Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devaśarmovāca || |
tavedṛśī matirjātā sahasā keśavopari |
etasmānme gataṃ pāpaṃ pūrvajanmaśatodbhavam || 1 ||
[Analyze grammar]

vinā vratairvinā tīrthairmuktastvaṃ pāpakoṭibhiḥ |
mamātithyena bhaktyā ca jātaṃ tava hareḥ padam || 2 ||
[Analyze grammar]

tena puṇyaprabhāveṇa matirjātā tavedṛśī |
dhyātvā saṃciṃtya manasā jñātaṃ pūrvaviceṣṭitam || 3 ||
[Analyze grammar]

pūrvajanmani viprastvamavaṃtyāṃ dharmatatparaḥ |
sadā'dhyayanaśīlaśca suśīlaśca sadā vratī || 4 ||
[Analyze grammar]

ekā tu dvādaśī viṣṇoḥ kṛtā ca daśamīyutā |
tatpāpasya prabhāveṇa samastaṃ sukṛtaṃ gatam || 5 ||
[Analyze grammar]

sarvaṃ tadviphalaṃ jātaṃ yathā śūdrāpatirdvijaḥ |
bahuvarṣasahasrāṇi prāptā narakayātanāḥ || 6 ||
[Analyze grammar]

tasmādevaṃ tvayā pūrvaṃ kṛtaṃ duṣṭaṃ ciraṃ bahu |
kṛtā tu daśamīmiśrā tithirviṣṇormahātmanaḥ || 7 ||
[Analyze grammar]

tena śūdro bhavāñjātaḥ pāpe tava matistathā |
dharme na ramate cittaṃ daśamīvedhadūṣitam || 8 ||
[Analyze grammar]

vidarbhanagare vatsa asti te putrikāsutaḥ |
kṛtaṃ tena vidhānoktaṃ harerekādaśīvratam || 9 ||
[Analyze grammar]

pradattaṃ tena tatpuṇyamakhaṇḍaikāśīvratam |
dharmopari matirjātā jātaḥ pāpasya saṃkṣayaḥ || 10 ||
[Analyze grammar]

tena puṇyaprabhāveṇa ekādaśyā vratena ca |
daśamīvedhajaṃ pāpaṃ yamena parimārjitam || 11 ||
[Analyze grammar]

iha janmani yatpāpaṃ janmāyutakṛtāni ca |
mārjitāni yamenaiva pāpāni tava sāṃpratam || 12 ||
[Analyze grammar]

tayorvivadatorevaṃ viṣvaksenaḥ samāgataḥ |
varṇāvara svāgataṃ te tuṣṭastehaṃ janārdanaḥ || 13 ||
[Analyze grammar]

viprasyā'tithyahetutvājjātaḥ pāpasya saṃkṣayaḥ |
paradattena puṇyena ekādaśyā vratena ca || 14 ||
[Analyze grammar]

daśamīvedhajaṃ pāpaṃ tava śūdra layaṃ gatam |
vrataṃ kṛtvā dadau puṇyaṃ dauhitrastena tāritaḥ || 15 ||
[Analyze grammar]

patnyā saha mahābhāga vainateyaṃ samāruha |
ityuktvā devadevena vimāne sthāpitastadā || 16 ||
[Analyze grammar]

svargaṃ tataḥ sapatnīkaḥ śūdratvena nṛpottama |
devaśarmā tu vipro vai tīrtharājaṃ yayau punaḥ || 17 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yattvayā paripṛcchitam |
akhaṇḍaikādaśīpuṇyātprāptasyā'tithyakāraṇāt |
viṣṇubhaktimatī bhāryā rājyaṃ nihatakaṇṭakam || 18 ||
[Analyze grammar]

rājovāca |
brahmannakhaṇḍaikādaśyā vidhiṃ samyaksamādiśa |
viṣṇoḥ samprīṇanārthāya prasādaṃ kartumarhasi || 19 ||
[Analyze grammar]

ṛṣiruvāca |
śṛṇuṣva nṛpaśārdūla ekādaśyā vidhiṃ śubham |
purā'sīdbhagavānviṣṇurnāradāya yaduktavān || 20 ||
[Analyze grammar]

tatte'haṃ saṃpravakṣyāmi udyāpanavidhiṃ śubham |
mārgaśīrṣādimāseṣu dvādaśīṣu narottama || 21 ||
[Analyze grammar]

vrataṃ śubhamidaṃ kāryamakhaṇḍaikādaśīvratam |
daśamyāṃ caiva naktaṃ ca ekādaśyāmupoṣaṇam || 22 ||
[Analyze grammar]

dvādaśyāmekabhuktaṃ ca akhaṃḍā iti kathyate |
divasasyāṣṭame bhāge mandībhūte divākare || 23 ||
[Analyze grammar]

taddhi naktaṃ vijānīyānna naktaṃ niśi bhojanam |
kāṃsyaṃ māṃsaṃ masūrāṃśca caṇakānkodravāṃstathā || 24 ||
[Analyze grammar]

śākaṃ madhu parānnaṃ ca punarbhojanamaithune |
viṣṇubhakto naro vā'pi daśamyāṃ daśa varjayet || 25 ||
[Analyze grammar]

daśamyā vidhirukto'yamekādaśyāstathā śṛṇu |
asakṛjjalapānaṃ ca hiṃsā śaucamasatyatā || 26 ||
[Analyze grammar]

tāṃbūlaṃ dantakāṣṭhaṃ ca divāśayanamaithune || dyūtaṃ |
krīḍā niśi svāpaḥ patitaiḥ saha bhāṣaṇam |
ekādaśyāṃ daśaitāni viṣṇubhaktastu varjayet || 27 ||
[Analyze grammar]

adya me strīsukhaṃ nāsti bhojanaṃ nāsti keśava |
prītyarthaṃ tava deveśa niyamastu divāniśi || 28 ||
[Analyze grammar]

suptendriyaistu vaiklavyaṃ bhojanaṃ yacca maithunam |
dantāṃtaravilagnānnaṃ kṣamasva puruṣottama || 29 ||
[Analyze grammar]

upāvṛttastu pāpebhyo yastu vāso guṇaiḥ saha |
upavāsaḥ sa vijñeyo na śarīrasya śoṣaṇam || 30 ||
[Analyze grammar]

pūrvoktāni daśaitāni parānnaṃ ca tathā madhu |
dvādaśyāṃ viṣṇubhakto vai varjayenmardanādikam || 31 ||
[Analyze grammar]

adya me dvādaśī puṇyā pavitrā pāpanāśinī |
pāraṇaṃ ca kariṣyāmi prasīda garuḍadhvaja || 32 ||
[Analyze grammar]

viṣṇoḥ saṃtoṣaṇārthāya yo mayā niyamaḥ kṛtaḥ |
adyāhaṃ bhojayiṣyāmi tvatprasādāddvijottamam || 33 ||
[Analyze grammar]

anena vidhinā kuryādyāvadvarṣaṃ samāpyate |
saṃpūrṇe tu tato varṣe kuryādudyāpanaṃ budhaḥ || 34 ||
[Analyze grammar]

ādau madhye tathā cāṃte vratasyodyāpanaṃ smṛtam |
udyāpanaṃ na kuryādyaḥ kuṣṭhī cāṃdhaśca jāyate || 35 ||
[Analyze grammar]

tasmādudyāpanaṃ kuryādyathāvibhavasārataḥ |
kriyate śuklapakṣe ca māse mārgaśire śubhe || 36 ||
[Analyze grammar]

āmaṃtrya dvādaśamitānbrāhmaṇānvidhikovidān |
trayodaśaṃ sapatnīkamācāryaṃ vidhikovidam || 37 ||
[Analyze grammar]

yajamānaḥ śuciḥ snātvā śraddhāyukto jitendriyaḥ |
pādaśaucārdhavastrādyairācāryādīṃstato'rcayet || 38 ||
[Analyze grammar]

ācāryastu tataḥ kṛtvā maṇḍalaṃ varṇakaiḥ śubhaiḥ |
cakrābjaṃ sarvatobhadraṃ śvetavastreṇa veṣṭitam || 39 ||
[Analyze grammar]

jalapūrṇaṃ ca kumbhaṃ tu pañcaratnasamanvitam |
pañcapallavasaṃyuktaṃ karpūrāguruvāsitam || 40 ||
[Analyze grammar]

veṣṭitaṃ raktavastreṇa tāmrapātreṇa saṃyutam |
veṣṭitaṃ puṣpamālābhirmaṃḍalopari vinyaset || 41 ||
[Analyze grammar]

tasyopari nyaseddevaṃ lakṣmīnārāyaṇaṃ nṛpa |
sauvarṇī pratimā kāryā ekakarṣapramāṇataḥ || 42 ||
[Analyze grammar]

vāhanā'yudhasaṃyuktā pramāṇaṃ caturaṃgulam |
kiṃvā śaktyā prakurvīta vittaśāṭhyaṃ vivarjayet || 43 ||
[Analyze grammar]

tataḥ saṃsthāpayenmūrtiṃ maṃḍale dvādaśaiva hi |
māsānāmadhipaḥ pūjyaścākhaṃḍavratahetave || 44 ||
[Analyze grammar]

maṃḍalātpūrvadigbhāge śaṃkhaṃ saṃsthāpayecchubham |
tvaṃ purā sāgarotpanno viṣṇunā vidhṛtaḥ kare |
nirmitaḥ sarvadevaistvaṃ pāṃcajanya namo'stu te || 45 ||
[Analyze grammar]

tatastu sthaṃḍilaṃ kāryaṃ maṃḍalāduttarāṃ diśam |
saṃkalpya havanaṃ kāryaṃ mantrairvedoktavaiṣṇavaiḥ || 46 ||
[Analyze grammar]

svasthāne sthāpayedviṣṇuṃ sthāpayecca hariṃ prati |
pūjayetpuruṣasūktena mantraiḥ paurāṇikaiḥ śubhaiḥ || 47 ||
[Analyze grammar]

naivedyārthaṃ ca vai kāryā modakā bahavo'pi ca |
dhūpadīpopahārāṇi kṛtvā nīrājanaṃ tataḥ || 48 ||
[Analyze grammar]

yakṣakardamena saṃpūjya tataḥ kuryātpradakṣiṇām |
svastivācanakairviprairnamaskāraṃ tato nṛpa || 49 ||
[Analyze grammar]

tatastu brāhmaṇaiḥ kārya ācāryakramaśo japaḥ |
japaśca pāvamānīyo maṃḍalabrāhmaṇaṃ madhu || 50 ||
[Analyze grammar]

tejo'si śukrajaṃ vācaṃ brahmasāmādanaṃtaram |
pavitravaṃtaṃ sūryasya viṣṇormahasi saṃhitām || 51 ||
[Analyze grammar]

japāṃte kalaśe viṣṇuṃ sopāṃgamupari nyaset |
divasasyodaye caiva homaṃ kuryādanukramam || 52 ||
[Analyze grammar]

saṃsthāpya prathamaṃ pātraṃ pūjayitvā vidhānataḥ |
stavanaṃ ca tato homaḥ kartavyaścarupūrvakaḥ || 53 ||
[Analyze grammar]

svagṛhyoktavidhānena yajanāgnikriyāparaḥ |
carudvayaṃ ca kurvīta pāyasaṃ vaiṣṇavaṃ carum || 54 ||
[Analyze grammar]

juhuyātpuruṣasūktena caroḥ ṣoḍaśa cāhutīḥ |
tathā caturgṛhītena ghṛtayuktāvarāhutim || 55 ||
[Analyze grammar]

prādeśamātrāḥ pālāśasamidhaśca ghṛtaplutāḥ |
idaṃ viṣṇviti maṃtreṇa hotavyāḥ karmasiddhaye || 56 ||
[Analyze grammar]

śatamekaṃ tu juhuyāddviguṇāśca tilā'hutīḥ |
kṛte ca vaiṣṇave home grahayajñaṃ samārabhet || 57 ||
[Analyze grammar]

samidbhiścaruhomaṃ ca tilahomaṃ krameṇa tu |
ubhayoḥ svastikaṃ vācyaṃ tataḥ pūjāṃ samācaret || 58 ||
[Analyze grammar]

ṛtvijāṃ ca tato dadyāddhenvādigrahadakṣiṇāḥ |
devasya tṛptyai dadyācca brāhmaṇāya yathāvidhi || 59 ||
[Analyze grammar]

gāṃ vai payasvinīṃ dadyādvṛṣabhaṃ ca suśobhanam |
brāhmaṇānāṃ tato dadyāttrayodaśa padāni ca || 60 ||
[Analyze grammar]

ācāryaṃ tu sapatnīkaṃ vastraiśca paritoṣayet |
toṣayitvā mahādānaistaṃ sārthaṃ ca samarpayet || 61 ||
[Analyze grammar]

pañcaviṃśatikumbhāṃśca sodakānvastraveṣṭitān |
brāhmaṇāṃśca tato dadyātkṛte pāraṇake niśi || 62 ||
[Analyze grammar]

bhūridānaṃ ca dātavyaṃ baṃdhūnāmiṣṭabhojanam |
pūrṇapātraṃ tato dadyādācāryāya sadakṣiṇam || 63 ||
[Analyze grammar]

pūrṇapātrapradānena kāryaṃ saṃpūritaṃ bhavet |
upavāsavrataṃ caiva snānaṃ tīrthaphalaṃ bhavet || 64 ||
[Analyze grammar]

vipraiḥ saṃbhāṣitaṃ tasya saṃpūrṇaṃ tadbhavetphalam |
vitta śaktirgṛhe nāsti kṛtaṃ caikādaśīvratam || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: