Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha dharmaguptacaritravarṇanam |
śrīsūta uvāca |
bhūyopi saṃpravakṣyāmi svāmitīrthasya vaibhavam |
yuṣmākamādareṇā'haṃ naimiṣāraṇyavāsinaḥ || 1 ||
[Analyze grammar]

nandonāma mahārājaḥ somavaṃśasamudbhavaḥ |
dharmeṇa pālayāmāsa sāgarāntāṃ dharāmimām || 2 ||
[Analyze grammar]

tasya putraḥ samabhavaddharmagupta iti smṛtaḥ |
rājyarakṣādhuraṃ nando nijaputre nidhāya saḥ || 3 ||
[Analyze grammar]

jiteṃdriyo jitāhāraḥ praviveśa tapovanam |
tāte tapovanaṃ yāte dharmaguptābhidho nṛpaḥ || 4 ||
[Analyze grammar]

medinīṃ pālayāmāsa dharmajño nītitatparaḥ |
īje vahuvidhairyajñairdevānindra purogamān || 5 ||
[Analyze grammar]

brāhmaṇānāṃ dadau vittaṃ kṣetrāṇi ca bahūni saḥ |
sarve svadharmaniratāstasminrājani śāsati || 6 ||
[Analyze grammar]

kadācinnābhavanpīḍāstasmiṃścorādisaṃbhavāḥ |
kadāciddharmagupto'yamāruhya turagottamam || 7 ||
[Analyze grammar]

vanaṃ viveśa vipreṃdrā mṛgayārasakautukī |
tamālatālahintālakuravākuladiṅmukhe || 8 ||
[Analyze grammar]

vicacāra vane tasminsiṃsahavyāghrabhayānake |
mattālikulasannādasaṃmūrcchitadigantare || 9 ||
[Analyze grammar]

padmakalhārakumudanīlotpalavanākule |
taṭāke rasasaṃpūrṇe tapasvijanamaṇḍite || 10 ||
[Analyze grammar]

tasminvane sañcarato dharmaguptasya bhūpateḥ |
abhūdvibhāvarī viprāstamasāvṛtadiṅmukhā || 11 ||
[Analyze grammar]

rājā'pi paścimāṃ sandhyāmupāsya vinayānvitaḥ |
jajāpa ca vane tatra gāyatrīṃ vedamātaram || 12 ||
[Analyze grammar]

siṃhavyāghrādibhītyāsminvṛkṣamekaṃ samāśrite |
rājaputre tadabhyāśamṛkṣaḥ siṃhabhayārditaḥ || 13 ||
[Analyze grammar]

anvadhāvata vṛkṣaṃ tamekaḥ siṃho vanecaraḥ |
anudrutaḥ sa siṃhena ṛkṣo vṛkṣamupāruhat || 14 ||
[Analyze grammar]

āruhya ṛkṣo vṛkṣaṃ taṃ dadarśa jagatīpatim |
vṛkṣasthitaṃ mahātmānaṃ mahābalaparākramam || 15 ||
[Analyze grammar]

uvāca bhūpatiṃ dṛṣṭvā ṛkṣoyaṃ vanagocaraḥ |
mā bhītiṃ kuru rājeṃdra vatsyāvo rajanīmiha || 16 ||
[Analyze grammar]

mahāsattvo mahākāyo mahādaṃṣṭrasamākulaḥ |
vṛkṣamūlaṃ samāyātaḥ siṃho'yamatibhīṣaṇaḥ || 17 ||
[Analyze grammar]

rātryardhaṃ bhaja nidrāṃ tvaṃ rakṣyamāṇo mayodyataḥ |
tataḥ prasuptaṃ māṃ rakṣa śarvaryardhaṃ mahāmate || 18 ||
[Analyze grammar]

iti tadvākyamākarṇya supte nandasute hariḥ |
provāca ṛkṣaṃ supto'yaṃ nṛpo me tyajyatāmiti || 19 ||
[Analyze grammar]

taṃ siṃhamabravīdṛkṣo dharmajño dvijasattamāḥ |
bhavāndharmaṃ na jānīte mṛgarāja vanecara || 20 ||
[Analyze grammar]

viśvāsaghātināṃ loke mahākaṣṭaṃ bhavatyaho |
na hi mitradruhāṃ pāpaṃ naśyedyajñāyutairapi || 21 ||
[Analyze grammar]

brahmahatyādipāpānāṃ kathañcinniṣkṛtirbhavet |
viśvāsaghātināṃ pāpaṃ na naśyejjanmakoṭibhiḥ || 22 ||
[Analyze grammar]

nāhaṃ meruṃ mahābhāraṃ manye pañcāsya bhūtale |
mahābhāramimaṃ manye lokaviśvāsaghātakam || 23 ||
[Analyze grammar]

evamukto'tha ṛkṣeṇa siṃhastūṣṇīṃ babhūva ha |
dharmagupte prabuddhe tu ṛkṣaḥ suṣvāpa bhūruhe || 24 ||
[Analyze grammar]

tataḥ siṃho'bravīdbhūpamenamṛkṣaṃ tyajasva me |
evamukto'tha siṃhena rājā suptamaśaṃkitaḥ || 25 ||
[Analyze grammar]

svāṃkanyastaśiraskaṃ tamṛkṣaṃ tatyāja bhūtale |
pātyamānastato rājñā samālambitapādapaḥ || 26 ||
[Analyze grammar]

ṛkṣaḥ puṇyavaśādvṛkṣānna papāta mahītale |
sa ṛkṣo nṛpamabhyetya kopādvākyamabhāṣata || 27 ||
[Analyze grammar]

kāmarūpadharo rājannahaṃ bhṛgukulodbhavaḥ |
dhyānakāṣṭhābhidho nāmnā ṛkṣarūpamadhārayam || 28 ||
[Analyze grammar]

kasmādanāgasaṃ suptamatyākṣīnmāṃ bhavānnṛpa |
macchāpādatiśīghraṃ tvamunmattaścara bhūtale || 29 ||
[Analyze grammar]

iti śaptvā munirbhūpaṃ tataḥ siṃhamabhāṣata |
na siṃhastvaṃ mahāyakṣaḥ kuberasacivaḥ purā || 30 ||
[Analyze grammar]

himavadgirimāsādya kadācittaṃ vadhūsakhaḥ |
ajñānādgautamābhyāśe vihāramatanormudā || 31 ||
[Analyze grammar]

gautamo'pyuṭajāddaivātsamidāharaṇāya vai |
nirgatastvāṃ vivasanaṃ dṛṣṭvā śāpamudāharat || 32 ||
[Analyze grammar]

yasmānmamāśrame'dya tvaṃ vivastraḥ sthitavānasi |
ataḥ siṃhatvamadyaiva bhavitā te na saṃśayaḥ || 33 ||
[Analyze grammar]

iti gautamaśāpena siṃhatvamagamatpurā |
kuberasacivo yakṣo bhadranāmā bhavānpurā || 34 ||
[Analyze grammar]

kubero dharmaśīlo hi tadbhṛtyāśca tathaiva hi |
ataḥ kimarthaṃ tvaṃ haṃsi māmṛṣiṃ vanagocaram || 35 ||
[Analyze grammar]

etatsarvamahaṃ dhyānājjānāmi hi mṛgādhipa |
ityukto dhyānakāṣṭhena tyaktvā siṃhatvamāśu saḥ || 36 ||
[Analyze grammar]

yakṣarūpaṃ gato divyaṃ kuberasacivātmakam |
dhyānakāṣṭhamasāvāha prāṃjaliḥ praṇato munim || 37 ||
[Analyze grammar]

adya jñātaṃ mayā sarvaṃ pūrvavṛttaṃ mahāmune |
gautamaḥ śāpakāle me śāpāntamapi coktavān || 38 ||
[Analyze grammar]

dhyānakāṣṭhena saṃvāda ṛkṣarūpeṇa te yadā |
tadā nirdhūya siṃhatvaṃ yakṣarūpamavāpsyasi || 39 ||
[Analyze grammar]

iti māmabravīdbrahmangautamo munipuṅgavaḥ |
adya siṃhatvanāśānme jānāmi tvāṃ mahāmune || 40 ||
[Analyze grammar]

dhyānakāṣṭhābhidhaṃ śuddhaṃ kāmarūpadharaṃ sadā |
ityuktvā taṃ praṇamyātha dhyānakāṣṭhaṃ sa yakṣarāṭ || 41 ||
[Analyze grammar]

vimānavaramāruhya prayayāvalakāpurīm |
unmattarūpaṃ taṃ dṛṣṭvā mantriṇastu nṛpottamam || 42 ||
[Analyze grammar]

pituḥ sakāśamāninyū revātīre nṛpottamam |
tasmai nivedayāmāsurmatibhraṃśaṃ sutasya ca || 43 ||
[Analyze grammar]

jñātvā tu putravṛttāntaṃ pitā vai naṃdanastadā || 44 ||
[Analyze grammar]

atha jaiminivākyātsvāmitīrthasnātasya dharmaguptasyonmādanivṛttiḥ |
putramādāya sahasā jaiminerantikaṃ yayau |
tasmai nivedayāmāsa putravṛttāntamāditaḥ || 45 ||
[Analyze grammar]

bhagavañjaimine putro mamādyonmattatāṃ gataḥ |
asyonmādavināśāya brūhyupāyaṃ mahāmune || 46 ||
[Analyze grammar]

iti pṛṣṭaściraṃ dadhyau jaiminirmunipuṃgavaḥ |
dhyātvā tu suciraṃ kālaṃ nṛpanandanamabravīt || 47 ||
[Analyze grammar]

dhyānakāṣṭhasya śāpena hyunmattaste suto'bhavat |
tasya śāpasya mokṣārthamupāyaṃ prabravīmi te || 48 ||
[Analyze grammar]

suvarṇamukharītīre veṃkaṭenāma parvate |
sarvapāpahare puṇye nānādhātuvinirmite || 49 ||
[Analyze grammar]

svāmipuṣkariṇī ceti tīrthamasti mahattaram |
pavitrāṇāṃ pavitraṃ hi maṃgalānāṃ ca maṃgalam || 50 ||
[Analyze grammar]

śrutisiddhaṃ mahāpuṇyaṃ brahmahatyādiśodhakam |
nītvā tatra sutaṃ te'dya snāpayasva mahāmate || 51 ||
[Analyze grammar]

unmādastatkṣaṇādeva tasya naśyenna saṃśayaḥ |
ityuktastaṃ praṇamyāsau jaiminiṃ munipuṃgavam || 52 ||
[Analyze grammar]

nandaḥ putraṃ samādāya svāmipuṣkariṇīṃ yayau |
tatra ca snāpayāmāsa putraṃ niyamapūrvakam || 53 ||
[Analyze grammar]

snānamātrāttataḥ sadyo naṣṭonmādo'bhavatsutaḥ |
svayaṃ sasnau sa nando'pi svāmipuṣkariṇījale || 54 ||
[Analyze grammar]

uṣitvā dinamekaṃ tu sahaputraḥ pitā tadā |
sevitvā veṃkaṭeśaṃ ca śrīnivāsaṃ kṛpānidhim || 55 ||
[Analyze grammar]

putramāpṛcchya nandastaṃ prayayau tapase vanam |
gate pitari putro'pi dharmagupto nṛpo dvijāḥ || 56 ||
[Analyze grammar]

pradadau veṃkaṭeśasya bahuvittāni bhaktitaḥ |
brāhmaṇebhyo dhanaṃ dhānyaṃ kṣetrāṇi ca dadau tadā || 57 ||
[Analyze grammar]

prayayau mantribhiḥ sārdhaṃ svāṃ purīṃ tadanantaram |
dharmeṇa pālayāmāsa rājyaṃ nihatakaṇṭakam || 58 ||
[Analyze grammar]

pitṛpaitāmahaṃ viprā dharmaguptotidhārmikaḥ |
unmādairapyapasmārairgrahairduṣṭaiśca ye narāḥ || 59 ||
[Analyze grammar]

grastā bhavanti viprendrāste'pi cātra nimajjanāt |
puṣkariṇyāṃ vimuktāḥ syuḥ satyaṃ satyaṃ vadāmyaham || 60 ||
[Analyze grammar]

svāmipuṣkariṇīṃ tyaktvā tīrthamanyadvrajettu yaḥ |
snigdhaṃ sa gopayastyaktvā snuhīkṣīraṃ prayācate || 61 ||
[Analyze grammar]

svāmitīrthaṃ svāmitīrthaṃ svāmitīrthamiti dvijāḥ |
triḥpaṭhanto narā evaṃ yatra kvāpi jalāśaye || 62 ||
[Analyze grammar]

snāṃti sarve narāste vai yāsyanti brahmaṇaḥ padam |
evaṃ vaḥ kathitā viprā dharmaguptakathā śubhā || 63 ||
[Analyze grammar]

yasyāḥ śravaṇamātreṇa brahmahatyā vinaśyati || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: