Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

munaya ūcuḥ |
mune vratamidaṃ puṇyaṃ śrutaṃ vai mūrtipaṃjaram |
antaḥpramodajananaṃ mahimnā ca mahattaram || 1 ||
[Analyze grammar]

yātrā dvādaśa puṇyā yā uddiṣṭā bhagavatpriyāḥ |
tāsāṃ dve avaśiṣṭe naḥ kathayasva mahāmune || 2 ||
[Analyze grammar]

jaiminiruvāca |
vāsaṃtikāṃ samākhyāsye yātrāṃ damanabhaṃjikām |
yasyāṃ kṛtāyāṃ dṛṣṭāyāṃ prīṇāti puruṣottamaḥ || 3 ||
[Analyze grammar]

purā yatkathitaṃ viprāstṛṇaṃ damanakāhvayam |
caitraśuklatrayodaśyāmāharettatsamūlakam || 4 ||
[Analyze grammar]

tanmadhye maṃḍalaṃ kuryātsuśubhaṃ padmasaṃjñitam |
tadaṃtarvāsayeddevapratyarcāṃ pratipūjitām || 5 ||
[Analyze grammar]

yuktāṃ śrīsatyabhāmābhyāṃ pūjayedvidhivacca tāḥ |
arddharātre tu karmedaṃ devadevasya kārayet || 6 ||
[Analyze grammar]

purā niśīthe'pi vibhurbabhaṃja damanāsuram |
bhaṃktvā lebhe parāṃ prītiṃ tadaṃgotthaṃ ca tattṛṇam || 7 ||
[Analyze grammar]

tasyāmeva trayodaśyāṃ tṛṇaṃ daityaṃ vibhāvayet |
kṛtāṃjalipuṭo bhūtvā vākyaṃ cedamudāharet || 8 ||
[Analyze grammar]

avadhīrdamanaṃ daityaṃ purā trailokyakaṃṭakam |
sa evetthaṃ pariṇataḥ puratastava tiṣṭhati || 9 ||
[Analyze grammar]

asyotpattau tadā prītirāsīdyā tava mādhava |
adhunāpi tathaivāstāṃ prītirdamanabhaṃjane || 10 ||
[Analyze grammar]

ityuktvā tṛṇameke tu kare devasya dāpayet |
tato'vaśiṣṭāṃ rātriṃ ca nṛtyagītādibhirnayet || 11 ||
[Analyze grammar]

tataścābhyudite sūrye devaṃ tṛṇapuraḥsaram |
nayecca jagadīśasya samīpaṃ dvijasattamāḥ || 12 ||
[Analyze grammar]

upacārairjagannāthaṃ pūjayetpūrvavattataḥ |
hiraṇyakaśipuṃ hatvā hyantramālāṃ tadaṃgajām || 13 ||
[Analyze grammar]

kṛtvā kaṇṭhe yathā'prīṇāstathedaṃ damanaṃ tṛṇam |
tava prītyai tu bhagavanmayā dattaṃ tavāṃgake || 14 ||
[Analyze grammar]

ityuccārya harermūrdhni dadyādgaṃdhatṛṇaṃ śubham |
tadā dṛṣṭvā harervaktrapadmaṃ prītikaraṃ mudā |
bhavaduḥkhaparikṣīṇaḥ sukhamāpnotyanuttamam || 15 ||
[Analyze grammar]

gṛhītvā mūrdhni tacchākhāṃ viṣṇumūrdhno'pakāṣatām |
sarvapāpavinirmukto vasedviṣṇupure dhruvam || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye damanakabhaṃjanavidhivarṇanaṃnāma pañcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 45

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: