Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
atra vaḥ kathayiṣyāmi vrataṃ sāṃvatsaraṃ param |
saṃvatsarasyādidine paurṇamāsyāṃ tu phālgune || 1 ||
[Analyze grammar]

anādidevasya harermūrttayo dvādaśaiva yāḥ |
viṣṇvādināmaprathitāḥ pratimāsaṃ prapūjayet || 2 ||
[Analyze grammar]

ekaikāṃ mūrtimetāsāṃ māseṣu dvādaśasvapi |
pratyahaṃ pūjayetpuṣpaiḥ phalairdvādaśabhistathā || 3 ||
[Analyze grammar]

aśoko mallikā caiva pāṭalaṃ ca kadaṃbakam |
karavīraṃ jātipuṣpaṃ mālatīśatapatrakam || 4 ||
[Analyze grammar]

utpalaṃ caiva vāsaṃtī kuṃdaṃ punnāgakaṃ tathā |
etāni kramaśo dadyātkusumāni harermudā || 5 ||
[Analyze grammar]

dāḍimaṃ nārikelaṃ ca āmraṃ ca panasaṃ tathā |
kharjūraṃ tṛṇarājaṃ ca prācīnāmalakaṃ tathā || 6 ||
[Analyze grammar]

śrīphalaṃ nāgaraṃgaṃ ca kramukaṃ karamaṅgakam |
jātīphalaṃ ca kramaśaḥ phalānyetāni vai dadet || 7 ||
[Analyze grammar]

bhakṣyabhojyāni coṣyāṇi lehyāni madhurāṇi ca |
āsanādyupacārāṃśca dattvā stutvā jagadgurum || 8 ||
[Analyze grammar]

sarvavyāpiñjagannātha bhūtabhavyabhavatprabho |
trāhi māṃ puṃḍarīkākṣa viṣṇo saṃsārasāgarāt || 9 ||
[Analyze grammar]

ekārṇavajale raudre nirālaṃbe purā madhum || |
avadhīrviśvarakṣārtha madhusūdana rakṣa mām || 10 ||
[Analyze grammar]

trīnvikramānkramitvā yo hatvā daityabalaṃ mahat |
trailokyaṃ pālayāmāsa trivikrama namostu te || 11 ||
[Analyze grammar]

kṛtvā vāmanakaṃ rūpamṛgyajuḥsāmagarbhakam |
mohayitvādbhutaṃ rūpaṃ tasmai māyāvine namaḥ || 12 ||
[Analyze grammar]

yaḥ śriyaṃ dhārayennityaṃ hṛdi bhaktebhya eva ca |
dadātyapi śriyaṃ tasmai śrīdharāya namo'stu te || 13 ||
[Analyze grammar]

iṃdriyāṇāmadhiṣṭhātā yaḥ sarveṣāṃ sadā prabhuḥ |
sukhaikaheturbhaktānāṃ hṛṣīkeśa namo'stu te || 14 ||
[Analyze grammar]

yannābhipadmasaṃbhūtaṃ jagadetaccarācaram |
vidhāturāsanaṃ nityaṃ padmanābha namo'stu te || 15 ||
[Analyze grammar]

yasyaitattriguṇairbaddhaṃ jagadetaccarācaram |
dāmnā baddhaḥ sa gopyā tu dāmodara namo'stu te || 16 ||
[Analyze grammar]

trailokyaviplavakaraṃ hatavānkeśidānavam |
īśitā sarvasaukhyānāṃ trāhi keśava māṃ prabho || 17 ||
[Analyze grammar]

sraṣṭā sasarja bhūtāni jagatāmādikāraṇam |
aciṃtyamahimanviṣṇo nārāyaṇa namo'stu te || 18 ||
[Analyze grammar]

māyayā yasya viśvaṃ vai mohitaṃ yadanādyayā |
sarvadharmasvarūpāya mādhavāya namo namaḥ || 19 ||
[Analyze grammar]

jñānināṃ jñānagamyastvamagatīnāṃ gatipradaḥ |
saṃpūrṇamastu goviṃda tvatprasādādvrataṃ mama || 20 ||
[Analyze grammar]

pratimāsaṃ pūjanāṃte maṃtrairetaiḥ kṛtāṃjaliḥ |
prārthayetparayā bhaktyā bhajanāṃtaṃ janārdanam || 21 ||
[Analyze grammar]

evaṃ saṃvatsaraṃ nītvā vrataṃ vai mūrtipaṃjaram |
saṃpūrṇaphalasiddhyarthaṃ pratiṣṭhāvidhimācaret || 22 ||
[Analyze grammar]

suvarṇanirmitā viṣṇormūrtayo dvādaśaiva tu |
yathāśakti kṛtāḥ sthāpyāḥ kuṃbheṣu dvādaśasvapi || 23 ||
[Analyze grammar]

āmrapātrācchāditeṣu sākṣātteṣu pṛthakpṛthak |
śvetavastrāvanaddheṣu gaṃdhapallavavāriṣu || 24 ||
[Analyze grammar]

aṣṭadikṣu caturdikṣu sarvatobhadramaṃḍale |
sthāpanīyāśca te kuṃbhāsteṣu pūjyāśca mūrtayaḥ || 25 ||
[Analyze grammar]

dvādaśākṣaramaṃtreṇa upacāraiḥ pṛthakpṛthak |
paṃcāmṛtaiśca snapanaṃ sarveṣāmādito dvijāḥ || 26 ||
[Analyze grammar]

gītavāditranṛtyādyaistathā brāhmaṇapūjanaiḥ |
vastrayugmairdvādaśabhiśchatropānadyugaistathā || 27 ||
[Analyze grammar]

vyajanairudakuṃbhaiśca śayanīyaiḥ sapīṭhakaiḥ |
gaṃdhairmālyaiḥ sutāṃbūlairmudrikākuṃḍalaistathā || 28 ||
[Analyze grammar]

pradīpāḥ sarpiṣā jvālyā dvādaśadvādaśa kramāt |
nītvā triyāmāmitthaṃ vai prabhāte vahnikarma ca || 29 ||
[Analyze grammar]

samidājyacarūṇāṃ vai pratidevaṃ śatatrayam |
aṣṭottarasahasraṃ tu tilairvyāhṛtibhistataḥ || 30 ||
[Analyze grammar]

homāṃte prāśanaṃ kṛtvā dadyādācāryadakṣiṇām |
kapilā dhenavo deyāḥ sālaṃkārāśca dvādaśa || 31 ||
[Analyze grammar]

śataṃ catuścatvāriṃśadbrāhmaṇānbhojayettataḥ |
taddevavṛṃdaṃ saghaṭaṃ savitānaṃ sacāmaram || 32 ||
[Analyze grammar]

sarvopacārasahitamācāryāya nivedayet |
vratarājamimaṃ kṛtvā sarvānkāmānavāpnuyāt || 33 ||
[Analyze grammar]

guṃḍicādyāstu yā yātrā viṣṇordvādaśa kīrtitāḥ |
tāsāṃ darśanajaṃ puṇyaṃ vratenānena labhyate || 34 ||
[Analyze grammar]

aiṃdraṃ padaṃ sārvabhaumaṃ cakravartitvameva ca |
aṣṭaiśvaryamavāpnoti devadevaprasādataḥ || 35 ||
[Analyze grammar]

etanmahāpuṇyatamaṃ nāradaḥ kṛtavānvratam |
kṛtvā dvādaśa varṣāṇi jīvanmukto'bhavanmuniḥ || 36 ||
[Analyze grammar]

anye ca vaiṣṇavā ye vai cakruste bahuśaḥ purā || vrataṃ nātaḥ parataraṃ bhagavatprītikārakam || 37 ||
[Analyze grammar]

dharmyaṃ yaśasyamāyuṣyaṃ brāhmaṇyaṃ vaṃśavarddhanam |
bhavaṃto'pi yatātmānaḥ kurvaṃti vratamuttamam || 38 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jyeṣṭhapaṃcakavratavarṇanaṃnāma catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 44

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: