Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīṛṣaya ūcuḥ |
śāṃḍilye tau samādiśya parāvṛtte svamāśramam |
ki kathaṃ cakratustau tu rājānau sūta tadvada || 1 ||
[Analyze grammar]

śrīsūta uvāca |
tatastu viṣṇurātena śreṇīmukhvāḥ sahasraśaḥ |
indraprasthātsamānāyya mathurāsthānamāpitāḥ || 2 ||
[Analyze grammar]

māthurānbrāhmaṇāṃstatra vānarāṃśca purātanān |
vijñāya mānanīyatvaṃ teṣu sthāpitavānsvarādaṭ || 3 ||
[Analyze grammar]

vajrastu tatsahāyena śāṇḍilyasyā'pyanugrahāt |
govindagopagopīnāṃ līlāsthānānyanukramāt || 4 ||
[Analyze grammar]

vijñāyā'bhidhayā'sthāpya grāmānāvāsayadbahūn |
kuṇḍakūpādipūrtena śivādisthāpanena ca || 5 ||
[Analyze grammar]

govindaharidevādisvarūpā'ropaṇena ca |
kṛṣṇaikabhaktiṃ sve rājyaṃ tatāna ca mumoda ha || 6 ||
[Analyze grammar]

prajāstu muditāstasya kṛṣṇakīrtanatatparāḥ |
paramānandasampannā rājyaṃ tasyaiva tuṣṭuvuḥ || 7 ||
[Analyze grammar]

ekadā kṛṣṇapatnyastu śrīkṛṣṇavirahāturāḥ |
kālindīṃ muditā vīkṣya papracchurgatamatsarāḥ || 8 ||
[Analyze grammar]

śrīkṛṣṇapatnya ūcuḥ |
yathā vayaṃ kṛṣṇapatnyastathā tvamapi śobhane |
vayaṃ virahaduḥkhārtāstvaṃ na kālindi tadvada || 9 ||
[Analyze grammar]

tacchrutvā smayamānā sā kālindī vākyamabravīt |
sāpatnyaṃ vīkṣya tattāsāṃ karuṇāparamānasā || 10 ||
[Analyze grammar]

śrīkālindyuvāca |
ātmārāmasya kṛṣṇasya dhruvamātmāsti rādhikā |
tasyā dāsyaprabhāveṇa viraho'smānna saṃspṛśet || 11 ||
[Analyze grammar]

tasyā evāṃśavistārāḥ sarvāḥ śrīkṛṣṇanāyikāḥ |
nityasaṃbhoga evāsti tasyāḥ sāmmukhyayogataḥ || 12 ||
[Analyze grammar]

sa eva sā sa saivāsti vaśī tatpremarūpikā |
śrīkṛṣṇanakhacandrālisaṃgāccandrāvalī smṛtā || 13 ||
[Analyze grammar]

rūpāntaraṃ ca gṛhṇānā tayoḥ sevātilālasā |
rukmiṇyādisamāveśo mayātraiva vilokitaḥ || 14 ||
[Analyze grammar]

yuṣmākamapi kṛṣṇena viraho naiva sarvataḥ |
kintu evaṃ na jānītha tasmādvyākulatāmitāḥ || 15 ||
[Analyze grammar]

evamevātra gopīnāmakrūrāvasare purā |
virahābhāsa evāsīduddhavena samāhitaḥ || 16 ||
[Analyze grammar]

tenaiva bhavatīnāṃ cedbhavedatra samāgamaḥ |
tarhi nityaṃ svakāntena vihāramapi lapsyatha || 17 ||
[Analyze grammar]

śrīsūta uvāca |
evamuktāstu tāḥ patnyaḥ prasannāṃ punarabruvan |
uddhavālokanenātmapreṣṭhasaṃgamalālasāḥ || 18 ||
[Analyze grammar]

śrīkṛṣṇapatnya ūcuḥ |
dhanyāsi sakhi kāntena yasyā naivāsti vicyutiḥ |
yataste svārthasaṃsiddhistasyā dāsyo babhūvima || 19 ||
[Analyze grammar]

parantūddhavalābhe syādasmatsarvārthasādhanam |
tathā vadasva kālindi tallābho'pi yathā bhavet || 20 ||
[Analyze grammar]

śrīsūta uvāca |
evamuktā tu kālindī pratyuvācātha tāstathā |
smarantī kṛṣṇacandrasya kalāṣoḍaśarūpiṇī || 21 ||
[Analyze grammar]

sādhanabhūmirbadarī vrajatā kṛṣṇena maṃtriṇe proktā |
tatrāste sa tu sākṣāttadvayunaṃ grāhayaṃllokān || 22 ||
[Analyze grammar]

phalabhūmirvrajabhūmirdattā tasmai puraiva sarahasyam |
phalamiha tirohitaṃ sattadihedānīṃ sa uddhavo'lakṣyaḥ || 23 ||
[Analyze grammar]

govarddhanagirinikaṭe sakhīsthale tadrajaḥkāmaḥ |
tatratyāṅkuravallīrūpeṇāste sa uddhavo nūnam || 24 ||
[Analyze grammar]

ātmotsavarūpatvaṃ hariṇā tasmai samarpitaṃ niyatam |
tasmāttatra sthitvā kusumasaraḥparisare savajrābhiḥ || 25 ||
[Analyze grammar]

vīṇāveṇumṛdaṃgaiḥ kīrtanakāvyādisarasasaṃgītaiḥ |
utsava ārabdhavyo hariratalokānsamānāyya || 26 ||
[Analyze grammar]

tatroddhavāvaloko bhavitā niyataṃ mahotsave vitate |
yauṣmākīṇāmabhimatasiddhiṃ savitā sa eva savitānām || 27 ||
[Analyze grammar]

śrīsūta uvāca |
iti śrutvā prasannāstāḥ kālindīmabhivandya tat |
kathayāmāsurāgatya vajraṃ prati parīkṣitam || 28 ||
[Analyze grammar]

viṣṇurātastu tacchrutvā prasannastadyutastadā |
tatraivāgatya tatsarvaṃ kārayāmāsa satvaram || 29 ||
[Analyze grammar]

govardhanādadūreṇa vṛndāraṇye sakhīsthale |
pravṛttaḥ kusumāmbhodhau kṛṣṇasaṃkīrtanotsavaḥ || 30 ||
[Analyze grammar]

vṛṣabhānusutākāntavihāre kīrtanaśriyā |
sākṣādiva samāvṛtte sarve'nanyadṛśo'bhavan || 31 ||
[Analyze grammar]

tataḥ paśyatsu sarveṣu tṛṇagulmalatācayāt |
ājagāmoddhavaḥ sragvī śyāmaḥ pītāmbarāvṛtaḥ || 32 ||
[Analyze grammar]

guñjāmālādharo gāyanballavīvallabhaṃ muhuḥ |
tadāgamanato reje bhṛśaṃ saṃkīrtanotsavaḥ || 33 ||
[Analyze grammar]

candrikāgamato yadvatsphāṭikāṭṭālabhūmaṇiḥ |
atha sarve sukhāmbhodhau magnāḥ sarvaṃ visasmaruḥ || 34 ||
[Analyze grammar]

kṣaṇenāgatavijñānā dṛṣṭvā śrīkṛṣṇarūpiṇam |
uddhavaṃ pūjayāṃcakruḥ pratilabdhamanorathāḥ || 35 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīmadbhāgavatamāhātmye govarddhanaparvatasamīpe parīkṣidādīnāmuddhavadarśanavarṇanonāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: