Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha śrīmadbhāgavatamāhātmyaṃ prārabhyate |
vyāsa uvāca |
śrīsaccidānandaghanasvarūpiṇe kṛṣṇāya cānantasukhābhivarṣiṇe |
viśvodbhavasthānanirodhahetave numo vayaṃ bhaktirasāptaye'niśam || 1 ||
[Analyze grammar]

naimiṣe sūtamāsīnamabhivādya mahāmatim |
kathāmṛtarasāsvādakuśalā ṛṣayo'bruvan || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
vajraṃ śrīmāthure deśe svapautraṃ hastināpure |
abhiṣicya gate rājñi tau kathaṃ kiṃ ca cakratuḥ || 3 ||
[Analyze grammar]

sūta uvāca |
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet || 4 ||
[Analyze grammar]

mahāpathaṃ gate rājñi parīkṣitpṛthivīpatiḥ |
jagāma mathurāṃ viprā vajranābhadidṛkṣayā || 5 ||
[Analyze grammar]

pitṛvyamāgataṃ jñātvā vajraḥ premapariplutaḥ |
abhigamyābhivādyātha nināya nijamandiram || 6 ||
[Analyze grammar]

pariṣvajya sa taṃ vīraḥ kṛṣṇaikagatamānasaḥ |
rohiṇyādyā hareḥ patnīrvavandāyatanāgataḥ || 7 ||
[Analyze grammar]

tābhiḥ sammānito'tyarthaṃ parīkṣitpṛthivīpatiḥ |
viśrāntaḥ sukhamāsīno vajranābhamuvāca ha || 8 ||
[Analyze grammar]

śrīparīkṣiduvāca |
tāta tvatpitṛbhirnūnamasmatpitṛpitāmahāḥ |
uddhṛtā bhūriduḥkhaughādahaṃ ca parirakṣitaḥ || 9 ||
[Analyze grammar]

na pārayāmyahaṃ tāta sādhu kṛtvopakārataḥ |
tvāmataḥ prārthayāmyaṅga sukhaṃ rājye'nuyujyatām || 10 ||
[Analyze grammar]

kośasainyādijā cintā tathāridamanādijā |
manāgapi na kāryā te susevyāḥ kintu mātaraḥ || 11 ||
[Analyze grammar]

nivedya mayi kartavyaṃ sarvādhiparivarjjanam |
śrutvaitatparamaprīto vajrastaṃ pratyuvāca ha || 12 ||
[Analyze grammar]

śrīvajranābha uvāca |
rājannucitametatte yadasmāsu prabhāṣate |
tvatpitropakṛtaścāhaṃ dhanurvidyāpradānataḥ || 13 ||
[Analyze grammar]

tasmānnālpāpi me cintā kṣātraṃ dṛḍhamupeyuṣaḥ |
kintvekā paramā cintā tatra kiñcidvicāryyatām || 14 ||
[Analyze grammar]

māthure tvabhiṣikto'pi sthito'haṃ nirjane vane |
kva gatā vai prajā'tratyā yatra rājyaṃ prarocate || 15 ||
[Analyze grammar]

ityukto viṣṇurātastu nandādīnāṃ purohitam |
śāṃḍilyamājuhāvāśu vajrasaṃdehanuttaye || 16 ||
[Analyze grammar]

athoṭajaṃ vihāyāśu śāṃḍilyaḥ samupāgataḥ |
pūjito vajranābhena niṣasādāsanottame || 17 ||
[Analyze grammar]

upodghātaṃ viṣṇurātaścakārāśu tatastvasau |
uvāca paramaprītastāvubhau parisāntvayan || 18 ||
[Analyze grammar]

śrīśāṃḍilya uvāca |
śṛṇutaṃ dattacittau me rahasyaṃ vrajabhūmijam |
vrajanaṃ vyāptirityuktyā vyāpanādvraja ucyate || 19 ||
[Analyze grammar]

guṇātītaṃ paraṃ brahma vyāpakaṃ vraja ucyate |
sadānandaṃ paraṃ jyotirmuktānāṃ padamavyayam || 20 ||
[Analyze grammar]

tasminnandātmajaḥ kṛṣṇaḥ sadānandāṃgavigrahaḥ |
ātmārāmaścāptakāmaḥ premāktairanubhūyate || 21 ||
[Analyze grammar]

ātmā tu rādhikā tasya tayaiva ramaṇādasau |
ātmārāmatayā prājñaiḥ procyate gūḍhavedibhiḥ || 22 ||
[Analyze grammar]

kāmāstu vāñchitāstasya gāvo gopāśca gopikāḥ |
nityāḥ sarve vihārādyā āptakāmastatastvayam || 23 ||
[Analyze grammar]

rahasyaṃ tvidametasya prakṛteḥ paramucyate |
prakṛtyā khelatastasya līlā'nyairanubhūyate || 24 ||
[Analyze grammar]

sargasthityapyayā yatra rajaḥsattvatamoguṇaiḥ |
līlaivaṃ dvividhā tasya vāstavī vyāvahārikī || 25 ||
[Analyze grammar]

vāstavī tatsvasaṃvedyā jīvānāṃ vyāvahārikī |
ādyāṃ vinā dvitīyā na dvitīyā nādyagā kvacit || 26 ||
[Analyze grammar]

āvayorgocareyaṃ tu tallīlā vyāvahārikī |
yatra bhūrādayo lokā bhuvi māthuramaṇḍalam || 27 ||
[Analyze grammar]

atraiva vrajabhūmiḥ sā yatra tattvaṃ sugopitam |
bhāsate premapūrṇānāṃ kadācidapi sarvataḥ || 28 ||
[Analyze grammar]

kadāciddvāparasyānte raholīlādhikāriṇaḥ |
samavetā yadā'tra syuryathedānīṃ tadā hariḥ || 29 ||
[Analyze grammar]

svaiḥ sahāvataretsveṣu samāveśārthamīpsitāḥ |
tadā devādayo'pyanye'vataranti samantataḥ || 30 ||
[Analyze grammar]

sarveṣāṃ vāñchitaṃ kṛtvā harirantarhito'bhavat |
tenātra trividhā lokāḥ sthitāḥ pūrvaṃ na saṃśayaḥ || 31 ||
[Analyze grammar]

nityāstallipsavaścaiva devādyāśceti bhedataḥ |
devādyāsteṣu kṛṣṇena dvārikāṃ prāpitāḥ purā || 32 ||
[Analyze grammar]

punarmauśalamārgeṇa svādhikāreṣu cāpitāḥ |
tallipsūṃśca sadā kṛṣṇaḥ premānandaikarūpiṇaḥ || 33 ||
[Analyze grammar]

vidhāya svīyanityeṣu samāveśitavāṃstadā |
nityāḥ sarve'pyayogyeṣu darśanābhāvatāṃ gatāḥ || 34 ||
[Analyze grammar]

vyāvahārikalīlāsthāstatra yannādhikāriṇaḥ |
paśyantyatrāgatāstasmānnirjjanatvaṃ samantataḥ || 35 ||
[Analyze grammar]

tasmāccintā na te kāryā vajranābha madājñayā |
vāsayātra bahūngrāmānsaṃsiddhiste bhaviṣyati || 36 ||
[Analyze grammar]

kṛṣṇalīlānusāreṇa kṛtvā nāmāni sarvataḥ |
tvayā vāsaya tā grāmānsaṃsevyā bhūriyaṃ parā || 37 ||
[Analyze grammar]

govarddhane dīrghapure mathurāyāṃ mahāvane |
nandigrāme bṛhatsānau kāryā rājyasthitistvayā || 38 ||
[Analyze grammar]

nadyadridroṇikuṇḍādikuñjānsaṃsevatastava |
rājye prajāḥ susaṃpannāstvaṃ ca prīto bhaviṣyasi || 39 ||
[Analyze grammar]

saccidānandabhūreṣā tvayā sevyā prayatnataḥ |
tava kṛṣṇasthalānyatra sphurantu madanugrahāt || 40 ||
[Analyze grammar]

vajra saṃsevanādasyā uddhavastvāṃ miliṣyati |
tato rahasyametasmātprāpsyasi tvaṃ samātṛkaḥ || 41 ||
[Analyze grammar]

evamuktvā tu śāṇḍilyo gataḥ kṛṣṇamanusmaran |
viṣṇurāto'tha vajraśca parāṃ prītimavāpatuḥ || 42 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīmadbhāgavatamāhātmye śāḍilyopadiṣṭavrajabhūmimāhātmyavarṇanaṃnāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: