Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
atha kāśyapasya svāmipuṣkariṇīsnānena mahāpātakanāśaḥ |
athātaḥ saṃpravakṣyāmi svāmipuṣkariṇīṃ śubhām |
lakṣīkṛtya kathāmekāṃ pavitrāṃ dvijasattamāḥ || 1 ||
[Analyze grammar]

kāśyapākhyo dvijaḥ pūrvamasmiṃstīrthavare śubhe |
snātvātimahataḥ pāpādvimukto narakapradāt || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
mune kāśyapanāmāsāvakarotkiṃ hi pātakam |
snātvā tīrthavare hyatra yasmānmukto'bhavatkṣaṇāt || 3 ||
[Analyze grammar]

etannaḥ śraddadhānānāṃ brūhi sūta kṛpābalāt |
tvadvaco'mṛtatṛptānāṃ na pipāsāpi vidyate || 4 ||
[Analyze grammar]

śrīsūta uvāca |
śrīsvāmipuṣkariṇyāśca māhātmyapratipādakam |
itihāsaṃ pravakṣyāmi paṭhatāṃ pāpanāśanam || 5 ||
[Analyze grammar]

atha parīkṣidvṛttāntaḥ |
abhimanyusuto rājā parīkṣinnāma nāmataḥ |
adhyāsta hāstinapuraṃ pālayandharmato mahīm || 6 ||
[Analyze grammar]

sa rājā jātu vipine cacāra mṛgayārataḥ |
ṣaṣṭivarṣavayā bhūpaḥ kṣuttṛṣṇāparipīḍitaḥ || 7 ||
[Analyze grammar]

naṣṭamekaṃ sa vipine mārgayanmṛgamādarāt |
dhyānārūḍhaṃ muniṃ dṛṣṭvā prāha bhūpālakottamaḥ || 8 ||
[Analyze grammar]

mayā bāṇena vipine mṛgo viddho'dhunā mune |
dṛṣṭaḥ sa kiṃ tvayā vidvanvidruto bhayakātaraḥ || 9 ||
[Analyze grammar]

samādhiniṣṭho maunitvānna kiṃcidapi so'bravīt |
tato dhanuraṭanyā sa skandhe tasya mahāmuneḥ || 10 ||
[Analyze grammar]

nidhāya mṛtasarpaṃ tu kupitaḥ svapuraṃ yayau |
munestasya sutaḥ kaścicchṛṃgīnāma babhūva vai || 11 ||
[Analyze grammar]

sakhā tasya kṛśākhyo'bhūcchṛṃgiṇo dvijasattamaḥ |
sakhāyaṃ śṛṃgiṇaṃ prāha kṛśākhyaḥ sa sakhā tataḥ || 12 ||
[Analyze grammar]

pitā tava mṛtaṃ sarpaṃ skandhena vahate'dhunā |
mā bhūddarpastava sakhe mā krudhyastvamidaṃ vṛthā || 13 ||
[Analyze grammar]

so'bhavatkupitaḥ śṛṃgī ditsuḥ śāpaṃ nṛpāya vai |
mattāte śavasarpaṃ yo nyastavānmūḍhacetanaḥ || 14 ||
[Analyze grammar]

sa saptarātrānmriyatāṃ saṃdaṣṭastakṣakāhinā |
śaśāpaivaṃ munisutaḥ saubhadreyaṃ parīkṣitam || 15 ||
[Analyze grammar]

śamīkākhyaḥ pitā tasya śaptaṃ śrutvā sutena tam |
nṛpaṃ provāca tanayaṃ śṛṅgiṇaṃ munipuṃgavaḥ || 16 ||
[Analyze grammar]

rakṣakaṃ sarvalokānāṃ nṛpaṃ kiṃ śaptavānasi |
arājake vayaṃ loke sthāsyāmaḥ kathamañjasā || 17 ||
[Analyze grammar]

krodhena pātakaṃ bhūyāddayayā prāpyate sukham |
yaḥ samutpāditaṃ kopaṃ kṣamayaiva nirasyati || 18 ||
[Analyze grammar]

iha loke paratrāsāvatyaṃtaṃ sukhamaśnute |
kṣamāyuktā hi puruṣā labhaṃte śreya uttamam || 19 ||
[Analyze grammar]

tataḥ śamīkaḥ svaṃ śiṣyaṃ prāha gauramukhābhidham |
bho gauramukha gatvā tvaṃ vada bhūpaṃ parīkṣitam || 20 ||
[Analyze grammar]

imaṃ śāpaṃ matsutoktaṃ takṣakādhipadaṃśanam |
punarāyāhi śīghraṃ tvaṃ matsamīpaṃ mahāmate || 21 ||
[Analyze grammar]

evamuktaḥ śamīkena yayau gauramukho nṛpam |
sametya cābravīdbhūpaṃ saubhadreyaṃ parīkṣitam || 22 ||
[Analyze grammar]

dṛṣṭvā sarpaṃ pituḥ skaṃdhe tvayā vinihitaṃ mṛtam |
śamīkasya sutaḥ śṛṅgī śaśāpa tvāṃ ruṣānvitaḥ || 23 ||
[Analyze grammar]

etaddinātsaptame'hni takṣakeṇa mahāhinā |
daṣṭo viṣāgninā dagdho bhūyādāśvabhimanyujaḥ || 24 ||
[Analyze grammar]

evaṃ śaśāpa tvāṃ rājañchṛṃgī tasya muneḥ sutaḥ |
etadvaktuṃ pitā tasya prāhiṇonmāṃ tvadaṃtikam || 25 ||
[Analyze grammar]

itīrayitvā taṃ bhūpamāśu gauramukho yayau |
gate gauramukhe paścādrājā śokaparāyaṇaḥ || 26 ||
[Analyze grammar]

abhraṃlihamathottuṅgamekastaṃbhaṃ suvistṛtam |
madhye gaṅgaṃ vyatanuta maṇḍapaṃ nṛpapuṅgavaḥ || 27 ||
[Analyze grammar]

mahāgāruḍamantrajñairoṣadhijñaiścikitsakaiḥ |
takṣakasya viṣaṃ hantuṃ yatnaṃ kurvansamāhitaḥ || 28 ||
[Analyze grammar]

anekadevabrahmarṣirājarṣipravarānvitaḥ |
āste tasminnṛpastuṅge maṇḍape viṣṇubhaktimān || 29 ||
[Analyze grammar]

tasminnavasare vipraḥ kāśyapo māntrikottamaḥ |
rājānaṃ rakṣituṃ prāyāttakṣakasya mahāviṣāt || 30 ||
[Analyze grammar]

saptame'hani viprendro daridro dhanakāmukaḥ |
atrāṃtare takṣako'pi viprarūpī samāyayau || 31 ||
[Analyze grammar]

madhyemārgaṃ vilokyātha kāśyapaṃ pratyabhāṣata |
brāhmaṇa tvaṃ kutra yāsi vada me'dya mahāmune || 32 ||
[Analyze grammar]

iti pṛṣṭastadā'vādītkāśyapastakṣakaṃ dvijaḥ |
parīkṣitaṃ mahārājaṃ takṣako'dya viṣāgninā || 33 ||
[Analyze grammar]

dhakṣyate taṃ śamayituṃ tatsamīpamupaimyaham |
ityuktaḥ sa ca taṃ vipraṃ takṣakaḥ punarabravīt || 34 ||
[Analyze grammar]

takṣako'haṃ dvijaśreṣṭha mayā daṣṭaścikitsitum |
na śakyobdaśatenā'pi mahāmantrāyutairapi || 35 ||
[Analyze grammar]

cikitsituṃ cenmaddaṣṭaṃ śaktirasti tavādhunā |
anekayojanocchrāyaṃ daśāmyujjīvaya drumam || 36 ||
[Analyze grammar]

tato bhavānsamartho hītyevaṃ me bhāti he dvija |
itīrayitvā taṃ vṛkṣamadaśattakṣakastadā || 37 ||
[Analyze grammar]

abhavadbhasmasātso'pi vṛkṣotyantasamucchritaḥ |
pūrvameva naraḥ kaścittaṃ vṛkṣamadhirūḍhavān || 38 ||
[Analyze grammar]

takṣakasya viṣolkābhiḥ so'pi dagdho'bhavattadā |
tannaraṃ na vijajñāte tau ca kāśyapatakṣakau || 39 ||
[Analyze grammar]

kāśyapaḥ pratijajñe'tha takṣakasyāpi śṛṇvataḥ |
manmantraśaktiṃ paśyantu sarve viprādayo'dhunā || 40 ||
[Analyze grammar]

itīrayitvā taṃ vṛkṣaṃ bhasmībhūtaṃ viṣāgninā |
ājīvayanmantraśaktyā kāśyapo māntrikottamaḥ || 41 ||
[Analyze grammar]

sa narastena vṛkṣeṇa sākamujjīvito'bhavat |
athābravīttakṣakastaṃ kāśyapaṃ mantrakovidam || 42 ||
[Analyze grammar]

yathā na munivāṅmithyā bhavedevaṃ kuru dvija |
yatte rājā dhanaṃ dadyāttato'pi dviguṇaṃ dhanam || 43 ||
[Analyze grammar]

dadāmyahaṃ nivartasva śīghrameva dvijottama |
ityuktvānargharatnāni tasmai dattvā sa takṣakaḥ || 44 ||
[Analyze grammar]

nyavartayatkāśyapaṃ taṃ brāhmaṇaṃ mantrakovidam |
alpāyuṣaṃ nṛpaṃ matvā jñānadṛṣṭyā sa kāśyapaḥ || 45 ||
[Analyze grammar]

svāśramaṃ prayayau tūṣṇīṃ labdharatnaśca takṣakāt |
so'bravīttakṣakaḥ sarpānsarvānāhūya tatkṣaṇe || 46 ||
[Analyze grammar]

yūyaṃ taṃ nṛpatiṃ prāpya munīnāṃ veṣadhāriṇaḥ |
upahāraphalānyāśu prayacchata parīkṣite || 47 ||
[Analyze grammar]

tathetyuktvā sarvasarpā dadū rājñe phalānyamī |
takṣako'pi tathā tatra kasmiṃścidbadarīphale || 48 ||
[Analyze grammar]

kṛmiveṣadharo bhūtvā vyatiṣṭhaddaṃśituṃ nṛpam |
atha rājā pradattāni sarvairbrāhmaṇarūpakaiḥ || 49 ||
[Analyze grammar]

parīkṣinmantrivṛddhebhyo dattvā sarvaphalānyapi || 50 ||
[Analyze grammar]

kautūhalena jagrāha sthūlamekaṃ kare phalam |
tasminnavasare sūryo'pyastācalamagāhata || 51 ||
[Analyze grammar]

mithyā ṛṣivaco mābhūditi tatratyamānavāḥ |
anyo'nyamavadansarve brāhmaṇāśca nṛpāstadā || 52 ||
[Analyze grammar]

evaṃ vadatsu sarveṣu phale tasminnadṛśyata |
sādhu raktaḥ kṛmiḥ sarvai rājñā cāpi parīkṣitā || 53 ||
[Analyze grammar]

ayaṃ kiṃ māṃ daśedadya krimirityuktavānnṛpaḥ |
nidadhe tatphalaṃ kaṇṭhe sakṛmi dvijasattamāḥ || 54 ||
[Analyze grammar]

takṣako'sminsthitaḥ kaṇṭhe kṛmirūpī phale tadā |
nirgatya tatphalādāśu nṛpadehamaveṣṭayat || 55 ||
[Analyze grammar]

takṣakāveṣṭite bhūpe pārśvasthā dudruvurbhayāt |
anantaraṃ nṛpo viprāstakṣakasya viṣāgninā || 56 ||
[Analyze grammar]

dagdhobhūdbhasmasādāśu saprāsādo balīyasā |
kṛtvaurdhvadehikaṃ tasya nṛpasya sapurohitāḥ || 57 ||
[Analyze grammar]

maṃtriṇastatsutaṃ rājye janamejayanāmakam |
rājānamabhyaṣiñcanvai jagadrakṣaṇavācchayā || 58 ||
[Analyze grammar]

takṣakādrakṣituṃ bhūpamāyātaḥ kāśyapābhidhaḥ |
yo brāhmaṇo muniśreṣṭhaḥ sa sarvairniṃdito janaiḥ || 59 ||
[Analyze grammar]

babhrāma sakalāndeśāñchiṣṭaiḥ sarvaiśca dūṣitaḥ |
avasthānaṃ na lebhe sa grāme vāpyāśrame'pi vā || 60 ||
[Analyze grammar]

yānyāndeśānasau yātastatra tatra mahājanaiḥ |
tattaddeśānnirastaḥ sañchākalyaṃ śaraṇaṃ yayau || 61 ||
[Analyze grammar]

praṇamya śākalyamuniṃ kāśyapo nindito janaiḥ |
idaṃ vijñāpayāmāsa śākalyāya mahātmane || 62 ||
[Analyze grammar]

kāśyapa uvāca |
bhagavansarvadharmajña śākalya harivallabha |
munayo brāhmaṇāścānye māṃ nindaṃti suhṛjjanāḥ || 63 ||
[Analyze grammar]

nāsyāhaṃ kāraṇaṃ jāne kiṃ māṃ nindaṃti mānavāḥ |
brahmahatyā surāpānagurustrīgamanaṃ tathā || 64 ||
[Analyze grammar]

steyaṃ saṃsargadoṣo vā mayā nācaritaṃ kvacit |
anyānyapi ca pāpāni na kṛtāni mayā mune || 65 ||
[Analyze grammar]

tathā'pi nindaṃti janā vṛthā māṃ bāndhavādayaḥ |
jānāsi cettvaṃ śākalya mayā doṣaṃ kṛtaṃ vada || 66 ||
[Analyze grammar]

ukto'tha kāśyapenaiva śākalyākhyo mahāmuniḥ |
kṣaṇaṃ dhyātvā babhāṣe taṃ kāśyapaṃ dvijasattamāḥ || 67 ||
[Analyze grammar]

atha śākalyoktadharmāḥ |
śākalya uvāca |
parīkṣitaṃ mahārājaṃ takṣakādrakṣituṃ bhavān |
āyāsīdardhamārge tu takṣakeṇa nivāritaḥ || 68 ||
[Analyze grammar]

cikitsituṃ samartho'pi viṣarogādipīḍitam |
yo na rakṣati lokesmiṃstamāhurbrahmaghātakam || 69 ||
[Analyze grammar]

krodhātkāmādbhayāllobhānmātsaryānmohato'pi vā |
yo na rakṣati vipreṃdra viṣarogāturaṃ naram || 70 ||
[Analyze grammar]

brahmahā ca surāpī vā steyī ca gurutalpagaḥ |
saṃsargadoṣaduṣṭaśca nāpi tasya viniṣkṛtiḥ || 71 ||
[Analyze grammar]

kanyāvikrayiṇaścāpi hayavikrayiṇastathā |
kṛtaghnasyā'pi śāstreṣu prāyaścittaṃ tu vidyate || 72 ||
[Analyze grammar]

viṣarogāturaṃ yastu samartho'pi na rakṣati |
na tasya niṣkṛtiḥ proktā prāyaścittāyutairapi || 73 ||
[Analyze grammar]

na tena saha paṅktau ca bhuñjīta sukṛtī janaḥ |
na tena saha bhāṣeta na paśyettaṃ naraṃ kvacit || 74 ||
[Analyze grammar]

tatsaṃbhāṣaṇamātreṇa mahāpātakabhāgbhavet |
parīkṣitsa mahārājaḥ puṇyaślokaśca dhārmikaḥ || 75 ||
[Analyze grammar]

viṣṇubhakto mahāyogī cāturvarṇyasya rakṣitā |
vyāsaputrāddharikathāṃ śrutavānbhaktipūrvakam || 76 ||
[Analyze grammar]

arakṣitvā nṛpaṃ taṃ tu vacasā takṣakasya yat |
nivṛttastena viprendrairbāndhavairapi dūṣyase || 77 ||
[Analyze grammar]

sa parīkṣinmahārājo yadyapi kṣaṇajīvitaḥ |
tathāpi yāvanmaraṇaṃ budhaiḥ kāryaṃ cikitsitam || 78 ||
[Analyze grammar]

yāvatkaṇṭhagatāḥ prāṇā mumūṣormānavasya hi |
tāvaccikitsā kartavyā kālasya kuṭilā gatiḥ || 79 ||
[Analyze grammar]

iti prāhuḥ purā ślokaṃ bhiṣagvidyābdhipāragāḥ |
tataścikitsāśakto'pi yasmādakṛtabheṣajaḥ || 80 ||
[Analyze grammar]

ardhamārge nivṛttaśca tena tvaṃ garhito hyasi |
śākalyenaivamuditaḥ kāśyapaḥ pratyabhāṣata || 81 ||
[Analyze grammar]

kāśyapa uvāca |
mamaitaddoṣaśāṃtyarthamupāyaṃ vada suvrata |
yena māṃ pratigṛhṇīyurbāndhavāḥ sasuhṛjjanāḥ || 82 ||
[Analyze grammar]

kṛpāṃ mayi kuruṣva tvaṃ śākalya harivallabha |
kāśyapenaivamuktastu śākalyo'pi munīśvaraḥ || 83 ||
[Analyze grammar]

kṣaṇaṃ dhyātvā jagādaivaṃ kāśyapaṃ kṛpayā tadā || 84 ||
[Analyze grammar]

śākalya uvāca |
asya pāpasya śāntyarthamupāyaṃ pravadāmi te |
tatkartavyaṃ tvayā śīghraṃ vilambaṃ mā kṛthā dvija || 85 ||
[Analyze grammar]

suvarṇamukharītīre lakṣmīpatinivāsabhūḥ |
veṃkaṭādririti khyātaḥ sarvalokeṣu pūjitaḥ || 86 ||
[Analyze grammar]

tasmiñcheṣagirau puṇye surāsuranamaskṛte |
brahmahatyāsurāpānasvarṇasteyādināśake || 87 ||
[Analyze grammar]

svāmipuṣkariṇī ceti sarvapāpāpanodinī |
uttare śrīnivāsasya vartate maṃgalapradā || 88 ||
[Analyze grammar]

taṃ gatvā veṃkaṭaṃ śailaṃ svāmipuṣkariṇīṃ śubhām |
snātvā saṃkalpapūrvaṃ tu varāhasvāminaṃ harim || 89 ||
[Analyze grammar]

sevitvā paścime tīre nirgatya harimandiram |
gatvā tatra vidhānena svarṇācalanivāsinam || 90 ||
[Analyze grammar]

śrīnivāsaṃ paraṃ devaṃ bhaktānāmabhayapradam |
śaṅkhacakradharaṃ devaṃ vanamālāvibhūṣitam || 91 ||
[Analyze grammar]

dṛṣṭvā nirdhūtapāpo'si saṃśayaṃ mā kṛthā dvija |
śākalyenaivamuktastu kāśyapo munipuṃgavaḥ || 92 ||
[Analyze grammar]

gatvā veṃkaṭaśailendraṃ surāsuranamaskṛtam |
puṣkariṇyāṃ śubhāyāṃ tu snāto niyamapūrvakam || 93 ||
[Analyze grammar]

svastho'bhūtkāśyapo vipro bhiṣagvidyābdhipāragaḥ |
sarve baṃdhujanā viprāḥ kāśyapaṃ brāhmaṇottamam || 94 ||
[Analyze grammar]

pūjayitvā vidhānena pūjyo'si na ca saṃśayaḥ |
evaṃ vaḥ kathitaṃ viprā veṃkaṭācalavaibhavam || 95 ||
[Analyze grammar]

yaḥ śṛṇoti naro bhaktyā viṣṇuloke mahīyate || 96 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṃḍe śrīveṅkaṭācalasthasvāmipuṣkariṇīmāhātmye kāśyapadoṣanivṛttirnāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: