Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
naivedyānaṃtaraṃ tāta kiṃ kartavyaṃ nṛbhiḥ prabho |
yatkartavyaṃ sahomāse tatsarvaṃ brūhi tattvataḥ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
atha bhuktavate dattvā jalaiḥ karpūravāsitaiḥ |
ācamanaṃ ca tāṃbūlaṃ caṃdanaṃ karamārjanam || 2 ||
[Analyze grammar]

puṣpāṃjaliṃ tataḥ kuryādbhaktyā'darśaṃ pradarśayet |
nīrājanaṃ tataḥ kāryaṃ kārpūraṃ vibhave sati || 3 ||
[Analyze grammar]

samarpya mukuṭādīni bhūṣaṇāni vicakṣaṇaḥ |
tataḥ paścānmahābhāga prakalpya cchatracāmare || 4 ||
[Analyze grammar]

prasādasumukhaṃ dhyātvā śyāmasuṃdaravigraham |
japedaṣṭottaraśataṃ stuvīta stutibhiḥ prabhum || 5 ||
[Analyze grammar]

śaṃkharaupyamayī mālā kāṃcanī ca viśeṣataḥ |
padmākṣaiścaiva subhagairvidrumairmaṇimauktikaiḥ || 6 ||
[Analyze grammar]

raciteṃdrākṣakairmālā tathaivāṃguliparvabhiḥ |
putrajīvamayī mālā śastā vai japakarmaṇi || 7 ||
[Analyze grammar]

na ca kramanna ca hasanna pārśvamavalokayan |
na padā padamākrāmya karaprāptaśirāstathā || 8 ||
[Analyze grammar]

nottiṣṭhanmanmanuṃ vidvānna japedvyagramānasaḥ |
japakāle na bhāṣeta vratahomārcanādiṣu || 9 ||
[Analyze grammar]

gṛheṣvekaguṇaṃjāpyaṃ goṣṭhe daśaguṇaṃ bhavet |
nadītīre śataṃ vidyādagnyagāre daśā'dhikam || 10 ||
[Analyze grammar]

tīrthādiṣu sahasraṃ syādanaṃtaṃ mama sannidhau |
evaṃ kṛtvā sahomāse yaḥ kuryācca pradakṣiṇām || 11 ||
[Analyze grammar]

saptadvīpavatīpuṇyaṃ labhate sa padepade |
paṭhannāmasahasraṃ tu athavā nāma kevalam || 12 ||
[Analyze grammar]

ekā pradakṣiṇā bhaktyā dahetpāpaṃ sadā'hnikam |
pradakṣiṇīkṛtā tena saptadvīpā vasundharā || 13 ||
[Analyze grammar]

dinasaptodbhavaṃ pāpaṃ mama tisraḥ pradakṣiṇāḥ |
tatkṣaṇānnāśayaṃtyeva pāpaṃ dehe daśā'hnikam || 14 ||
[Analyze grammar]

kṛtāḥ pradakṣiṇā yena ekaviṃśati bhaktitaḥ |
bhrūṇahatyādipāpāni nāśamāyāṃti tatkṣaṇāt || 15 ||
[Analyze grammar]

aṣṭottaraśataṃ yena kṛtā bhaktyā pradakṣiṇāḥ |
teneṣṭaṃ kratubhiḥ sarvaiḥ samāptavaradakṣiṇaiḥ || 16 ||
[Analyze grammar]

pradakṣiṇīkṛtā tena tāvadvāraṃ vasundharā |
mātuḥ pradakṣiṇāstadvadbhūtadhātrīpradakṣiṇāḥ || 17 ||
[Analyze grammar]

śāligrāmaśilāyāśca samametattrayaṃ smṛtam |
eko daṃḍaprapātaśca sahe saptapradakṣiṇāḥ || 18 ||
[Analyze grammar]

samametaddvayaṃ no vā daṃḍapāto viśiṣyate |
pradakṣiṇe daṃḍapātaṃ yaḥ karoti sadā mama || 19 ||
[Analyze grammar]

sahomāse viśeṣeṇa ākalpaṃ sa vaseddivi |
kalpādanaṃtaraṃ tāta cakravartī prajāyate || 20 ||
[Analyze grammar]

cirāyurdhanavānbhogī dānavāndharmavatsalaḥ |
sahasranāmapaṭhanātpāpaṃ naśyettridhā kṛtam || 21 ||
[Analyze grammar]

atha kiṃ bahunoktena śṛṇu guhyaṃ ca me suta |
dāmodareti nāmnā vai bhavetprītirmamā'tulā || 22 ||
[Analyze grammar]

guṇasaṃbaṃdhi mannāma kṛtaṃ mātrā yaśodayā |
yadā me dadhibhāṃḍasya sphoṭanaṃ gokule kṛtam || 23 ||
[Analyze grammar]

tadā yaśodayā gāḍhaṃ baddho dāmnā hyulūkhale |
tataḥ prabhṛti me nāma khyātaṃ dāmodareti ca || 24 ||
[Analyze grammar]

namo dāmodarāyeti japedyaḥ susamāhitaḥ |
sūryodaye śucirbhūtvā trisahasraṃ dinedine || 25 ||
[Analyze grammar]

sārddhalakṣatrayaṃ yāvattata udyāpayedbudhaḥ |
tarpaṇaṃ havanaṃ caiva brahmabhojyaṃ daśāṃśataḥ || 26 ||
[Analyze grammar]

evaṃ yaḥ kurute bhaktyā tasya yacchāmi vāṃchitam |
dhanaṃ dhānyaṃ tathā dārānputrāṃścānyacca vāṃchitam || 27 ||
[Analyze grammar]

trisatyena mayā coktaṃ śraddhatsva tvaṃ mahāmate |
maṃtrarājamimaṃ putra kṛpayā me prakāśitam || 28 ||
[Analyze grammar]

dāmodarāyeti paṭhannityaṃ kuryātpradakṣiṇam |
daṃḍapātaṃ tathā putra aṣṭāṃgena samanvitam || 29 ||
[Analyze grammar]

padbhyāṃ karābhyāṃ jānubhyāmurasā śirasā tathā |
manasā vacasā dṛṣṭavā praṇāmoṣṭāṃga ucyate || 30 ||
[Analyze grammar]

śiro matpādayoḥ kṛtvā bāhubhyāṃ ca parasparam |
prapannaṃ pāhi māmīśa bhītaṃ mṛtyugrahā'rṇavāt || 31 ||
[Analyze grammar]

paścāccheṣāṃ mayā dattāṃ śirasyādhāya sādaram |
evaṃ brūyāttato vatsa mama pūjāprapūrttaye || 32 ||
[Analyze grammar]

maṃtrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ janārdana |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu me || 33 ||
[Analyze grammar]

mṛdaṃgavādyena samaṃ praṇavena susaṃyutam |
evaṃ kāryaṃ sahomāse nṛtyaṃ puṇyapradaṃ nṛṇām || 34 ||
[Analyze grammar]

gītaṃ vādyaṃ ca nṛtyaṃ ca tathā pustakavācanam |
pūjākāle caturvaktra sarvadā mama ca priyam || 35 ||
[Analyze grammar]

gītavādyādyabhāve ca mama nāmasahasrakam |
stavarājaṃ tathā putra gajeṃdrasya ca mokṣaṇam || 36 ||
[Analyze grammar]

anusmṛtiśca gītā ca stavanaṃ paṃcadhā matam |
paṃcastavaṃ mahābhāga mama prītikaraṃ param || 37 ||
[Analyze grammar]

pādodakaṃ pibedyo vai śāligrāmasamudbhavam |
paṃcagavyasahasraistu prāśitaiḥ kiṃ prayojanam || 38 ||
[Analyze grammar]

śāligrāmaśilātoyaṃ yaḥ pibedbiṃdunā samam |
mātuḥ stanyaṃ punarnaiva sa pibenmuktibhāgnaraḥ || 39 ||
[Analyze grammar]

āśaucaṃ naiva vidyeta sūtake mṛtake'pi ca |
yeṣāṃ pādodakaṃ mūrdhni prāśanaṃ ye prakurvate || 40 ||
[Analyze grammar]

aṃtakāle'pi yasyedaṃ dīyate pādayorjalam |
so'pi sadgatimāpnoti sadācārabahiṣkṛtaḥ || 41 ||
[Analyze grammar]

apeyaṃ pibate yastu bhuṃkte yadyapyabhojanam |
agamyāgamano yo vai pāpācāraśca yo naraḥ || 42 ||
[Analyze grammar]

so'pi pūto bhavatyāśu sadyaḥ pādāṃbudhāraṇāt |
cāṃdrāyaṇātpādakṛcchrādadhikaṃ pādayorjalam || 43 ||
[Analyze grammar]

aguruṃ kuṃkumaṃ vā'pi karpūraṃ cā'nulepanam |
mama pādāṃbusaṃspṛṣṭaṃ tadvai pāvanapāvanam || 44 ||
[Analyze grammar]

dṛṣṭipūtaṃ tu yattoyaṃ bhavedvai viprasattama |
tadvai pāpaharaṃ nṛṇāṃ kiṃ punaḥ pādayorjalam || 45 ||
[Analyze grammar]

priyastvaṃ me'grajaḥ putro viśeṣeṇa ca matpriyaḥ |
tadarthaṃ kathitaṃ sarvaṃ rahasyaṃ yacca me sthitam || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṃḍe brahmaviṣṇusaṃvāde mārgaśīrṣamāhātmye pūjāvidhisamāpanaṃ tadudyāpanaṃ tatphalakathanayogonāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: