Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha svāmipuṣkariṇī snānāttāmisrādinarakanistāraḥ |
ṛṣaya ūcuḥ |
sūta sarvārthatattvajña vedavedāṃgapāraga |
śrīsvāmipuṣkariṇyāśca vaibhavaṃ vada naḥ prabho || 1 ||
[Analyze grammar]

yasyāḥ smaraṇamātreṇa muktaḥ syānmānavo bhuvi || 2 ||
[Analyze grammar]

śrīsūta uvāca |
svāmitīrthaṃ praśaṃsanti snāṃti vā kathayaṃti ye |
aṣṭāviṃśatibhedāṃste narakānnopabhuñjate || 3 ||
[Analyze grammar]

tāmisramandhatāmisraṃ mahārauravarauravau |
kumbhīpākaṃ kālasūtramasipatravanaṃ tathā || 4 ||
[Analyze grammar]

kṛmibhakṣo'ndhakūpaśca saṃdaṃśaḥ śālmalī tathā |
lālābhakṣo hyavīciśca sārameyādanaṃ tathā || 5 ||
[Analyze grammar]

tathaiva vajrakaṇakaḥ kṣārakardamapātanam |
rakṣogaṇāśanaṃ cāpi śūlaprotanirodhanam || 6 ||
[Analyze grammar]

tirodhānābhidhaṃ viprāstathā sūcīmukhābhidham |
pūyaśoṇitabhakṣaṃ ca viṣāgniparipīḍanam || 7 ||
[Analyze grammar]

aṣṭāviṃśatisaṃkhyātametannarakasaṃcayam |
na yāti manujo viprāḥ svāmitīrthanimajjanāt || 8 ||
[Analyze grammar]

vittāpatyakalatrāṇāṃ yo'nyeṣāmapahārakaḥ |
sa kālapāśabaddho'yaṃ yamadūtairbhayānakaiḥ || 9 ||
[Analyze grammar]

tāmisre narake ghore pātyate bahuvatsaram |
snāti cetsvāmitīrthe sa tasminnāsau nipātyate || 10 ||
[Analyze grammar]

mātaraṃ pitaraṃ viprānyo dveṣṭi puruṣādhamaḥ |
sa kālasūtranarake vistṛtāyutayojane || 11 ||
[Analyze grammar]

adhastādagnisantapte uparyarkamarīcibhiḥ |
khale tāmramaye viprāḥ pātyate kṣudhayārditaḥ || 12 ||
[Analyze grammar]

snāti cetpuṣkariṇyāṃ vai tasminnā'sau nipātyate |
yo vedamārgamullaṃghya vartate kupathe naraḥ || 13 ||
[Analyze grammar]

so'sipatravane ghore pātyate yamakiṃkaraiḥ |
snāti cetsvāmitīrthe tu tasminnā'sau nipātyate || 14 ||
[Analyze grammar]

yo'śnāti paṃktibhedena pakvaṃ sūpādikaṃ naraḥ |
akṛtvā paṃcayajñānvā bhuṃkte mohena sa dvijāḥ || 15 ||
[Analyze grammar]

pātyate'yaṃ yamabhaṭairnarake kṛmibhojane |
bhakṣyamāṇaḥ kṛmiśatairbhakṣayankṛmisaṃcayān || 16 ||
[Analyze grammar]

svayaṃ ca kṛmibhūtaḥ saṃstiṣṭhedyāvadaghakṣayam |
snāti cetsvāmitīrthe vai tasminnā'sau nipātyate || 17 ||
[Analyze grammar]

yo haredvipravittāni snehena balato'pi vā |
anyeṣāmapi vittāni rājā tatpuruṣo'pi vā || 18 ||
[Analyze grammar]

ayomayāgnikuṃḍeṣu saṃdaṃśaiḥ so'pi pīḍitaḥ |
saṃdaṃśe narake ghore pātyate yamapūruṣaiḥ || 19 ||
[Analyze grammar]

snāti cetsvāmitīrthe tu tasminnāsau nipātyate |
agamyāṃ yobhigaccheta striyaṃ vai puruṣādhamaḥ || 20 ||
[Analyze grammar]

agamyaṃ puruṣaṃ yoṣidabhigaccheta vā dvijāḥ |
tāvayomayanārīṃ ca puruṣaṃ cāpyayomayam || 21 ||
[Analyze grammar]

taptāvāliṅgya tiṣṭhantau yāvaccandradivākaram |
sūcyākhye narake ghore pātyete yamakiṃkaraiḥ || 22 ||
[Analyze grammar]

snāti cetsvāmitīrthe ca tasminnāsau nipāpyate |
bādhate sarvajantūnyo nānopāyairupadravaiḥ || 23 ||
[Analyze grammar]

śālmalīnarake ghore pātyate bahukaṇṭake |
snāti cetsvāmitīrthe tu tasminnāsau nipātyate || 24 ||
[Analyze grammar]

rājā vā rājabhṛtyo vā yaḥ pāṣaṇḍamanudrutaḥ |
bhedako dharmasetūnāṃ vaitaraṇyāṃ nipātyate || 25 ||
[Analyze grammar]

snāti cetsvāmitīrthe tu tasminnāsau nipātyate |
vṛṣalīsaṅgaduṣṭo vā śaucādyācāravarjitaḥ || 26 ||
[Analyze grammar]

tyaktalajjastyaktavedaḥ paśucaryārataḥ sadā |
sa pūyaviṣṭhāmūtrāsṛkchleṣmapittādipūrite || 27 ||
[Analyze grammar]

atibībhatsanarake pātyate yamakiṃkaraiḥ |
snāti cetsvāmitīrthe tu tasminnāsau nipātyate || 28 ||
[Analyze grammar]

yaḥ śvabhirmṛgayurvanyānbāṇairvā bādhate mṛgān |
sa vidhyamāno bāṇaughaiḥ paratra yamakiṃkaraiḥ || 29 ||
[Analyze grammar]

prāṇarodhākhyanarake pātyate yamakiṃkaraiḥ |
snāti cetsvāmitīrthe tu tasminnāsau nipātyate || 30 ||
[Analyze grammar]

dāmbhiko yaḥ paśūnyajñe vidhyanuṣṭhānavarjitaḥ |
hantyasau paralokeṣu vaiśase narake dvijāḥ || 31 ||
[Analyze grammar]

kartyamāno yamabhaṭaiḥ pātyate yamakiṃkaraiḥ |
snāti cetpuṣkariṇyāṃ vai tasminnāsau nipātyate || 32 ||
[Analyze grammar]

ātmabhāryāṃ savarṇāṃ yo retaḥ pāyayate yadi |
paratra retaḥpāyī sa retaḥkuṇḍe nipātyate || 33 ||
[Analyze grammar]

snāti cetpuṣkariṇyāṃ vai tasminnāsau nipātyate |
yo dasyurmārgamāśritya garado grāmadāhakaḥ || 34 ||
[Analyze grammar]

vaṇigdravyāpahārī ca sa paratra dvijottamāḥ |
vajradaṃṣṭrābhidhe ghore pātyate narake ciram || 35 ||
[Analyze grammar]

snāti cetsvāmitīrthe tu tasminnāsau nipātyate |
vidyante yāni cānyāni narakāṇi paratra vai || 36 ||
[Analyze grammar]

tāni nāpnoti manujaḥ svāmitīrthanimajjanāt |
puṣkariṇyāṃ sakṛtsnānādaśvamedhaphalaṃ labhet || 37 ||
[Analyze grammar]

ātmavidyā bhavetsākṣānmuktiścāpi caturvidhā |
na pāpe ramate buddhirna bhaveduḥkhameva vā || 38 ||
[Analyze grammar]

tulāpuruṣadānena yatphalaṃ labhyate naraiḥ |
tatphalaṃ labhyate pumbhiḥ svāmitīrthanimajjanāt || 39 ||
[Analyze grammar]

gosahasrapradānena yatpuṇyaṃ hi bhavennṛṇām |
tatpuṇyaṃ labhate martyaḥ svāmitīrthanimajanāt || 40 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ yaṃ yamicchati pūruṣaḥ |
taṃ taṃ sadyaḥ samāpnoti svāmitīrthanimajjanāt || 41 ||
[Analyze grammar]

mahāpātakayukto vā yukto vā sarvapātakaiḥ |
sadyaḥ pūto bhavedviprāḥ svāmitīrthanimajjanāt || 42 ||
[Analyze grammar]

prajñā lakṣmīryaśaḥ saṃpajjñānaṃ dharmo viraktatā |
manaḥśuddhirbhavennṛṇāṃ svāmitīrthaniṣevaṇāt || 43 ||
[Analyze grammar]

brahmahatyā'yutaṃ cāpi surāpānāyutaṃ tathā |
ayutaṃ gurudārāṇāṃ gamanaṃ pāpakāriṇām || 44 ||
[Analyze grammar]

steyāyutaṃ suvarṇānāṃ tatsaṃsargāśca koṭiśaḥ |
śīghraṃ vilayamāyānti svāmitīrthanimajjanāt || 45 ||
[Analyze grammar]

brahmahatyāsamānāni surāpānasamāni ca |
gurustrīgamanenāpi yāni tulyāni cāstikāḥ || 46 ||
[Analyze grammar]

suvarṇasteyatulyāni tatsaṃsargasamāni ca |
tāni sarvāṇi naśyanti svāmitīrthanimajjanāt || 47 ||
[Analyze grammar]

atha svāmitīrthamahimāśraddhālūnāṃ mahānarakaprāptiḥ |
ukteṣveteṣu sandeho na karttavyaḥ kadācana |
jihvāgre paraśuṃ taptaṃ prakṣipaṃti ca kiṃkarāḥ || 48 ||
[Analyze grammar]

arthavādamimaṃ sarvaṃ bruvanvai narakaṃ vrajet |
sūkaraḥ sa hi vijñeyaḥ sarvakarmabahiṣkṛtaḥ || 49 ||
[Analyze grammar]

aho maurkhyamaho maurkhyamaho maurkhyaṃ dvijottamāḥ |
svāmitīrthābhidhe tīrthe sarvapātakanāśane || 50 ||
[Analyze grammar]

advaitajñānade puṃsāṃ bhuktimuktipradāyini |
iṣṭakāmaprade nityaṃ tathaivājñānanāśane || 51 ||
[Analyze grammar]

sthite'pi tadvihāyāyaṃ ramatenyatra vai janaḥ |
aho mohasya māhātmyaṃ mayā vaktuṃ na śakyate || 52 ||
[Analyze grammar]

snātasya svāmitīrthe tu nāntakādbhayamasti vai |
svāmitīrthaṃ ca paśyaṃti tatra snāṃti ca ye narāḥ || 53 ||
[Analyze grammar]

stuvanti ca praśaṃsaṃti spṛśaṃti ca namanti ca |
na pibanti hi te stanyaṃ mātṝṇāṃ dvijapuṃgavāḥ || 54 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprāḥ svāmitīrthasya vaibhavam |
bhuktimuktipradaṃ nṛṇāṃ sarvapāpanibarhaṇam || 55 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye śrī svāmipuṣkariṇītīrthamahimānuvarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: