Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha kaṭāhatīrthamāhātmyam |
ṛṣaya ūcuḥ |
sūta sarvārthatattvajña vedavedāntapāraga |
śrīveṃkaṭācale tīrthaṃ kaṭāhākhyaṃ supāvanam || 1 ||
[Analyze grammar]

śrūyate tasya māhātmyaṃ ghuṣyate ca jagattraye |
asmākametadbrūhi tvaṃ kṛpayā vyāsaśāsita || 2 ||
[Analyze grammar]

purā vai nāradaḥ śrīmānbrahmaputro mahānṛṣiḥ |
dṛṣṭvā vai naimiṣāraṇyaṃ saṃprāpto dvijasattamaḥ || 3 ||
[Analyze grammar]

tadānīṃ brahmaputraṃ tamarghyapādyādibhiḥ śubhaiḥ |
pūjayitvā yathānyāyaṃ pavitre ca kuśāsane || 4 ||
[Analyze grammar]

sanniveśya mahābhaktyā vinayānatakandharāḥ |
praṇamya prārthayāmāsurime sarve maharṣayaḥ || 5 ||
[Analyze grammar]

tvāṃ vinā nārada śrīmannasmākaṃ bhuvanatraye |
dharmopadeśakaḥ kaścinnāsti nāsti maharṣiṣu || 6 ||
[Analyze grammar]

veṃkaṭādrau mahāpuṇye sarvadevaniṣevite |
vaikuṇḍādāgate divye siddhagandharvasevite || 7 ||
[Analyze grammar]

kaṭāhatīrthamāhātmyaṃ varṇayādya vanaukasām || 8 ||
[Analyze grammar]

śrīnārada uvāca |
śṛṇudhvamṛṣayaḥ sarve śaunakādyā mahaujasaḥ |
kaṭāhatīrthamāhātmyaṃ ko vetti bhuvanatraye || 9 ||
[Analyze grammar]

mahādevo vijānāti tasya tīrthasya vaibhavam |
yāni kāni ca puṇyāni brahmāṇḍāntargatāni vai || 10 ||
[Analyze grammar]

tāni gaṃgāditīrthāni svapāpapariśuddhaye |
kaṭāhatīrthasevāṃ ca kurvanti dvijasattamāḥ || 11 ||
[Analyze grammar]

brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāścetarajātayaḥ |
spṛśanti tajjalamiti na pibedyo vimūḍhadhīḥ || 12 ||
[Analyze grammar]

sa hi caṇḍālatāṃ prāpya kumbhīpāke patiṣyati |
brahmacārī gṛhastho vā vānaprastho yatīśvaraḥ || 13 ||
[Analyze grammar]

sevayā tasya tīrthasya prāpnoti paramaṃ padam |
śrutismṛtipurāṇeṣu tattīrthasya praśaṃsanam || 14 ||
[Analyze grammar]

bahudhā varṇyate paṃcamahāpātakanāśanam |
atyadbhutataraṃ viprāḥ sarvalokaikapāvanam || 15 ||
[Analyze grammar]

brahmahatyāyutaṃ cāpi surāpānāyutaṃ tathā |
ayutaṃ gurudārāṇāṃ gamanaṃ pāpakāraṇam || 16 ||
[Analyze grammar]

steyāyutaṃ suvarṇānāṃ tatsaṃsargāśca koṭayaḥ |
śīghraṃ vilayamāyāṃti tasya tīrthasya sevayā || 17 ||
[Analyze grammar]

yāni niṣkṛtihīnāni pāpāni vividhāni ca |
tāni sarvāṇi naśyaṃti tīrthasyāsya niṣevaṇāt || 18 ||
[Analyze grammar]

idaṃ tīrthaṃ mahāpuṇyaṃ bhagavatpādanissṛtam |
kuṣṭhādirogayukto yaḥ pratyahaṃ ca pibedidam || 19 ||
[Analyze grammar]

atha kaṭāhatīrthamahimaśraddhāśūnyānāṃ mahānarakaprāptiḥ |
so'pi rogavihīnaḥ sanviṣṇulokaṃ ca gacchati |
bhagavāñchaṃkaro devo rahasyānubhave purā || 20 ||
[Analyze grammar]

pārvatyai kathayāmāsa tasya tīrthasya vaibhavam |
ukteṣveteṣu sandeho na kartavyaḥ kadācana || 21 ||
[Analyze grammar]

arthavādo'yamiti ca na vaktavyaṃ kadācana |
ye'rthavādamidaṃ brūyusteṣāṃ vai nāstikātmanām || 22 ||
[Analyze grammar]

jihvāgre paraśuṃ taptaṃ prakṣipanti ca kiṃkarāḥ |
tasmātkaṭāhatīrthaṃ tu sevanīyaṃ prayatnataḥ || 23 ||
[Analyze grammar]

sarvaduḥkhapraśamanamapavargaphalapradam |
yatra pītvā naro bhaktyā sarvānkāmānavāpnuyāt || 24 ||
[Analyze grammar]

evamuktvā mahābhāgaḥ kāśīṃ trailokyapāvanīm |
saṃprāpto nāradaḥ śrīmānsūta paurāṇikottama || 25 ||
[Analyze grammar]

saṃkṣepataśca bhagavānnaimiṣe hyuktavānkhalu |
idānīṃ śrotumicchāmaḥ kaṭāhasya ca vaibhavam || 26 ||
[Analyze grammar]

suvistareṇa cāsmākaṃ vada sūta kṛpāvaśāt || 27 ||
[Analyze grammar]

atha kaṭāhatīrthapānakramaḥ |
śrīsūta uvāca |
bhobhostapodhanāḥ sarve naimiṣāraṇyavāsinaḥ |
kaṭāhatīrthamāhātmyaṃ śṛṇudhvaṃ dvijasattamāḥ || 28 ||
[Analyze grammar]

kaṭāhatīrthaṃ bho viprāḥ sarva lokeṣu viśrutam |
sarvasampatkaraṃ śuddhaṃ sarvapāpapraṇāśanam || 29 ||
[Analyze grammar]

duḥsvapnanāśanaṃ hyetanmahāpātakanāśanam |
mahāvighnapraśamanaṃ mahāśāntikaraṃ nṛṇām || 30 ||
[Analyze grammar]

smṛtimātreṇa yatpuṃsāṃ sarvapāpaniṣūdanam |
mantreṇāṣṭākṣareṇaiva pibettīrthaṃ manoharam || 31 ||
[Analyze grammar]

athavā keśavādyaiśca nāmabhirvā pibejjalam |
yadvā nāmatrayeṇā'pi pibettīrthaṃ śubhapradam || 32 ||
[Analyze grammar]

āhosvidveṃkaṭeśasya mantreṇāṣṭākṣareṇa vai |
pibetkaṭāhatīrthaṃ tadbhuktimuktipradāyakam || 33 ||
[Analyze grammar]

vinā maṃtreṇa yo vipraḥ saṃpibettīrthamuttamam |
pāpaṃ me nāśaya kṣipraṃ janmāntarakṛtaṃ mahat || 34 ||
[Analyze grammar]

ityuktvā sa pibennityaṃ mokṣamārgaikasādhanam |
svāmipuṣkariṇīsnānaṃ varāhaśrīśadarśanam || 35 ||
[Analyze grammar]

kaṭāhatīrthapānaṃ ca trayaṃ trailokyadurlabham |
bahunā kimihoktena brahmahatyādināśanam || 36 ||
[Analyze grammar]

atha keśavākhyadvijavṛttāntaḥ |
purā kaściddvijo mohātkeśavākhyo bahuśrutam |
hatvā khaḍgena durbuddhyā brahmahatyāmavāptavān || 37 ||
[Analyze grammar]

so'pi tasminmahātīrthe pītvā jalamanuttamam |
keśavākhyo mahāpāpī vimukto brahmahatyayā || 38 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kasya putraḥ keśavākhyaḥ kathaṃ prāpto bhayaṃkarīm |
brahmahatyāmatikrūrāmasmākaṃ vaktumarhasi || 39 ||
[Analyze grammar]

śrīsūta uvāca |
tuṅgabhadrātaṭe ramye gandharvairupasevite |
agrahāro mahānāsīdvedāḍhya iti nāmataḥ || 40 ||
[Analyze grammar]

tasminvedapure ramye brāhmaṇā vedapāragāḥ |
śabdaśāstraparāḥ sarve jyotiḥśāstrapravartakāḥ || 41 ||
[Analyze grammar]

mīmāṃsātarkaśāstrajñāḥ sarve vedāntavādinaḥ |
dharmaśāstreṣu niratā annadānaparāḥ sadā || 42 ||
[Analyze grammar]

putravantaśca te sarve hyagrahāre mahājanāḥ |
vedāḍhaye'pyagrahāre vai padmanābha iti śrutaḥ || 43 ||
[Analyze grammar]

atha gaṇikālaṃpaṭasya keśavadvijasya brahmahatyāprāptikramaḥ |
tasya putraḥ keśavākhyaḥ sarvakarmabahiṣkṛtaḥ |
mātaraṃ pitaraṃ tyaktvā bhāryāmapi pativratām || 44 ||
[Analyze grammar]

sarvadā gaṇikāsakto veśyāgāraṃ viveśa ha |
dinadvaye ca tāṃ veśyāmanubhūya dvijastataḥ || 45 ||
[Analyze grammar]

niṣkadvayaṃ pradātavyaṃ haste dattvā gataḥ sukham |
veśyayā cādhanastyaktastatsaṃyogaikatatparaḥ || 46 ||
[Analyze grammar]

itastataścorayitvā bahudravyāṇi santatam |
dattvā tayā ciraṃ reme tadgṛhe bubhuje ca saḥ || 47 ||
[Analyze grammar]

ekena caṣakeṇāsau tayā saha surāṃ papau |
sa kadācitkirātaistu dravyaṃ hartuṃ yayau dvijaḥ || 48 ||
[Analyze grammar]

viprasya kasyacidgehe so'pi kairātaveṣadhṛk |
keśavo viprabandhurvai sāhasī khaṅgahastavān || 49 ||
[Analyze grammar]

tadgṛhasvāminaṃ vipraṃ hatvā khaḍgena sāhasāt |
samādāya bahu dravyaṃ veśyāgāraṃ viveśa ha || 50 ||
[Analyze grammar]

taṃ yāntamanuyāti sma brahmahatyā bhayaṃkarī |
nīlavastradharā bhīmā bhṛśaṃ raktaśiroruhā || 51 ||
[Analyze grammar]

garjantī sāṭṭahāsaṃ sā kampayantī ca rodasī |
anudrutastayā vipro babhrāma jagatītale || 52 ||
[Analyze grammar]

evaṃ bhramandharāṃ sarvāṃ viprabandhurdurātmavān |
svagrāmaṃ prayayau bhītyā śaunakādyā mahaujasaḥ || 53 ||
[Analyze grammar]

anudrutastayā bhītaḥ prayayau svaniketanam |
brahmahatyāpyanudrutya tena sākaṃ gṛhaṃ yayau || 54 ||
[Analyze grammar]

janakaṃ rakṣa rakṣeti keśavaḥ śaraṇaṃ yayau |
mā bhaiṣīriti sa procya pitā rakṣitumudyataḥ || 55 ||
[Analyze grammar]

atha svasutarakṣaṇodyukte padmanābhe brahmahatyoktiḥ |
krūrainaṃ brahmahatyā sā janakaṃ pratyabhāṣata || 56 ||
[Analyze grammar]

brahmahatyovāca |
mainaṃ tvaṃ pratigṛhṇīṣva padmanābha dvijottama |
ayaṃ surāpī steyī ca brahmahā cātipātakī || 57 ||
[Analyze grammar]

mātṛdrohī pitṛdrohī bhāryātyāgī ca duṣṭadhīḥ |
gaṇikāsaktacittaśca hyenaṃ muñca durātmakam || 58 ||
[Analyze grammar]

gṛhṇāsi cetsutaṃ vipra mahāpātakinaṃ vṛthā |
tvadbhāryāmasya bhāryāṃ ca tvāṃ ca putramimaṃ dvija || 59 ||
[Analyze grammar]

bhakṣayiṣyāmi vaṃśaṃ ca tasmānmuñca durātmakam |
imaṃ tyajasi cetputraṃ yuṣmānmuñcāmi sāṃpratam || 60 ||
[Analyze grammar]

naikasyārthe kulaṃ hantumarhasi tvaṃ mahāmate |
ityuktaḥ sa tayā tatra padmanābho'bravīcca tām || 61 ||
[Analyze grammar]

padmanābha uvāca |
bādhate māṃ sutasnehaḥ kathaṃ putraṃ parityaje |
brahmahatyā tadākarṇya padmanābhaṃ tamabravīt || 62 ||
[Analyze grammar]

brahmahatyovāca |
putro'yaṃ patito'bhūtte varṇāśramabahiṣkṛtaḥ |
putresminmā kuru snehaṃ niṃditaṃ tasya darśanam || 63 ||
[Analyze grammar]

ityuktvā brahmahatyā sā padmanābhasya paśyataḥ |
hastena prajahārāsya sutaṃ keśavanāmakam || 64 ||
[Analyze grammar]

ruroda tātatāteti janakaṃ prabruvanmuhuḥ |
rurudurjanako mātā bhāryā tasya durātmanaḥ || 65 ||
[Analyze grammar]

atha padmanābhaṃ prati bharadvājakathito brahmahatyāvimuktyupāyaḥ |
tasminkāle mahābhāgo bharadvājo mahāmuniḥ |
diṣṭyā samāyayau yogī śaunakādyā mahaujasaḥ || 66 ||
[Analyze grammar]

padmanābho'tha taṃ dṛṣṭvā bharadvājaṃ mahāmunim |
stutvā praṇamya śaraṇaṃ yayāce putrakāraṇāt || 67 ||
[Analyze grammar]

bharadvāja mahābhāga sākṣādviṣṇvaṃśako bhavān |
tvaddarśanamapuṇyānāṃ bhavitā na kadācana || 68 ||
[Analyze grammar]

brahmahā ca surāpī ca steyī cābhūtsuto mama |
putraṃ prahartumā yātā brahmahatyā bhayaṃkarī || 69 ||
[Analyze grammar]

bhūyādyathā me putroyaṃ mahāpātakamocitaḥ |
ghoreyaṃ brahmahatyā ca yathā śīghraṃ layaṃ vrajet || 70 ||
[Analyze grammar]

tamupāyaṃ vadasvādya mama putre dayāṃ kuru |
eka eva hi putro me nānyo'sti tanayo mune || 71 ||
[Analyze grammar]

sute mṛte tu vaṃśo me samucchidyeta mūlataḥ |
tataḥ pitṛbhyaḥ piṇḍānāṃ dātā'pi na bhaveddhruvam || 72 ||
[Analyze grammar]

tataḥ kṛpāṃ kuruṣva tvamasmāsu bhagavanmune |
ityuktaḥ sa bharadvājaḥ sākṣānnārāyaṇāṃśakaḥ || 73 ||
[Analyze grammar]

dhyātvā tu suciraṃ kālaṃ padmanābhaṃ vaco'bravīt || 74 ||
[Analyze grammar]

bharadvāja uvāca |
padmanābha kṛtaṃ pāpamatikrūraṃ sutena te |
nāsya pāpasya śāntiḥ syātprāyaścittāyutairapi || 75 ||
[Analyze grammar]

tathā'pi te sutasyāhamasya pāpasya śāntaye |
prāyaścittaṃ vadiṣyāmi padmanābha śṛṇu dvija || 76 ||
[Analyze grammar]

gaṅgāyā dakṣiṇe bhāge dviśatīyojane dvija |
pūrvāmbhodheḥ paścime tu pañcabhiryojanairmite || 77 ||
[Analyze grammar]

suvarṇamukharītīre cottare krośamātrake |
veṃkaṭādriti khyātaḥ sarvalokanamaskṛtaḥ || 78 ||
[Analyze grammar]

meruputro mahāpuṇyaḥ sarvadevābhivanditaḥ |
vaikuṇṭhalokādānīto viṣṇoḥ krīḍācalo mahān || 79 ||
[Analyze grammar]

garutmatā vegavatā svarṇamukhyāstaṭe śubhe |
vartate devasaṃghaiśca ṛṣisaṃghaiśca pūjitaḥ || 80 ||
[Analyze grammar]

tasminveṃkaṭaśailendre sākṣānnārāyaṇaḥ svayam |
lakṣmīdevyā ca bhūdevyā nīlādevyā samāgataḥ || 81 ||
[Analyze grammar]

vartate veṃkaṭeśaḥ sa sākṣānmokṣapradāyakaḥ |
tasya veṃkaṭanāthasya hyālayasya tathottare || 82 ||
[Analyze grammar]

kaṭāhatīrthaṃ viprendra vartate maṅgalapradam |
brahmahatyādipāpaghnaṃ vāñchitārthapradāyakam || 83 ||
[Analyze grammar]

sutena sākaṃ vipreṃdra piba tīrthaṃ manoharam |
bharadvājasya vākyaṃ tacchrutvā vai vedasaṃmitam || 84 ||
[Analyze grammar]

śirasā taṃ praṇamyātha yayau veṃkaṭaparvatam || 85 ||
[Analyze grammar]

atha bharadvājoktyā kaṭāhatīrthapānena keśavasya brahmahatyāvimuktiḥ |
taṃ gatvā veṃkaṭaṃ śailaṃ svāmipuṣkariṇījale |
sutena sākaṃ vipreṃdraḥ sasnau niyamapūrvakam || 86 ||
[Analyze grammar]

varāhasvāminaṃ natvā śrīnivāsālayaṃ gataḥ |
pradakṣiṇaṃ tataḥ kṛtvā vimānaṃ saṃpraṇamya ca || 87 ||
[Analyze grammar]

padmanābho'tha putreṇa keśavena durātmanā |
papau kaṭāhatīrthaṃ tadbrahmahatyāvināśakam || 88 ||
[Analyze grammar]

tadānīṃ brahmahatyā sā śīghrameva layaṃ gatā |
anantaraṃ tato gatvā veṃkaṭeśaṃ kṛpānidhim || 89 ||
[Analyze grammar]

putreṇa saha viprendraḥ padmanābho dadarśa saḥ |
tadā prādurabhūddevo veṅkaṭeśo dayānidhiḥ || 90 ||
[Analyze grammar]

kaṭāhatīrthapānena toṣito vākyamabravīt || 91 ||
[Analyze grammar]

atha brahmahatyāvimuktasutena sahitaṃ padmanābhaṃ prati bhagavaduktiḥ |
śrībhagavānuvāca |
padmanābha mahābuddhe vedavedāntapāraga |
bharadvājasya vākyena prāpya veṃkaṭaparvatam || 92 ||
[Analyze grammar]

kaṭāhatīrthaṃ tvaṃ pītvā kṛtārtho'si na saṃśayaḥ |
tava putraḥ keśavākhyo vimukto brahmahatyayā || 93 ||
[Analyze grammar]

tasmātkaṭāhatīrthaṃ tu sevanīyaṃ prayatnataḥ |
tasmiṃstīrthe mahābhāga pītvā jalamanuttamam || 94 ||
[Analyze grammar]

pāpino'pi kṛtārthāḥ syuḥ satyaṃ satyaṃ na saṃśayaḥ |
māmakaṃ lokamāgatya sukhī bhava mahāmate || 95 ||
[Analyze grammar]

ityuktvā veṃkaṭeśo'sāvantardhānaṃ gatastataḥ || 96 ||
[Analyze grammar]

śrīsūta uvāca |
tasmāttapodhanāḥ sarve śaunakādyā mahaujasaḥ |
kaṭāhatīrthamāhātmyamitihāsasamanvitam || 97 ||
[Analyze grammar]

yathāśrutaṃ mayā samyaktathoktaṃ bhavatāṃ dvijāḥ || 98 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye sūtaśaunaka saṃvāde kaṭāhatīrthapraśaṃsanaṃnāmāṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: