Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
tīrthānāmiha sarveṣāṃ prabhāvaḥ kathitastvayā |
nadīnāṃ parvatānāṃ ca kṣetrāṇāṃ sarasāmapi || 1 ||
[Analyze grammar]

nideśātpadmagarbhasya suvarṇamukharī nadī |
nītā bhuvamagastyena vyākhyātā bhavatānagha || 2 ||
[Analyze grammar]

tadutpattiprabhāvaṃ ca tīrthaughāṃstatsamāśrayān |
śrotuṃ saṃprītirutpannā tanno vaktuṃ tvamarhasi || 3 ||
[Analyze grammar]

praṇamya śambhuṃ nandīśaṃ ṣaḍāsyaṃ vyāsameva ca |
munibhiḥ prārthitaḥ sūtastadā vaktuṃ pracakrame || 4 ||
[Analyze grammar]

śrīsūta uvāca |
sādhu pṛṣṭaṃ mahābhāga bhavadbhirmaṃgalāvaham |
ākhyānametadāmnāya śravaṇodbhūtasiddhidam || 5 ||
[Analyze grammar]

śṛṇutāvahitā divyāṃ kathāṃ kalmaṣanāśinīm |
bharadvājena kathitāṃ pārthāya kathayāmi vaḥ || 6 ||
[Analyze grammar]

avāpya drupadātprājñādyājñasenīṃ pṛthāsutāḥ |
dhṛtarāṣṭranideśena jagmuḥ karipuraṃ śubham || 7 ||
[Analyze grammar]

bhīṣmeṇa cāṃbikeyena tatra saṃmānitāstadā |
duryodhanādibhiḥ sārddhaṃ nyavasanpañcavatsarān || 8 ||
[Analyze grammar]

tato'nuśiṣṭo bhīṣmādyairdhṛtarāṣṭro mahāyaśāḥ |
sarveṣāṃ kulavṛddhānāṃ vāsudevasya cāgrataḥ || 9 ||
[Analyze grammar]

pradadau pāṃḍuputrebhyastatsevāhṛṣṭamānasaḥ |
sārdharājyaṃ puravaraṃ khāṇḍavaprasthasaṃjñikam || 10 ||
[Analyze grammar]

āmaṃtrya pāṇḍutanayā dhṛtarāṣṭrādikānkurūn |
jagmustatkhāṇḍavaprasthaṃ puraṃ kṛṣṇasamanvitāḥ || 11 ||
[Analyze grammar]

indraprasthāhvaye tatra rakṣite viśvakarmaṇā |
vasanpure'śiṣatpṛthvīṃ sānujo dharmanaṃdanaḥ || 12 ||
[Analyze grammar]

gate kṛṣṇe nijapuraṃ nāradasyānuśāsanāt |
pratijñāṃ cakrire pārthā dharmajñā draupadīṃ prati || 13 ||
[Analyze grammar]

athārjunatīrthayātropoddhātaḥ |
yathākrameṇa sā kṛṣṇā varṣamekaikamādarāt |
ekaikasya gṛhe tiṣṭhetpratinirṇayapūrvakam || 14 ||
[Analyze grammar]

yaḥ paśyettāṃ paragṛhe sthitāṃ pāṃcālanaṃdinīm |
tenaikahāyanamitaṃ vidheyaṃ tīrthasevanam || 15 ||
[Analyze grammar]

evaṃ kṛtapratijñāste pāṇḍubhūpālanaṃdanāḥ |
vyāpārairloṃkasāmānyairninyuḥ kālamataṃdritāḥ || 16 ||
[Analyze grammar]

atha jānapado vipro rājagehāṃgaṇe sthitaḥ |
cukrośa bahudhā dhenurhṛtā me taskarairiti || 17 ||
[Analyze grammar]

samāśvāsya ca taṃ vipraṃ praviveśa dhanaṃjayaḥ |
āyudhāni samānetuṃ tvarayā śastramaṃdiram || 18 ||
[Analyze grammar]

tatrāpaśyatsamāsīnau pāṃcālīdharmanandanau |
jānannapi pratijñāṃ sa dhanurjagrāha seṣudhi || 19 ||
[Analyze grammar]

sa gatvā taskarānājau nihatya nṛpanandanaḥ |
nivartya dhenuṃ tāṃ tasmai dadau viprāya sādaram || 20 ||
[Analyze grammar]

atha vijñāpayāmāsa phālguno dharmanandanam |
tīrthayātrā mayā kāryā samayollaṃghanāditi || 21 ||
[Analyze grammar]

anujasya vacaḥ śrutvā sarvadharmavidāṃ varaḥ |
uvāca vacanaṃ dhīraḥ sādaraṃ dharmanaṃdanaḥ || 22 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
gavārthaṃ brāhmaṇārthaṃ ca yadvadedanṛtaṃ vacaḥ |
yadācaredasatkarma tatsatyaṃ tatsamaṃjasam || 23 ||
[Analyze grammar]

brāhmaṇārthaṃ gavārthaṃ ca tvayā karmedṛśaṃ kṛtam |
tadasadbhāvamāpnoti kathaṃ kathaya suvrata || 24 ||
[Analyze grammar]

prajāpālanakṛtyasya coropekṣaṇaśikṣaṇaiḥ |
nūnaṃ phalaṃ bhavedrājño brahmahatyāśvamedhajam || 25 ||
[Analyze grammar]

asādhyānvairiṇo jñātvā'pyavanīśo na bhadrabhāk |
svadeśopaplavakarāstaskarā yadyaśikṣitāḥ || 26 ||
[Analyze grammar]

asmākaṃ bhūbhujāṃ lokajālasya ca hitaṃ hi yat |
tvayedṛśaṃ kṛtaṃ karma nāsti doṣo hyatastava || 27 ||
[Analyze grammar]

śrīsūta uvāca |
dharmaputrasya vacanamākarṇya racitāṃjaliḥ |
punarvijñāpayāmāsa dharmanityo dhanaṃjayaḥ || 28 ||
[Analyze grammar]

arjuna uvāca |
maivaṃ bhūpāla vādīstvaṃ svapratijñātilaṃghanam |
jānatā dharmasarvasvamullasaddharmamūrtinā || 29 ||
[Analyze grammar]

kṛtyākṛtyavidā dakṣeṇātmanā prāksamīritā |
nollaṃghanīyā satataṃ pratijñā puruṣeṇa hi || 30 ||
[Analyze grammar]

aśaktānāṃ gatiḥ seyaṃ yadbaṃdhuguruvākyataḥ |
dharmaṃ tyajaṃti samayaṃ tyaktāḥ prāksvaṃ samīritam || 31 ||
[Analyze grammar]

kṛpayā tīrthagamanādāryo yadi nivartayet |
hatapratijñaṃ māṃ lokāñjalpataḥ ko nivārayet || 32 ||
[Analyze grammar]

mamāpi tīrthayātrāyāṃ kautukottaralaṃ manaḥ |
kartavyaṃ ca smṛtaṃ rājannāradādiṣṭaśāsanam || 33 ||
[Analyze grammar]

tatprasīda mahārāja yattīrthagamanodyame |
saṃmānanīyaḥ prabhubhiḥ samayo hyanujīvinām || 34 ||
[Analyze grammar]

tatheti bhrātṛbhiḥ sārddhaṃ kṛtānumatirarjunaḥ |
agrajaṃ toṣayāmāsa praṇāmapraśrayādibhiḥ || 35 ||
[Analyze grammar]

yathārhaṃ bhīmasenādīnbhrātṝnāmantrya pāṇḍavaḥ |
kṛtasvastyayano bhavyairniryayau dharaṇīsuraiḥ || 36 ||
[Analyze grammar]

paurāṇikā jyautiṣikā bhiṣajo dharaṇīsurāḥ |
anujagmurbhṛtyagaṇāḥ śilpinaḥ sūtamāgadhāḥ || 37 ||
[Analyze grammar]

yudhiṣṭhirājñayā tasya bhogatyāgakṣamaṃ dhanam |
gṛhītvānuyayuḥ snigdhāḥ sabhyāḥ kośādhikāriṇaḥ || 38 ||
[Analyze grammar]

atha arjunasya gaṃgāditīrthāvagāhanapūrvaka suvarṇamukharyāgamanam |
sa rājaputraḥ prathamaṃ prāpya bhāgīrathīṃ nadīm |
gaṃgādvāraṃ prayāgaṃ ca siṣeve kāśikāmapi || 39 ||
[Analyze grammar]

paśyaṃstīrthāni jāhnavyāstattīropāntavartmanā |
āsasāda samuttuṅgakallolaṃ dakṣiṇodadhim || 40 ||
[Analyze grammar]

mahānadīṃ mahāpuṇyāṃ prasiddhaṃ puruṣottamam |
siṃhācalaṃ ca saṃvīkṣya prāptavānkṛtakṛtyatām || 41 ||
[Analyze grammar]

tato dadarśa kaunteyaḥ puṇyāṃ godāvarīṃ nadīm |
samastaduritavrātaśātanottīrṇagauravām || 42 ||
[Analyze grammar]

kṛtābhiṣekastattoyairvidhivatpāṇḍunandanaḥ |
pramodaṃ vividhairdānairakarodbhūsuvarṇakaiḥ || 43 ||
[Analyze grammar]

nadīṃ malāpahākhyāṃ ca dṛṣṭvā modaṃ yayau śubham |
tataḥ samāsasādāsau kṛṣṇaveṇīṃ saridvarām || 44 ||
[Analyze grammar]

śivasya niyatāvāsaṃ caturdvārasamanvitam |
nānātīrthagaṇākīrṇaṃ śrīparvatamavaikṣata || 45 ||
[Analyze grammar]

nadīṃ pinākinīṃ tīrtvā gatvā devarṣisevitam |
nārāyaṇapriyāvāsamapaśyadveṃkaṭācalam || 46 ||
[Analyze grammar]

śṛṅge'sya bhūbhṛtastuṃge sthitaṃ lokaikanāyakam |
apūjayaddhariṃ bhaktyā prasiddhaṃ śubhasiddhaye || 47 ||
[Analyze grammar]

avaruhya veṃkaṭamahādriśṛṅgataḥ sa dadarśa siddhamunisaṃghasevitām |
kalaśodbhavena muninā samāhṛtāṃ taṭinīṃ suvarṇamukharīsamāhvayām || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye suvarṇamukharīmāhātmye arjunatīrthayātrāgamanavarṇanaṃnāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: