Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha padmāvatīdarśanena śrīnivāsasya mohaprāptiḥ || |
śrīvarāha uvāca |
samprāpya cālayaṃ divyamavatīrya hayottamāt |
visṛjya sānugānsarvāndevānkairātarūpakān || 1 ||
[Analyze grammar]

viśramadhvamiti procya viveśa maṇimaṇḍapam |
āruhya maṇisopānaṃ paṃcakakṣā atītya ca || 2 ||
[Analyze grammar]

muktāgṛhaṃ samāsādya tasmiṃllolāyite śubhe |
navaratnamaye maṃce saṃviveśāvaśo hariḥ || 3 ||
[Analyze grammar]

saṃsmaranpadmagarbhābhāṃ tāmevāyatalocanām |
tanumadhyāṃ pīnakucāṃ mandasmitasukhāṃbujām || 4 ||
[Analyze grammar]

kṣīrābdhitanayāmeva mene padmodbhavāṃ śubhām |
tasyāṃ gatamanā devaḥ śrīnivāso mumoha ca || 5 ||
[Analyze grammar]

atha muhyamānaṃ śrīnivāsaṃ prati bakulamālikoktiḥ |
tato madhyāhnasamaye kṛtvānnaṃ divyamuttamam |
sūpadaṃśaṃ sugandhaṃ ca devārhamatiśobhanam || 6 ||
[Analyze grammar]

śuddhānnaṃ pāyasānnaṃ ca gauḍaṃ mudgānnameva ca |
kṛtvā pañcavidhāpūpānpūrikāvaṭakānapi || 7 ||
[Analyze grammar]

devaṃ draṣṭuṃ yayau śīghraṃ sakhī vakulamālikā |
padmāvatīpadmapatrā citrarekhāsamanvitā || 8 ||
[Analyze grammar]

niveśya dvāri devasya tāḥ sarvāḥ pramadottamāḥ |
viveśa tatsamīpaṃ sā svayaṃ bakulamālikā || 9 ||
[Analyze grammar]

gatvā samīpaṃ devasya vavande bhaktibhāvataḥ |
dṛṣṭvātha devaṃ vivaśaṃ paryaṃke ratnabhūṣite || 10 ||
[Analyze grammar]

pādasaṃvāhanaṃ kṛtvā nimīlitavilocanam |
taṃ dhyāyantaṃ ca kimapi vyājahāra śucismitā || 11 ||
[Analyze grammar]

uttiṣṭha devadeveśa kiṃ śeṣe puruṣottama |
paramānnaṃ kṛtaṃ deva bhoktumāgaccha mādhava || 12 ||
[Analyze grammar]

kiṃ vā tvamārtavaccheṣe sarvalokārtināśana |
mṛgayāmaṭatā deva ki dṛṣṭaṃ bhavatā vane || 13 ||
[Analyze grammar]

avasthā te viśālākṣa kāmukasyeva dṛśyate |
kā dṛṣṭā devakanyā vā mānuṣī vā'hikanyakā || 14 ||
[Analyze grammar]

brūhi me tvamacintyātmankanyāṃ tāṃ cittahāriṇīm || 15 ||
[Analyze grammar]

śrīvarāha uvāca |
tasyāstadvacanaṃ śrutvā niḥśvāsamakarodvibhuḥ |
niḥśvasaṃtaṃ punaḥ prāha prītā bakulamālikā || 16 ||
[Analyze grammar]

evaṃ manoharā kā sā tavāpi puruṣottama |
tāmavocaddhṛṣīkeśo vakṣyāmi śṛṇu tattvataḥ || 17 ||
[Analyze grammar]

atha śrīnivāsoktapadmāvatīpariṇayakāraṇāni |
śrībhagavānuvāca |
purā tretāyuge puṇye rāvaṇaṃ hatavānaham |
tadā vedavatī kanyā sāhāyyamakarocchriyaḥ || 18 ||
[Analyze grammar]

sītārūpābhavallakṣmīrjanakasya mahītalāt |
gate mayi tu mārīcaṃ hantuṃ pañcavaṭīvane || 19 ||
[Analyze grammar]

mamānujo'pi māmeva sītayā coditonvayāt |
tadantare rākṣasendro hartuṃ sītāmupāyayau || 20 ||
[Analyze grammar]

agnihotragato vahnistaṃ jñātvā rāvaṇodyamam |
ādāya sītāṃ pātāle svāhāyāṃ sanniveśya ca || 21 ||
[Analyze grammar]

tenaiva rakṣasā spṛṣṭāṃ purā vedavatīṃ śubhām |
agnau visṛṣṭadehāṃ tāṃ saṃhartuṃ rāvaṇaṃ punaḥ || 22 ||
[Analyze grammar]

sītāyā rūpasadṛśīṃ kṛtvā caivotsasarja ha |
sā rāvaṇahṛtā bhūtvā laṃkāyāṃ ca niveśitā || 23 ||
[Analyze grammar]

hate tu rāvaṇe paścātpunaragniṃ viveśa sā |
agnistu rakṣitāṃ lakṣmīṃ svāhāyāṃ mama jānakīm || 24 ||
[Analyze grammar]

dattvā haste ca māmāha sītayā sahitāṃ sakhīma |
iyaṃ vedavatī deva sītāyāḥ priyakāriṇī || 25 ||
[Analyze grammar]

sītārthaṃ rākṣasapure tena bandīkṛtā sthitā |
tasmādenāṃ vareṇaiva prīṇaya tvaṃ śriyā saha || 26 ||
[Analyze grammar]

iti vahnivacaḥ śrutvā sītā māmavadacchubhā |
mama prītikarī nityamiyaṃ vedavatī vibho || 27 ||
[Analyze grammar]

tasmātparaṃ bhāgavatīṃ devaināṃ varaya prabho || 28 ||
[Analyze grammar]

śrībhagavānuvāca |
tathā devi kariṣyāmi hyaṣṭāviṃśe kalau yuge |
tāvadeṣā brahmaloke vasatvamarapūjitā || 29 ||
[Analyze grammar]

paścāttu bhūmitanayā bhaviṣyati viyatsutā |
iti dattavarā pūrvaṃ mayā lakṣmyā ca sundarī || 30 ||
[Analyze grammar]

adya nārāyaṇapure sambhūtā dharaṇītalāt |
padmāsamā padmanetrī padmādattavarā satī || 31 ||
[Analyze grammar]

sakhībhiranurūpābhirvane puṣpāṇi cinvatī |
mṛgayāmaṭatā tatra mayā dṛṣṭā manoramā || 32 ||
[Analyze grammar]

tasyā rūpaṃ mayā vaktuṃ na śakyaṃ śatahāyanaiḥ |
lakṣmyeva ca tayā me'dya saṃgamo bhavitā yadi || 33 ||
[Analyze grammar]

prāṇāḥ sthirā bhaviṣyanti satyamityavadhāraya || 34 ||
[Analyze grammar]

atha viyadrājapuraṃ prati bakulamālikāgamanam |
tvaṃ tatra gatvā tāṃ kanyāṃ dṛṣṭvā bakulamālike |
jānīhi rūpalāvaṇyādiyaṃ yogyeti cāsya vai |
anavadyā viśālākṣī padmendīvaralocanā || 35 ||
[Analyze grammar]

ityuktvā mohamāpannaṃ taṃ prāha bakulā punaḥ |
ito gacchāmi deveśa manojñā tava yatra sā || 36 ||
[Analyze grammar]

mārgaṃ vada ramādhīśa gamiṣye yena tāṃ prati |
evamukto ramādhīśastāṃ prāha vakulasrajam || 37 ||
[Analyze grammar]

ito gaccha mahābhāge śrīnṛsiṃhaguhā yataḥ |
tanmārgeṇāvatīryāsmādbhūdharendrānmanoramāt || 38 ||
[Analyze grammar]

agastyāśramamāsādya dṛṣṭvā liṃgaṃ tadarcitam |
agastyeśa iti khyātaṃ suvarṇamukharītaṭe || 39 ||
[Analyze grammar]

tīreṇaiva tato gaccha śukabrahmaṛṣervanam |
paśyantī svarṇamukharīṃ tatra kallolamālinīm || 40 ||
[Analyze grammar]

tatra padmasaronāma pāvanaṃ padmasaṃyutam |
tatra snātvā'tha tattīre tapantaṃ munisattamam || 41 ||
[Analyze grammar]

chāyāśukaṃ namaskṛtya kṛṣṇaṃ ca balasaṃyutam |
ārādhyamānaṃ muninā śukena satataṃ śubhe || 42 ||
[Analyze grammar]

indranīlamaṇiśyāmaṃ pītanirmalavāsasam |
tīrthayātrāṃ gamiṣyantaṃ balabhadraṃ sitākṛtim || 43 ||
[Analyze grammar]

upāsayantaṃ maṃtrāṇi muktānvitakaradvayam |
udyantaṃ pādukāyuktaṃ balabhadraṃ praṇamya ca || 44 ||
[Analyze grammar]

ādāya svarṇakamalaṃ saraso'smādvarānane |
tīrtvā suvarṇamukharīṃ vanānyupavanāni ca || 45 ||
[Analyze grammar]

araṇītīramāsādya viśramya ca vanāntare |
nārāyaṇapurīṃ dṛṣṭvā vismayaṃ ca gamiṣyasi || 46 ||
[Analyze grammar]

tasyāścopavane vṛkṣānpuṣpāḍhyānphalasaṃyutān |
panasāmraśirīṣāṃśca kundatindukapāṭalān || 47 ||
[Analyze grammar]

punnāganāgavaraṇarasālāṃkolacaṃpakān |
bakulāmalakānsālāṃstālahiṃtālapadmakān || 48 ||
[Analyze grammar]

jambūnimbakadambailāpippalīmadhukārjunān |
priyaṃguhiṃgukharjūramāyūrāśokalodhrakān || 49 ||
[Analyze grammar]

aśvatthodumbaraplakṣabadarībhūrjakīcakān |
ciñcākiṃśukamandāraśālmalībījapūrakān || 50 ||
[Analyze grammar]

pūganāraṃgalikucanārikelavanākulān |
mallikāmālatīkunda yūthikāketakīyutān || 51 ||
[Analyze grammar]

karavīrābjasaṃpannānrājaraṃbhāvirājitān |
mayūrakīragaruḍaśukasārasasaṃkulān || 52 ||
[Analyze grammar]

bhṛṃgajhaṃkāranibiḍānārāmānsumanoharān |
paśyantīṃ paramaṃ harṣamavāpya ca nadītaṭe || 53 ||
[Analyze grammar]

gatvā pūrvottare mārge purīmindrapurīsamām |
gaṅgayevāvṛtāṃ nityaṃ saritāraṇināmayā || 54 ||
[Analyze grammar]

ākāśarājanagarīṃ gatvā tatrocitaṃ kuru || 55 ||
[Analyze grammar]

śrīvarāha uvāca |
ityādiśya surādhīśaḥ sakhīṃ tāṃ bakulābhidhām |
visṛjya śayane śubhre sa śiśye śrīsamanvitaḥ || 56 ||
[Analyze grammar]

praṇamya devadeveśaṃ sakhī bakulamālikā |
guñjāmaṇisamākāraṃ raktāśvamadhiruhya sā || 57 ||
[Analyze grammar]

yathoktamārgeṇa yayau paśyantī vividhānmṛgān |
mattebhānparvatākārāñchvetadantavibhūṣitān || 58 ||
[Analyze grammar]

kariṇīyūthasahitāñjaladādānatatparān |
siṃhāñchve taghanaprakhyānsiṃhīyūthairanudrutān || 59 ||
[Analyze grammar]

śārdūlarkṣāṃśca khaḍgāṃśca śarabhāngavayānmṛgān |
kṛṣṇasārāṃśca gomāyūñchaśāṃśca priyakānapi || 60 ||
[Analyze grammar]

sārasāṃśca mayūrāṃśca mārjārānvanagocarān |
vṛkāñchukānsūkarāṃśca suvācaḥ pakṣiṇastathā || 61 ||
[Analyze grammar]

paśyantī vividhākārāṃstuṣyantī ca muhurmuhuḥ |
āsasādāraṇītīraṃ paścimaṃ pādapākulam || 62 ||
[Analyze grammar]

avatīryāruṇādaśvādagastyeśasamīpataḥ |
dṛṣṭvāgastyeśvaraṃ liṅgamagastyena supūjitam || 63 ||
[Analyze grammar]

tatra snātvā ca pītvā ca viśaśrāma nadītaṭe || 64 ||
[Analyze grammar]

atha divyodyānasthapadmāvatīsakhīḥ prati bakulamālikoktiḥ |
tatrāgatā rājagṛhādyoṣito devasaṃnidhau |
sakhīḥ padmālayāyāstā dṛṣṭvā bakulamālikā || 65 ||
[Analyze grammar]

gatvā samīpe tāsāṃ sā kiṃvadantīṃ sma pṛcchati || 66 ||
[Analyze grammar]

bakulamālikovāca |
kā yūyaṃ yoṣito brūta vicitrābharaṇasrajaḥ |
kutaḥ samāgatā hyatra kiṃ kāryaṃ vo'malānanāḥ || 67 ||
[Analyze grammar]

tāstu tasyā vacaḥ śrutvā smitapūrvamathābruvan |
śṛṇuṣvāvahitā devi vayaṃ vakṣyāmahe'dhunā || 68 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye dharaṇīvarāhasaṃvāde padmāvatīdarśanena śrīnivāsasyamohaprāptyādivarṇanaṃnāma pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: