Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
tataḥ pravavṛte sutyā nṛpatervājimedhikā |
tasyāṃ trailokyamabhavadekasadmanibhaṃ dvijāḥ || 1 ||
[Analyze grammar]

śāstraiḥ stotrairdivaspṛgbhirvarṇakramasamujjvalaiḥ |
yathāpadasvaranyāsairanye śabdāstirohitāḥ || 2 ||
[Analyze grammar]

dīnebhyo'vāritaṃ tatra dīyante vāñchitāni vai |
naṭanarttakasūtānāṃ sābhūtkalpadrumopamā || 3 ||
[Analyze grammar]

tanmadhye'vabhṛthe snātuṃ kṛtā yatropakārikā |
dakṣiṇe taṭabhūdeśe bilveśvarasamīpataḥ || 4 ||
[Analyze grammar]

niyuktāḥ sevakā rājñā sasaṃbhramamupasthitāḥ |
nyavedayanta nṛpatiṃ kṛtāṃjalipuṭā dvijāḥ || 5 ||
[Analyze grammar]

deva dṛṣṭo mahānvṛkṣastaṭabhūmau mahodadheḥ |
praviṣṭāgrasamudrāṃtaḥ kallolaplavamūlakaḥ || 6 ||
[Analyze grammar]

maṃjiṣṭhavarṇaḥ sarvatra śaṃkhacakrāṃkitaḥ plavan |
snānaveśmasamīpe'sau dṛṣṭo'smābhiḥ paro'dbhutaḥ || 7 ||
[Analyze grammar]

na dṛṣṭapūrvo vṛkṣo'yamudyatsūryanibhoṃ'śunā |
gaṃdhena vāsayansarvā taṭabhūmiṃ sugaṃdhinā || 8 ||
[Analyze grammar]

drumaḥ sādhāraṇo nāyaṃ lakṣyate devabhūruhaḥ |
kaściddevastaruvyājādāgato lakṣyate dhuvam || 9 ||
[Analyze grammar]

niyuktānāṃ vacaḥ śrutvā rājā nāradamabravīt |
tatkiṃ nimittaṃ yaddṛṣṭaṃ taruśreṣṭhaṃ vadaṃti te || 10 ||
[Analyze grammar]

nāradaḥ prahasanvākyamuvāca nṛpasattamam |
pūrṇāhutiḥ samāpnotu yathā syātsaphalaḥ kratuḥ || 11 ||
[Analyze grammar]

upasthitaṃ te tadbhāgyaṃ svapne yaddṛṣṭavānpurā |
śvetadvīpe viśvamūrtirdṛṣṭo yo viṣṇuravyayaḥ || 12 ||
[Analyze grammar]

tadaṃgaskhalitaṃ roma tarutvamupapadyate |
aṃśāvatāraḥ sthāsnuryaḥ pṛthivyāṃ parameṣṭhinaḥ || 13 ||
[Analyze grammar]

tadrūpāvataraṃ yāti bhagavānbhaktavatsalaḥ |
drumo hyapauruṣo yosau bhājanaṃ nāsya darśane || 14 ||
[Analyze grammar]

tvāmṛte puruṣavyāghra pṛthivyāṃ nṛpasattama |
tvadbhāgyavaśataḥ sarvalokānāṃ nayanātithiḥ || 15 ||
[Analyze grammar]

bhaviṣyati mahārāja sarvakalmaṣanāśanaḥ |
samāpyāvabhṛthasnānaṃ taṭāṃte saritāṃ pateḥ || 16 ||
[Analyze grammar]

utsavaṃ sumahatkṛtvā kṛtakautukamaṃgalam |
mahāvedyāṃ sthāpayātra yajñeśaṃ tarurūpiṇam || 17 ||
[Analyze grammar]

vicāryetthaṃ mudā yuktau tāvubhau nṛpanāradau |
susamṛddhau tatra yātau yatrāsau bhagavaddrumaḥ || 18 ||
[Analyze grammar]

taṃ dṛṣṭvā harṣitāḥ sarve brahma sākṣādupasthitam |
menire janmasāphalyaṃ jīvanmuktā mahodayāḥ || 19 ||
[Analyze grammar]

indradyumno'pi nṛpatirmamajjāmṛtasāgare |
svapne dṛṣṭvā jagannāthaṃ yathāsau bhagavatpriyaḥ || 20 ||
[Analyze grammar]

tathā dadarśa taṃ vṛkṣaṃ cakṣuḥśākhaṃ caturbhujam |
svakaṃ śramaṃ manyamānaḥ saphalaṃ nṛpasattamaḥ || 21 ||
[Analyze grammar]

jahau śokaṃ nīlamaṇimādhavāṃtardhijaṃ dvijāḥ |
punaḥ punaḥ praṇamyainaṃ harṣāśrunayano nṛpaḥ || 22 ||
[Analyze grammar]

dvijairāhārayāmāsa taruṃ kallolalolitam |
śaṃkhakāhālamurajaḍhakkāpaṭahaniḥsvanaiḥ || 23 ||
[Analyze grammar]

gītavāditraninadairjayaśabdaiḥ sahasraśaḥ |
sugaṃdhipuṣpāṃjalibhirākāśātpatitairmuhuḥ || 24 ||
[Analyze grammar]

parito dhūpapātraiśca kṛṣṇāgurusudhūpitaiḥ |
veśyābhiryauvanonmattasurūpābhiḥ pracālitaiḥ || 25 ||
[Analyze grammar]

ratnadaṇḍaprakīrṇaiśca vījyamānaṃ samaṃtataḥ |
patākābhirdivyapaṭṭadukūlābhiḥ suśobhitam || 26 ||
[Analyze grammar]

rājarṣirājavṛndaiśca turagaiḥ pattibhirvṛtam |
māgadhairvaṃdyamānaṃ tu stūyamānaṃ maharṣibhiḥ || 27 ||
[Analyze grammar]

ṛtvigbhirbrāhmaṇaiścaiva vidvadbhiḥ śrotriyaistathā |
rājanyairvaiśyakulajaiḥ sacchūdraiḥ paricāritam || 28 ||
[Analyze grammar]

stotrairbahuvidhaiḥ śrautaiḥ smārtaiḥ paurāṇikaistathā |
stūyamānaṃ taruṃ viṣṇorbhūrloke pariveṣṭitam || 29 ||
[Analyze grammar]

sraggandhālaṃkṛtaṃ divyaṃ mahāvedīṃ vininyatuḥ |
vitānavaracitrāyāṃ veṣṭitāyāṃ niraṃtaram || 30 ||
[Analyze grammar]

vedyāṃ taṃ sthāpayāmāsuriṃdradyumnasya śāsanāt |
vacasā nāradasyainaṃ pūjayāmāsa pārthivaḥ || 31 ||
[Analyze grammar]

sahasrairupacārāṇāṃ divyarūpairnṛpottamaḥ |
pūjāvasāne papraccha nāradaṃ munisattamam || 32 ||
[Analyze grammar]

kīdṛśyaḥ pratimā viṣṇorghaṭayiṣyati kaḥ punaḥ |
tacchrutvā taṃ muniḥ prāha aciṃtyamahimā guruḥ || 33 ||
[Analyze grammar]

ko veda tasya ceṣṭāṃ vai sarvalokottarāṃ nṛpa |
sraṣṭā yo jagatāṃ tasyāpyeṣā saṃśayagocarā || 34 ||
[Analyze grammar]

vicārayaṃtau tāvitthaṃ yāvannāradapārthivau |
aśarīrā tato vāṇī śuśruve cāṃtarikṣataḥ || 35 ||
[Analyze grammar]

tatra vismayamānānāṃ sarveṣāmeva śṛṇvatām |
apauruṣeyo bhagavānavicārapathe sthitaḥ || 36 ||
[Analyze grammar]

suguptāyāṃ mahāvedyāṃ svayaṃ so'vatariṣyati |
pracchādyatāṃ dinānyeṣā yāvatpaṃcadaśāni vai || 37 ||
[Analyze grammar]

upasthito'yaṃ yo vṛddhaḥ śastrapāṇistu varddhakiḥ |
enamaṃtaḥ praveśyaiva dvāraṃ badhnaṃtu yatnataḥ || 38 ||
[Analyze grammar]

bahirvādyāni kurvaṃtu yāvattu ghaṭanā bhavet |
śruto hi ghaṭanāśabdo bādhiryāṃdhatvadāyakaḥ || 39 ||
[Analyze grammar]

narake vasatiṃ caiva kuryātsaṃtānanāśanam |
nāṃtaḥpraveśanaṃ kuryānna paśyecca kadācana || 40 ||
[Analyze grammar]

niyuktādanyaḥ paśyeccedrājño rāṣṭrasya caiva ha |
draṣṭuścāpi mahābhītiraṃdhatā cakṣuṣoryuge || 41 ||
[Analyze grammar]

tasmānnāvekṣaṇaṃ kāryaṃ yāvatpratimanirmitiḥ |
nirvyūḍhastu svayaṃ daivaḥ kṛtyāṃte tu vadiṣyati || 42 ||
[Analyze grammar]

yatkāryaṃ prayatnena sarvalokasukhāvaham |
tacchrutvā nāradādyāste yathoktaṃ viṣṇunā svayam || 43 ||
[Analyze grammar]

cikīrṣaṃti tathā karttuṃ tatrāyātaśca varddhakiḥ |
provāca nṛpatiṃ so'tha svapne dṛṣṭāstu yāstvayā || 44 ||
[Analyze grammar]

tā evāhaṃ ghaṭiṣyāmi dāruṇā divyarūpiṇā |
ityuktvāṃtardadhe vedyāṃ vṛddhavarddhakirūpadhṛk || 45 ||
[Analyze grammar]

vaṃcanārthaṃ manuṣyāṇāṃ sākṣānnārāyaṇo vibhuḥ || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde'ṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: