Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha suvarṇamukharīvarṇanam |
sūta uvāca |
tathā sarvāṇi tīrthāni samālokyāgatasya ca |
mudaṃ praguṇayāñcake sā pārthasya mahāpagā || 1 ||
[Analyze grammar]

yasyāstaṭanikuñjeṣu modante vanitāḥ sukhāḥ |
siddhāḥ saṃsevitā vātaiḥ śīkarāsāraśītalaiḥ || 2 ||
[Analyze grammar]

yā samudyatahasteva gaṅgāmākāśavāhinīm |
āliṃgituṃ samuttuṃgaiḥ kallolairabhrasaṃgibhiḥ || 3 ||
[Analyze grammar]

dhūmairāhutisaṃbhūtaistaruśākhopalaṃbhibhiḥ |
valkalaiśca virājante yattaṭāśramabhūmayaḥ || 4 ||
[Analyze grammar]

munīndraiḥ suravaryaiśca sthāpitāni samantataḥ |
yattaṭadvitaye bhāṃti divyaliṃgāni śūlinaḥ || 5 ||
[Analyze grammar]

yadīyasaikatāvāsaviśrāntā mānasaṃ saraḥ |
na smaraṃti nijāvāsaṃ marālā vihagottamāḥ || 6 ||
[Analyze grammar]

śamitāvagrahātaṃkaiḥ kulyāmukhavinirgataiḥ |
puṣṇāti toyaiḥ sasyāni lokarakṣākṣamāṇi yā || 7 ||
[Analyze grammar]

cakravākakucottuṃgavīcivallīvibhūṣitā |
āvartanābhivilasatsaikataśroṇi maṇḍalā || 8 ||
[Analyze grammar]

praphullapadmavadanā calanmīnayugekṣaṇā |
vilasatphenavasanā haṃsayānamanoharā || 9 ||
[Analyze grammar]

jalapakṣiravālāpā nayanānandakāriṇī |
apūrvakāminīrūpā yā vibhātyambudhipriyā || 10 ||
[Analyze grammar]

rodhasyantaravāhinyā nadyāḥ prācyāṃ dhanañjayaḥ |
dadarśa śailamuttuṃgaṃ kālahastisamāhayam || 11 ||
[Analyze grammar]

udagraśikharābhogollikhitākāśamaṇḍalam |
saptapātālamūlādhorūḍhamūlopalāṃcitam || 12 ||
[Analyze grammar]

atha arjunasya svarṇamukharītīrasthakālahastīśvarādisevāprāptiḥ |
snātvā tasyāṃ mahānadyāṃ tasmiñchaile surārcitam |
apaśyadarjuno devaṃ kālahastīśanāmakam || 13 ||
[Analyze grammar]

saṃpūjya ca mahādevaṃ nagendratanayāsakham |
manasā bhaktiyuktena kṛtārthatvamupeyivān || 14 ||
[Analyze grammar]

tato mahāgirau tasminnadbhutaikaniketane |
cacārābhūtapūrvāṇāṃ viśeṣāṇāṃ didṛkṣayā || 15 ||
[Analyze grammar]

siddhānālokayāmāsa vasato girisānuṣu |
gāyato devadevasya caritrāṇyabalāyutān || 16 ||
[Analyze grammar]

apsarolalanājuṣṭānpuṣpāsavamadākulān |
nikuñjeṣu samāsīnāngaṃdharvānaikṣatādarāt || 17 ||
[Analyze grammar]

vivikteṣu pradeśeṣu śivadhyānaparāyaṇān |
apaśyadyogino divyānādarānandaśālinaḥ || 18 ||
[Analyze grammar]

praśāntānyāśramapadānyavaikṣata samaṃtataḥ |
balinīvāravilasaddvārabhūmīśca pāṇḍavaḥ || 19 ||
[Analyze grammar]

nirāhārānvāyubhujaḥ parṇādānātapāśanān |
śāntānālokayāmāsa munīnniyamitendriyān || 20 ||
[Analyze grammar]

mudaṃ vitenire tasya netrayoḥ kamalākarāḥ |
phullasaugandhikāmodasaṃvāsitadigantarāḥ || 21 ||
[Analyze grammar]

mṛgayāsaṃbhṛtadhiyaścarato'dhijyakārmukān || 22 ||
[Analyze grammar]

athā'rjunasya suvarṇamukharītīrasthabharadvājāśramagamanam |
dadarśānveṣitamṛgānkirātānvanitāyutān |
tato dakṣiṇadigbhāge carannadrermanohare || 23 ||
[Analyze grammar]

puṇyamāśramamadrākṣīdbharadvājasya kauravaḥ |
kadalīnārikelāmrakolacaṃpakacaṃdanaiḥ || 24 ||
[Analyze grammar]

takkolāśokahintālatālaketakidāḍimaiḥ |
jaṃbūkadamvakatakakhadirārjunapāṭalaiḥ || 25 ||
[Analyze grammar]

nāgapunnāgasaraladevadārukarañjakaiḥ |
lavaṃgaluṃgalavalīpriyaṃgutilakairapi || 26 ||
[Analyze grammar]

bibhītaśrīphalāśvatthamadhūkaplakṣakesaraiḥ |
pūgajambīranāraṃganimbāmalakakauśikaiḥ || 27 ||
[Analyze grammar]

anyaiśca phalapuṣpāḍhyaiḥ śobhitaṃ dharaṇīruhaiḥ |
vāsantīkundajātyādilatābhiḥ pariveṣṭitam || 28 ||
[Analyze grammar]

apūrvasaurabhākṛṣṭabhramarībhiḥ samantataḥ |
cakravākabakakrauñcahaṃsakāraṇḍavāśrayaiḥ || 29 ||
[Analyze grammar]

saugandhikotpalāṃbhojakairavaughavirājitaiḥ |
sarobhiramṛtasyaṃdimadhurasphāravāribhiḥ || 30 ||
[Analyze grammar]

samāpāditalakṣmīkaṃ kautukaikaniketanam |
siṃhadantāvalavyāghratarakṣurururaṅkubhiḥ || 31 ||
[Analyze grammar]

mṛgairanyaiḥ samākīrṇamanyo'nyahitakāribhiḥ |
jitacaitrarathodyānamadharīkṛtanandanam || 32 ||
[Analyze grammar]

ativāṅmanasodāraṃ paramānandakāraṇam |
śivāgamānāṃ divyānāmarthajātamanuttamam || 33 ||
[Analyze grammar]

prakāśayanti śāvānāṃ yatra mañjugiraḥ śukāḥ |
yasminhutāśano dāradhūmaśyāmalitaṃ nabhaḥ || 34 ||
[Analyze grammar]

akālajaladabhrāṃtimātanoti śikhaṇḍinām |
yasminvihāraśrāntānāṃ siṃhānāṃ svecchayāgatāḥ || 35 ||
[Analyze grammar]

nirvāpayanti gātrāṇi kariṇaḥ karaśīkaraiḥ |
tadāśramapadaṃ paśyanvismayākrāṃtamānasaḥ || 36 ||
[Analyze grammar]

prabhāvaṃ pāṇḍutanayaḥ praśaśaṃsa tapasvinām |
nivārya tatra tatraiva sakalānanujīvinaḥ || 37 ||
[Analyze grammar]

athārjunakṛtabharadvājasevākramaḥ |
mitrairvipravaraiḥ sārdhaṃ praviveśa tamāśramam |
agre dadarśa kaunteyaḥ sphuratpāvakatejasam || 38 ||
[Analyze grammar]

bharadvājaṃ munivarairanekaiḥ parivāritam |
bhasmānuliptasarvāṃgaṃ mṛgacarmottarīyakam || 39 ||
[Analyze grammar]

navavāridasaṃvītaṃ kailāsamiva bhāsvaram |
jaṭābhirlambamānābhirbhāsvantaṃ svarṇakāṃtibhiḥ || 40 ||
[Analyze grammar]

sthiravidyullatākīrṇamiva śāradanīradam |
śrutismṛti purāṇārthairekībhūya samāgataiḥ || 41 ||
[Analyze grammar]

aṅgīkṛtamivākāraṃ divyajñānaśubhāspadam |
dhṛtikṣāṃtidayātuṣṭiśāṃtibhirnityasevitam || 42 ||
[Analyze grammar]

priyābhiriva raktābhirakhaṃḍabrahmavarcasam |
upagamya śanaiḥ pārthastatpādāṃbujayoḥ puraḥ || 43 ||
[Analyze grammar]

cakre praṇāmaṃ sāṣṭāṃgaṃ samāliṃgitabhūtalam || 44 ||
[Analyze grammar]

athārjunaṃ prati bharadvājakṛtātithyaprakāraḥ |
tamāgataṃ pṛthāputramutthāpya munipuṅgavaḥ |
āśīrbhiredhayāñcakre praharṣotphullamānasaḥ || 45 ||
[Analyze grammar]

saṃpūjya ca yathānyāyaṃ tamarghyādyaiḥ priyātithim |
vinirdiṣṭāsanāsīnaṃ samapṛcchadanāmayam || 46 ||
[Analyze grammar]

saṃmānanamavāpyāsmānmuneḥ pāṇḍavamadhyamaḥ |
priyairvākyairmunipaterakaronmanaso mudam || 47 ||
[Analyze grammar]

sasmārātha bharadvājaḥ svardhenuṃ kāmadohinīm |
sā vitene'timahatīṃ bhakṣyabhojyādikalpanām || 48 ||
[Analyze grammar]

bhuktvā pārthaḥ sānucarastamupāsya taponidhim |
dinaśeṣaṃ kathālāpakautukenātyavāhayat || 49 ||
[Analyze grammar]

tataḥ sāyantanīṃ saṃdhyāmupāsya hutapāvakaḥ |
viprairamātyaiḥ sahito yayau tasya kuṭīgṛhān || 50 ||
[Analyze grammar]

tatrāsīno munipaterāśīrbhirabhinanditaḥ |
ānandyamāno mumude tannadīśītalānilaiḥ || 51 ||
[Analyze grammar]

saṃprāpitā kena bhuvaḥ prabhūtā kasmānmahīdhrādadhikaprabhāvā |
iti prabhāvaṃ paripṛcchya nadyāḥ śrotuṃ munīndrānmatirasya jajñe || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye suvarṇamukharīmāhātmyapraśaṃsāyāṃ bharadvājāśramavarṇanaṃnāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: