Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
ataḥ paraṃ pravakṣyāmi yātrāmakṣayamokṣadām |
anāyāsena mūḍhānāṃ vāsanābaddhacetasām || 1 ||
[Analyze grammar]

vaiśākhasyāmale pakṣe dvitīyārātrimadhyataḥ |
maṇḍapaṃ ca catuṣkoṇaṃ sudhāliptaṃ savedikam || 2 ||
[Analyze grammar]

sudhautavāsasā kuryātpratisīrāsamaṃ tataḥ |
sādhusopānasaṃyuktaṃ cārucaṃdrātapānvitam || 3 ||
[Analyze grammar]

tanmadhye vinyasennūnaṃ sādhu bhadrāsanottamam |
tasminnicolasaṃchanne vinyasetsvarṇabhājanam || 4 ||
[Analyze grammar]

tasya paścimabhāge vai svāsīno brāhmaṇaḥ śuciḥ |
pātrāṃtare tu gṛhṇīyāccaṃdanaṃ pacaviṃśatim || 5 ||
[Analyze grammar]

supiṣṭaṃ kṛṣṇasnehasya gṛhṇīyācca palādhikam |
agurvarddhaṃ kuṃkumaṃ syātkuṃkumārddhaṃ ca sihlakam || 6 ||
[Analyze grammar]

kastūrikākarpurayoḥ pramāṇaṃ sihlasaṃmitam |
sarvamekatra saṃpiṣyātpāṭalodbhavavāriṇā || 7 ||
[Analyze grammar]

paladvayaṃ tato dadyādagurusnehamuttamam |
ekatra loḍitāṃ kṛtvā pūrvapātre nidhāpayet || 8 ||
[Analyze grammar]

ācchādya ketakīpatrairveṣṭayeccīnavāsasā |
gandhaste somamaṃtreṇa rakṣedgaruḍamudrayā || 9 ||
[Analyze grammar]

evaṃ tu maṇḍape tasminsādhivāsaṃ nidhāpayet |
aruṇodayakāle'tha nayetkṛṣṇasya sannidhim || 10 ||
[Analyze grammar]

śaṃkhacāmarachatrādyairbhrāmayitvā surālayam |
devāgre sthāpayitvā ca pūjayetpuruṣottamam || 11 ||
[Analyze grammar]

uddhāṭayettato vastre divyadṛṣṭyāvalokayet |
prokṣitaṃ maṃtrarājena saṃkuryāttāḍanādibhiḥ || 12 ||
[Analyze grammar]

gaṃdhapuṣpākṣataiḥ pūjyaḥ śriyaḥ sūktena lepayet |
śrīśasya sarvagātreṣu mṛdusparśaṃ śanaiḥ śanaiḥ || 13 ||
[Analyze grammar]

vaiṣṇavā jayaśabdaistaṃ varddhayaṃti tadā harim |
nānāsūktopaniṣadairvidvāṃsastaṃ stuvaṃti vai || 14 ||
[Analyze grammar]

veṇuvīṇādikairnṛtyagītavādyairanekaśaḥ |
vyajanaiścāmaraicchatrairanyairnānopahārakaiḥ || 15 ||
[Analyze grammar]

saṃtoṣayañjagannāthaṃ tṛtīyādau vilepayet |
yasya ciṃtanamātreṇa tāpā naśyaṃti dehinām || 16 ||
[Analyze grammar]

so'sau saṃdarśanāttāpānnṛṇāṃ haṃti tadā dvijāḥ |
acintyo mahimā viṣṇorīdṛktādṛktayā sadā || 17 ||
[Analyze grammar]

tataḥ sūkṣmāṃbarairmālyairbhakṣyabhojyādipānakaiḥ |
dravyairnānāvidhairhṛdyairgavyairāvartitaiḥ śubhaiḥ || 18 ||
[Analyze grammar]

tataḥ saṃpūjayeddevaṃ tāṃbūlaiśca susaṃskṛtaiḥ |
tasminkāle tu ye kṛṣṇaṃ bhaktyā paśyaṃti mānavāḥ || 19 ||
[Analyze grammar]

na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi |
viṣṇoḥ svarūpamāsādya viṣṇuloke vasaṃti vai || 20 ||
[Analyze grammar]

purā kaliyuge viprā dakṣo nāma prajāpatiḥ |
ādhyātmikādisaṃtāpaiḥ sudīnānvīkṣya mānavān || 21 ||
[Analyze grammar]

tatra gatvā kṛpāyukto mahimānaṃ cakāra vai |
yathāvidhi mayā proktaṃ sa eva prathamaṃ dvijāḥ || 22 ||
[Analyze grammar]

pralipya candanenāṃge mādhavāmalapakṣake |
tṛtīyāyāṃ jagannāthaṃ stutimetāṃ mudā jagau || 23 ||
[Analyze grammar]

dakṣa uvāca |
devadeva jagannātha sahajānaṃdanirmala |
saṃsārārṇavasaṃmagnāṃstrāhi naḥ parameśvara || 24 ||
[Analyze grammar]

nānāvidhaiśca saṃtāpaiḥ saṃtaptānmānavānimān |
mamānukrośabuddhyā vai śubhadṛṣṭyā'mṛtena ca || 25 ||
[Analyze grammar]

saṃtarpaya tṛṇāñchuṣkānkṛṣṇa me'gha namo'stute |
kalikalmaṣasaṃmūḍhānuddhartuṃ jagatāṃ pate || 26 ||
[Analyze grammar]

avatāro'yametasminnīlācalaguhāṃtare |
cirakālaprarūḍhānāṃ dustyajānāṃ mahāṃhasām || 27 ||
[Analyze grammar]

rāśiṃ dagdhuṃ tvameveśo dīnānāthakṛpākara |
tvaddarśanamahāyoge yamādyaṣṭāṃgavarjite || 28 ||
[Analyze grammar]

yeṣāṃ matiḥ samutpannā caturvargaikasādhane |
na te śocaṃti duṣpāre bhavāraṇye mahābhaye || 29 ||
[Analyze grammar]

karmānapekṣaṃ deveśa nātmajñānaṃ vimocakam |
idaṃ te darśanaṃ nātha vinā karmāpi mocayet || 30 ||
[Analyze grammar]

jaya kṛṣṇa jayeśāna jayākṣara jayāvyaya |
prasīdānugṛhāṇemāndīnānmūḍhānvicetasaḥ || 31 ||
[Analyze grammar]

iti stutvā daṃḍapātaṃ papāta caraṇāṃbuje |
prasīdeśa prasīdeśa prasīdeśeti ghoṣayan || 32 ||
[Analyze grammar]

tato jagāda bhagavānsusvareṇa prajāpatim |
uttiṣṭha vatsa te dattaṃ durlabhaṃ yadvaraṃ tvayā || 33 ||
[Analyze grammar]

kāṃkṣitaṃ matprasādena bhaviṣyati na saṃśayaḥ |
madanugraho'lpapuṇyānāṃ durlabho viditastava || 34 ||
[Analyze grammar]

madaṃgajāto'sti bhavānmāṃ tvaṃ prārthitavānasi |
mamotsavena santoṣya tataste pradadāmyaham || 35 ||
[Analyze grammar]

imāmakṣayayātrāṃ ye bhaktyā paśyaṃti harṣitāḥ |
tasminkāle yadicchaṃti manasā tadavāpnuyuḥ || 36 ||
[Analyze grammar]

yathā saṃtāpaharaṇaṃ candanenānulepanam |
tathotsavo'yaṃ me dakṣa saṃtāpatrayanāśanaḥ || 37 ||
[Analyze grammar]

matpreritamatistvaṃ hi utsavaṃ kṛtavānasi |
saṃkalpito'yaṃ manasā dīnoddhṛtyai mayā dhruvam || 38 ||
[Analyze grammar]

tvayābhikākṣitaṃ sarvaṃ dāsyāmyeva prajāpate |
dvādaśaitā mahāyātrā guṇḍicādyāstu pāvanāḥ || 39 ||
[Analyze grammar]

ekaikā muktidā sarvā dharmakāmārthavarddhanāḥ || 40 ||
[Analyze grammar]

tāsāmekatamāṃ vāpi yo bhaktyā cāvalokayet |
ekayāpi bhavābdhiṃ sa tīrtvā viṣṇupadaṃ vrajet || 41 ||
[Analyze grammar]

jaiminiruvāca |
ityudīrya prajānāthaṃ bhagavānsa tirodadhe || 42 ||
[Analyze grammar]

dakṣaḥ prajāpatiḥ so'pi śraddadhānastadājñayā |
saṃvatsaraṃ girau sthitvā saṃdadarśa mahotsavān || 43 ||
[Analyze grammar]

sarvajño brāhmaṇo bhūtvā kauśikasya kulottame |
lokānpravartayāmāsa yathāvidhi maheṣu saḥ || 44 ||
[Analyze grammar]

viśvāsāyālpabuddhīnāṃ yātrā vai parikīrtitāḥ |
ayaṃ ca sākṣātparamabrahmarūpī jagadguruḥ |
prasāditaḥ sureśena lokānugrahaṇāya vai || 45 ||
[Analyze grammar]

yathā tathā dṛṣṭipathaṃ yāto muktiprado dhuvam |
sarvānkāmāndadātyeva nārīṇāṃ nātra saṃśayaḥ || 46 ||
[Analyze grammar]

satyapratijño bhagavāṃstatrāste madhusūdanaḥ |
śokaṃ tarati yaṃ dṛṣṭvā bhavapāthodhisaṃbhavam |
kiṃ vrataiḥ kiṃ tapodānaiḥ kiṃ kṛcchraiḥ kratubhistathā || 47 ||
[Analyze grammar]

kimaṣṭāṃgena yogena kiṃ sāṃkhyena pareṇa ca || 48 ||
[Analyze grammar]

tīrtharājajale snātvā kṣetre śrīpuruṣottame |
nyagrodhamūlavasatau vasantaṃ carmacakṣuṣā |
dṛṣṭvā dārumayaṃ brahma dehabaṃdhātpramucyate || 49 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 46

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: