeśavāsināṃ muktiḥ karasaṃsthā na saṃśayaḥ || 50 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe nāradāmbarīṣasaṃvāde kathāpraśaṃsāyāṃ piśācamuktiprāptirnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: