Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
ekādaśyāśca māhātmyaṃ mūrtīnāṃ ca vidhānakam |
sarvaṃ brūhi mama svāminkṛpayā bhūtabhāvana || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
śṛṇuṣva dvijaśārdūla kathāṃ pāpapraṇāśinīm |
yāṃ śrutvā yāti vilayaṃ pāpaṃ brahmavadhādikam || 2 ||
[Analyze grammar]

kāṃpilye nagare rājā vīrabāhuriti smṛtaḥ |
satyavādī jitakrodho brahmajño mama tatparaḥ || 3 ||
[Analyze grammar]

bhāvavānsa dayāśīlorūpavānbalavānnaraḥ |
bhakto bhāgavatānāṃ ca sadā mama kathāruciḥ || 4 ||
[Analyze grammar]

sadā mama kathā'saktaḥ sadā jāgaraṇapriyaḥ |
dātā vidvānkṣamāśīlo vikramī vijiteṃdriyaḥ || 5 ||
[Analyze grammar]

vijayī raṇaśīlaśca ṛddhyā ca dhanadopamaḥ |
putravānpaśumāṃścaiva svadāraniratastathā || 6 ||
[Analyze grammar]

tasya bhāryā kāṃtimatī rūpeṇā'pratimā bhuvi |
pativratā mahāsādhvī mama bhaktiratā sadā || 7 ||
[Analyze grammar]

tayā saha viśālākṣo bubhuje medinīṃ yuvā |
muktvaikaṃ māṃ mahābāho nānyajjānāti daivatam || 8 ||
[Analyze grammar]

ekasmindivase putra bhāradvājo mahāmuniḥ |
samāgato gṛhe tasya vīrabāhormahātmanaḥ || 9 ||
[Analyze grammar]

dṛṣṭvā samāgataṃ dūrādbhāradvājaṃ mahāmunim |
svāgataṃ kārayāmāsa dattvārghyaṃ vidhivattadā || 10 ||
[Analyze grammar]

āsanaṃ kalpayāmāsa svayameva mahīpatiḥ |
praṇamya parayā bhaktyā tasthau munivarāgrataḥ || 11 ||
[Analyze grammar]

rājovāca |
adya me saphalaṃ janma adya me saphalaṃ dinam |
adya me saphalaṃ rājyamadya me saphalaṃ gṛham || 12 ||
[Analyze grammar]

prasanno mama viprarṣe paramātmā janārdanaḥ |
yattvaṃ samāgato hyadya gṛhe yogivarastathā || 13 ||
[Analyze grammar]

mukto'haṃ pāpakoṭyādya yattvayā'haṃ nirīkṣitaḥ |
rājyaṃ lakṣmīrgajā'śvāśca mayā tubhyaṃ niveditāḥ || 14 ||
[Analyze grammar]

vaiṣṇavo'si muniśreṣṭha nāstyadeyaṃ mayā tava |
merutulyaṃ bhavetsarvaṃ vaiṣṇavasya varāṭikā || 15 ||
[Analyze grammar]

nā'yāti hi gṛhe yasya vaiṣṇavo vai dvijottamaḥ |
taddinaṃ viphalaṃ tasya kathitaṃ brāhmaṇairmama || 16 ||
[Analyze grammar]

viṣṇubhaktāśca ye kecitsarve varṇā dvijātayaḥ |
kathitaṃ mama gārgyeṇa gautamena sumaṃtunā || 17 ||
[Analyze grammar]

ye tvabhaktā hṛṣīkeśe piśācāste hi mānavāḥ |
mahāpātakaliptāste ye bhuṃjaṃti harerdine || 18 ||
[Analyze grammar]

śivavratasahasraistu saurairbrāhmaiśca koṭibhiḥ |
yatphalaṃ kavibhiḥ proktaṃ vāsaraikena taddhareḥ || 19 ||
[Analyze grammar]

garvamudvahate tāvattithirbrāhmī ca śāṃkarī |
yāvannāyāti vipreṃdra dvādaśī ca mama priyā || 20 ||
[Analyze grammar]

tāvatprabhāvastārāṇāṃ yāvannodayate śaśī |
tithistathā ca vipreṃdra yāvannāyāti dvādaśī || 21 ||
[Analyze grammar]

nāradena purā proktaṃ vasiṣṭhena mamāgrataḥ |
tvaṃ vettā sarvadharmāṇāṃ vaiṣṇavānāṃ mahāmune || 22 ||
[Analyze grammar]

bhāradvāja uvāca |
sādhu pṛṣṭaṃ mahābhāga yattvaṃ bhakto'si vaiṣṇavaḥ |
sā suprajā mahī dhanyā yattvaṃ rakṣasi bhūmipa || 23 ||
[Analyze grammar]

tasminrāṣṭre na vastavyaṃ yatra rājā na vaiṣṇavaḥ |
varaṃ vāso vane tīrthe na tu rāṣṭre tvavaiṣṇave || 24 ||
[Analyze grammar]

yatra bhāgavato rājā saṃpraśāsti ca medinīm |
vaikuṇṭhamiti maṃtavyaṃ tadrāṣṭraṃ pāpavarjitam || 25 ||
[Analyze grammar]

cakṣurhīnaṃ yathā dehaṃ patihīnā yathā striyaḥ |
dvādaśī daśamīyuktā tathā rāṣṭramavaiṣṇavam || 26 ||
[Analyze grammar]

yathā putro mahīpāla mātāpitrorapoṣakaḥ |
dvādaśī daśamīyuktā tathā rāṣṭramavaiṣṇavam || 27 ||
[Analyze grammar]

dānahīno yathā rājā brāhmaṇo rasavikrayī |
dvādaśī daśamīyuktā tathā rāṣṭramavaiṣṇavam || 28 ||
[Analyze grammar]

daṃtahīno yathā hastī pakṣahīno yathā khagaḥ |
dvādaśī daśamīyuktā tathā rāṣṭramavaiṣṇavam || 29 ||
[Analyze grammar]

pratigrahārthaṃ vedādi dravyārthaṃ sukṛtaṃ yathā |
dvādaśī daśamīyuktā tathā rāṣṭramavaiṣṇavam || 30 ||
[Analyze grammar]

darbhahīnā yathā saṃdhyā yathā śrāddhamadakṣiṇam |
dvādaśī daśamīyuktā tathā rāṣṭramavaiṣṇavam || 31 ||
[Analyze grammar]

saśikhaśca yathā śūdrā kapilākṣīrapāyakaḥ |
dvādaśī daśamīyuktā tathā rāṣṭramavaiṣṇavam || 32 ||
[Analyze grammar]

śūdraśca brāhmaṇīgāmī hemaghno dharmadūṣakaḥ |
dvādaśī daśamīyuktā tathā rāṣṭramavaiṣṇavam || 33 ||
[Analyze grammar]

harisūryādivṛkṣāṇāṃ yathā chedo narottama |
dvādaśī daśamī yuktā tathā rāṣṭramavaiṣṇavam || 34 ||
[Analyze grammar]

yathā'hutirmaṃtrahīnā mṛtavatsāpayo yathā |
dvādaśī daśamīyuktā tathā rāṣṭramavaiṣṇavam || 35 ||
[Analyze grammar]

sakeśā vidhavā yadvadvrataṃ snānavivarjitam |
dvādaśī daśamīyuktā tathā rāṣṭramavaiṣṇavam || 36 ||
[Analyze grammar]

sa rājā procyate sadbhiryo bhakto madhusūdane |
tadrāṣṭraṃ vardhate nityaṃ sukhī bhavati saprajaḥ || 37 ||
[Analyze grammar]

dṛṣṭirme saphalā rājanyanmayā tvaṃ nirīkṣitaḥ |
adya me saphalā vāṇī jalpate yā tvayā saha || 38 ||
[Analyze grammar]

dūrameva hi gaṃtavyaṃ śrūyate yatra vaiṣṇavaḥ |
darśanāttu bhavetpuṇyaṃ tīrthasnānasamudbhavam || 39 ||
[Analyze grammar]

sa tvaṃ rājanmayā dṛṣṭo viṣṇubhaktirataḥ śuciḥ |
svasti te'stu gamiṣyāmi sukhī bhava narādhipa || 40 ||
[Analyze grammar]

etasminnaṃtare rājñyā kāṃtimatyā namaskṛtaḥ |
bhāradvājo muniśreṣṭhaḥ pravaraḥ sarvayoginām || 41 ||
[Analyze grammar]

avaidhavyaṃ varārohe bhaktā bhava svabharttari |
niścalā keśave bhaktiḥ sadā bhavatu te śubhe || 42 ||
[Analyze grammar]

etasminnaṃtare rājā bhāradvājaṃ mahāmunim |
uvāca prīṇayanvācā meghanādagabhīrayā || 43 ||
[Analyze grammar]

rājovāca |
vipulā me kathaṃ lakṣmīḥ kiṃ kṛtaṃ pūrvajanmani |
sarvaṃ brūhi muniśreṣṭha kṛpā yadi mamopari || 44 ||
[Analyze grammar]

etanmayā kathaṃ prāptaṃ rājyaṃ nihatakaṇṭakam |
putro vai guṇavāñcchreṣṭhaḥ priyā ca sumanoharā || 45 ||
[Analyze grammar]

maccittā madgataprāṇā ciṃtayantī janārdanam |
ko'haṃ mune kathaṃ caiṣā kaśca dharmo mayā kṛtaḥ || 46 ||
[Analyze grammar]

kiṃ cā'nayā'pi cārvaṃgyā mama patnyā kṛtaṃ mune |
kena puṇyena me lakṣmīrmṛtyuloke sudurlabhā || 47 ||
[Analyze grammar]

aśeṣā bhūmipālā vai vartaṃte yasya me vaśe |
vikramaṃ cā'pratihataṃ śarīrārogyatā tathā || 48 ||
[Analyze grammar]

mamā'pi vipulaṃ tejo na kaścitsahate mune |
icchāmyadya pratijñātuṃ yathā ceyamaniṃditā || 49 ||
[Analyze grammar]

mayā'pi sukṛtaṃ vipra kiṃ kṛtaṃ pūrvajanmani |
iti pṛṣṭo nareṃdreṇa pūrvajanmaviceṣṭitam || 50 ||
[Analyze grammar]

svapatnyāśceṣṭitaṃ caiva saṃpadāṃ caiva kāraṇam |
yogotthaṃ suciraṃ kālaṃ tathāviṃdata mānase || 51 ||
[Analyze grammar]

vijñātametannṛpate pūrvajanmaviceṣṭitam |
tava patnyāśca rājarṣe śṛṇuṣva kathayāmyaham || 52 ||
[Analyze grammar]

bhāradvāja uvāca |
śṛṇu bhūpāla sakalaṃ yasyedaṃ karmaṇaḥ phalam |
tvamāsīḥ śūdrajātīyo jīvahiṃsāparāyaṇaḥ || 53 ||
[Analyze grammar]

nāstiko duṣṭacāritraḥ paradārapradharṣakaḥ |
kṛtaghno durvinītaśca suṣṭhvācāravivarjitaḥ || 54 ||
[Analyze grammar]

iyaṃ yā bhavato bhāryā pūrvamapyāyatekṣaṇā |
karmaṇā manasā vācā nānyadasyāstvayā vinā || 55 ||
[Analyze grammar]

pativratā mahābhāgā bhajamānā nirantaram |
bhāvaṃ na kurute duṣṭaṃ tavopari tathā sati || 56 ||
[Analyze grammar]

sakhibhistvaṃ parityakto bandhubhiḥ pāpakarmakṛt |
kṣayaṃ jagāma cā'rtho yaḥ sañcitastava pūrvajaiḥ || 57 ||
[Analyze grammar]

naṣṭe dravye phalā'kāṃkṣī tvamāsīrjagatīpate |
pūrvakarmavipākena kṛṣiśca viphalā gatā || 58 ||
[Analyze grammar]

tato vitte parikṣīṇe parityaktaśca bāṃdhavaiḥ |
kṣīyamāṇā'pi sādhvīyamatyajattvāṃ na bhāminī || 59 ||
[Analyze grammar]

tvaṃ bhagnaḥ sarvakāmebhyo gatavānnirjane vane |
hatvā jīvānanekāṃśca cakārātmavipoṣaṇam || 60 ||
[Analyze grammar]

evaṃ pravṛttasya tava saha patnyā tadā nṛpa |
gatāni bahuvarṣāṇi pāpavṛttyā mahītale || 61 ||
[Analyze grammar]

anyasminvāsare rājanmārgabhraṣṭo mahāmuniḥ |
na diśaṃ vidiśaṃ vetti devaśarmā dvijottamaḥ || 62 ||
[Analyze grammar]

kṣuttṛṣāpīḍito'tyarthaṃ madhyāhnagadivākare |
patito vanamadhye tu mārgabhraṣṭo mahīpate || 63 ||
[Analyze grammar]

dayā jātā ca te bhūpa dṛṣṭvā duḥkhena pīḍitam |
brāhmaṇaṃ vṛddhamajñātaṃ gṛhītvā tu kareṇa vai || 64 ||
[Analyze grammar]

utthāpya patitaṃ bhūmau tvayoktaṃ hi tadā nṛpa |
prasādaṃ kuru viprarṣa āgaccha tvaṃ mamā'śramam || 65 ||
[Analyze grammar]

jalapūrṇaṃ taḍāgaṃ ca padminīkhaṇḍamaṇḍitam |
vṛkṣairmanoharairyuktaṃ phalaiḥ puṣpairmanoramaiḥ || 66 ||
[Analyze grammar]

snātvā suśītale toye kṛtvā karma ca naityakam |
kuru vipra phalāhāraṃ piba vāri suśītalam || 67 ||
[Analyze grammar]

sukhena kuru viśrāmaṃ mayā saṃrakṣitaḥ svayam |
viprendra tṛptiparyaṃtaṃ vasa tvaṃ ca mamāśrame || 68 ||
[Analyze grammar]

uttiṣṭha tvaṃ dvijaśreṣṭha prasādaṃ kartumarhasi |
labdhasaṃjñastadā vipraḥ śrutvā śūdrasya bhāṣitam || 69 ||
[Analyze grammar]

kare jagrāha taṃ śūdraṃ gato yatra jalāśayaḥ |
upaviṣṭo mahābāho chāyāmāśritya tattaṭe || 70 ||
[Analyze grammar]

snānaṃ cakāra vidhivatpūjayāmāsa keśavam |
tarpayitvā pitṝndevānpapau nīraṃ suśītalam || 71 ||
[Analyze grammar]

viśrāṃto vṛkṣūmūle'bhūddevaśarmā dvijottamaḥ |
sāṣṭāṃgaṃ munaye kṛtvā namaskāraṃ saha striyā || 72 ||
[Analyze grammar]

śūdrastu parayā bhaktyā provāca munisannidhau |
āvayostaraṇārthāya atithistvaṃ samāgataḥ || 73 ||
[Analyze grammar]

darśanāttava viprarṣe jātaḥ pāpasya saṃkṣayaḥ |
priye phalāni svādūni prayacchāsmai dvijātaye |
mṛdūni rasayuktāni supakvāni priyāṇi ca || 74 ||
[Analyze grammar]

brāhmaṇa uvāca |
tvāmahaṃ naiva jānāmi svajñātiṃ kathayasva me |
nājñātasya hi bhoktavyaṃ brāhmaṇasyā'pi putraka || 75 ||
[Analyze grammar]

śūdra uvāca |
śūdro'haṃ dvijaśārdūla na kāryaḥ saṃśayastvayā |
ātmajairdurjanairvipra parityaktaḥ svabandhubhiḥ || 76 ||
[Analyze grammar]

tayoḥ saṃvadatorevaṃ śūdrapatnyā phalāni ca |
dattāni tasmai viprāya tena bhuktāni tāni vai || 77 ||
[Analyze grammar]

abhūtprītamanā vipraḥ pītvā nīraṃ suśītalam |
sukhaṃ saṃprāpya sa munirviśrāṃtastarumūlake || 78 ||
[Analyze grammar]

sa ca śūdraḥ sapatnīko bhuktvā ca punarāgataḥ |
svāgataṃ te muniśreṣṭha kutastvamiha cā'gataḥ || 79 ||
[Analyze grammar]

śūnyāṭavīṃ dvijaśreṣṭha duṣṭasattvabhayākulām |
nirmanuṣyāṃ duḥkhayuktāṃ divārātraṃ bhayānakām || 80 ||
[Analyze grammar]

brāhmaṇa uvāca |
brāhmaṇo'haṃ mahābhāga prayāgagamanaṃ prati |
ahamajñātamārgeṇa praviṣṭo dāruṇe vane || 81 ||
[Analyze grammar]

mama puṇyaprabhāveṇa jātosi varabāṃdhavaḥ |
jīvitaṃ me tvayā dattaṃ brūhi kiṃ karavāṇi te || 62 ||
[Analyze grammar]

bhavānapi kutaḥ prāpto nirmanuṣye vane khalu |
ko bhavānkāraṇaṃ kiṃsvitkathayasva mamā'grataḥ || 83 ||
[Analyze grammar]

śūdra uvāca |
vidarbhanagarī rājñā bhīmasenena rakṣitā |
vāso mama mahārāṣṭre śūdro'haṃ pāpalaṃpaṭaḥ || 84 ||
[Analyze grammar]

svakarmavihito dharmo mayā tyakto dvijottama |
tyakto'haṃ bandhuvargeṇa tato'haṃ vanamāgataḥ || 85 ||
[Analyze grammar]

kṛtvā jīvavadhaṃ nityaṃ jīve'haṃ bhāryayā saha |
sāṃprataṃ pātakātsamyaṅ nirviṇṇosmi mahāmune || 86 ||
[Analyze grammar]

kuruṣvā'nugrahaṃ kiñcitpāpayuktasya me prabho |
mama puṇyaprabhāveṇa āgatastvaṃ dvijottama || 87 ||
[Analyze grammar]

na paśyāmi yathā sauriṃ patnyā saha mahāmune |
upadeśaprabhāveṇa prasādaṃ kartumarhasi || 88 ||
[Analyze grammar]

nānyadicchāmyahaṃ kiñcinmuktvā devaṃ janārdanam |
kuruṣvā'nugrahaṃ me'dya prasādamṛṣisattama || 89 ||
[Analyze grammar]

bhāradvāja uvāca |
iti tena samāpṛṣṭo devaśarmā dvijāgraṇīḥ |
śūdreṇa parayā bhaktyā prahasanvākyamabravīt || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: