Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yama uvāca |
śṛṇu me vacanaṃ nātha lopito'haṃ pitāmaha |
maraṇādadhikaṃ manye matpadasya ca khaṇḍanam || 1 ||
[Analyze grammar]

niyogī na niyogaṃ hi karoti kamalāsana |
prabhorvittaṃ samaśnāti sa bhavetkāṣṭhakīṭakaḥ || 2 ||
[Analyze grammar]

yo'śnāti lobhādvittāni prajñāvāṃśca mahīpate |
sa tiryagyoni narake yāti kalpaśatatrayam || 3 ||
[Analyze grammar]

niḥspṛho nā'caredyastu niyogaṃ padmasaṃbhava |
bhuktvā tu narakānghorānsa pumānvāyaso bhavet || 4 ||
[Analyze grammar]

ātmakāryaparo yastu svāmikāryaṃ viluṃpati |
bhavedveśmani pāpātmā ākhuḥ kalpaśatatrayam || 5 ||
[Analyze grammar]

niyogī yaśca bhūtvā vai tiṣṭhannityaṃ svaveśmani |
śaktastu kāryakaraṇe mārjāro jāyate naraḥ || 6 ||
[Analyze grammar]

so'haṃ deva tavādeśātprajā dharmeṇa sādhaye |
puṇyena puṇyakartāraṃ pāpaṃ pāpena karmaṇā || 7 ||
[Analyze grammar]

samyagvicārya munibhirdharmaśāstrānvitaiḥ prabho |
kalpādau vartamānasya yātanā dāpayanmama || 8 ||
[Analyze grammar]

kartuṃ niyogamevaṃ hi tvadīyo naiva śaknuyām |
rājñā kīrtimatā bhagno niyogastava ca kṣitau || 9 ||
[Analyze grammar]

bhayādasya jagannātha pṛthivīṃ sāgarāmbarām |
vaiśākhadharmasahitāṃ pālayanvartate kvacit || 10 ||
[Analyze grammar]

vihāya sarvadharmāṃśca vihāya pitṛpūjanam |
vihāyā'gnisaparyāṃ tu tīrtha yātrādisatkriyāḥ || 11 ||
[Analyze grammar]

yogasāṃkhyāvubhau tyaktvā tyaktvā prāṇanirodhanam |
tyaktvā homaṃ ca svādhyāyaṃ kṛtvā pāpāni bhūriśaḥ || 12 ||
[Analyze grammar]

prayānti vaiṣṇavaṃ lokaṃ kṛtvā vaiśākhasatkriyāḥ |
manujāḥ pitṛbhiḥ sārddhaṃ tathaiva ca pitāmahaiḥ || 13 ||
[Analyze grammar]

teṣāmatītapitaraḥ pitṝṇāṃ pitarastathā |
tathā mātāmahā yāṃti teṣāṃ vai janakādayaḥ || 14 ||
[Analyze grammar]

teṣāmapi ca netāro janitrīṇāṃ ca pūrvajāḥ |
etadduḥkhaṃ punardeva mama mastakabhedanam || 15 ||
[Analyze grammar]

priyāyāḥ pitaro yānti mārjayitvā lipiṃ mama |
pitṝṇāṃ bījajo yastu dhātryā kukṣau dhṛto vibho || 16 ||
[Analyze grammar]

yadaṃkena kṛtaṃ karma tadekenaiva bhujyate |
tannirasya kṛtaṃ sarvaṃ jānaṃstvekaḥ kule tu yaḥ || 17 ||
[Analyze grammar]

tārayettāvubhau pakṣau ṣaḍviṃśoparyalaṃ vibho |
priyāyāścā'pi vai tāta sarve vai kukṣisaṃbhavāḥ || 18 ||
[Analyze grammar]

te'pi sarve jagannātha yānti viṣṇoḥ paraṃ padam |
na me prayojanaṃ deva niyogenedṛśena vai || 19 ||
[Analyze grammar]

vaiśākhadharmanirataḥ sa māṃ tyaktvā vrajeddharim |
triḥsaptakulamuddhatya tyaktapāpo'tiśobhanaḥ || 20 ||
[Analyze grammar]

sa tyaktvā mama mārgaṃ hi prayāti harimaṃdiram |
na yajñaistādṛśairdeva gatiṃ prāpnoti mānavaḥ || 21 ||
[Analyze grammar]

sarvatīrthairna dānādyairna tapobhiśca na vrataiḥ |
api vā sakalairdharmairyukto nā'pnoti tāṃ gatim || 22 ||
[Analyze grammar]

prayāgapātādraṇamadhyapātādbhṛgośca pātānmaraṇācca kāśyām |
na tāṃ gatiṃ yāṃti janāśca sarve vaiśākhaniṣṭhena ca yā prapadyate || 23 ||
[Analyze grammar]

prātaḥ snātvā devapūjāṃ ca kṛtvā śrutvā kathāṃ māsamāhātmyasaṃjñām |
dharmānkṛtvā cocitānvaiṣṇavāṃśca sa vai bhavedviṣṇulokaikanāthaḥ || 24 ||
[Analyze grammar]

apramāṇamahaṃ manye lokaṃ viṣṇorjagatpateḥ |
yo na pūryeta koṭyoghaiḥ sarvataḥ kamalāsana || 25 ||
[Analyze grammar]

mādhavāvasatheneha samastena pitāmaham |
vikarmasthā'vikarmasthāḥ śucayo'śucayastathā || 26 ||
[Analyze grammar]

kṛtvā vaiśākhakṛtyāni lokā yānti nṛpā'jñayā |
yo'smākaṃ hi mahacchatrurbhavatāṃ ca viśeṣataḥ || 27 ||
[Analyze grammar]

nigrāhyo jagatāṃ nātha bhavatā'sau mahīpatiḥ |
hitvā hi sakalāndharmānsakṛdvaiśākhasnānataḥ || 28 ||
[Analyze grammar]

asaṃskṛtajanā yāṃti vaikuṇṭhaṃ harimaṃdiram |
asmābhistu kṛtopekṣo liṇupādaikasaṃśrayaḥ || 29 ||
[Analyze grammar]

samastaṃ neṣyate lokaṃ pārthivo nātra saṃśayaḥ |
eṣa daṇḍapaṭo hyadya tava padbhyāṃ niveditaḥ || 30 ||
[Analyze grammar]

lokapālatvamatulamarjitaṃ tena bhūbhujā |
kimapatyena jātena mātuḥ kleśaṃkareṇa vai || 31 ||
[Analyze grammar]

yo na pātayate śatruṃ jyeṣṭhamāsīva bhāskaraḥ |
vṛthāsutā hi yuvatirjātā ceddhi kuputriṇī || 32 ||
[Analyze grammar]

na tasyāḥ sphurate kīrtirghanasyeva śatahradā |
yatpiturnoddharetpāpādvidyayā vā balena vā || 33 ||
[Analyze grammar]

māturjaṭharajo rogaḥ sa prasūto dharātale |
dharme cā'rthe ca kāme ca yatpratīpo bhavetsutaḥ || 34 ||
[Analyze grammar]

mātṛhā hyucyate sadbhiḥ sa putraḥ puruṣādhamaḥ |
tanmātā nṛpapatnī ca lokavikhyātasatkriyā || 35 ||
[Analyze grammar]

ekaiva vīrasūrloke vīraḥ sa nātra saṃśayaḥ |
yathā vai kīrtimāñjāto mallipermārjanāya vai || 36 ||
[Analyze grammar]

nedaṃ vyavasitaṃ deva kenacitkṣatriyeṇa hi |
purāṇeṣu jagannātha na śrutaṃ paṭamārjanam || 37 ||
[Analyze grammar]

so'haṃ na jānāmi jagatpatīśa ṛte kṣitīśaṃ haritatparaṃ tam |
pracodayantaṃ paṭahaṃ sughoṣādvilopayānaṃ mama veśmamārgam || 38 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde yamaduḥkhanirūpaṇaṃnāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: