Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha udyānavāsinyāḥ padmāvatyāḥ samīpe nāradāgamanam |
dharaṇyuvāca |
uktaṃ bhagavatā tasya viyatputrasya nāma ca |
ayonijāyāstatputryāḥ kiṃ nāma ca tadā'karot || 1 ||
[Analyze grammar]

śrīsūta uvāca |
iti pṛṣṭaḥ punaḥ prāha śrīvarāho jagatpatiḥ || 2 ||
[Analyze grammar]

śrīvarāha uvāca |
ākāśarājo matimāṃstāṃ dṛṣṭvā kamaleśayām || 3 ||
[Analyze grammar]

padminīti ca nāmnā vai cakāra vasudhāsutām |
tāṃ tu yauvanasampannāṃ sakhībhiḥ parivāritām || 4 ||
[Analyze grammar]

ārāme viharaṃtīṃ ca śukakokilanādite |
yadṛcchayā'gatastatra nārado munisattamaḥ || 5 ||
[Analyze grammar]

vanalakṣmīmivālokya vismayādidamabravīt || 6 ||
[Analyze grammar]

nārada uvāca |
kāsi kasya sutā bhīru hastaṃ darśaya me tava |
ityuktā sā sucārvaṃgī svātmānaṃ munaye'bravīt || 7 ||
[Analyze grammar]

viyadrājasutā brahmaṃllakṣaṇāni vadasva me |
ityuktaḥ sa tadā prāha nārado munisattamaḥ || 8 ||
[Analyze grammar]

atha nāradodīrita padmāvatīśarīralakṣaṇāni |
nāradauvāca |
śṛṇu tvaṃ cāruvadane lakṣaṇāni vadāmi te |
pādau pratiṣṭhitau subhru raktapadmadalānvitau || 9 ||
[Analyze grammar]

pādāṃgulyaḥ samā raktā raktatuṃganakhānvitāḥ |
gulphau gūḍhau samāvetau jaṃghe cāromaśe śubhe || 10 ||
[Analyze grammar]

jānunī samasusnigdhe samāvūrū kramādurū |
nitaṃbau pṛthulau pīnau jaghanaṃ ciṃtyameva hi || 11 ||
[Analyze grammar]

nābhirmaṃḍalavānnimnaḥ pārśvau te medurāvubhau |
trivalīlalitaṃ madhyaṃ romarājivirājitam || 12 ||
[Analyze grammar]

stanau pīnau ghanau snigdhābunnatau magnacūcukau |
karau te raktapadmābhau padmarekhāsamanvitau |
susūkṣmau raktasatparva nirantarasamāṃgulī || 13 ||
[Analyze grammar]

śukatuṃḍasamākāranakhapaṃktivirājitau |
dīrghau ca komalau bhadre bhujau te puṣpadaṃḍavat || 14 ||
[Analyze grammar]

pṛṣṭhaṃ te vedivadbhāti vilagnamṛju madhyamam |
kaṃṭhastu rakto dīrghaśca skandhau cāvanatau śubhe || 15 ||
[Analyze grammar]

mukhaṃ prasannaṃ satatamakalaṃkaśaśiprabham |
kapolau kanakādarśasadṛśau kuṃḍalojjvalau || 16 ||
[Analyze grammar]

tilapuṣpasamākārā nāsikā te śubhānane |
akalaṃkāṣṭamīcaṃdrasadṛśo'timanoharaḥ || 17 ||
[Analyze grammar]

dṛśyate'yaṃ lalāṭaste nīlālakasuśobhitaḥ |
mūrdhā te samavṛttaśca snigdhāyatakacānvitaḥ || 18 ||
[Analyze grammar]

smitasaṃśobhidaśanaṃ biṃbādharasamanvitam |
mukhaṃ te viṣṇuyogyaṃ syāditi me niścitā matiḥ || 19 ||
[Analyze grammar]

nābhiste dakṣiṇāvarta āvarta iva gāṃgajaḥ |
tvaṃ hi kṣīrābdhisambhūtā lakṣmīriva hi dṛśyase || 20 ||
[Analyze grammar]

śrīvarāha uvāca |
ityuktvā pūjitastābhirnārado'ntardadhe tadā |
etacchrutvā'tha tatsakhyastāmūcuḥ padminīṃ sakhīm || 21 ||
[Analyze grammar]

atha padmāvatyāḥ svasakhībhiḥ sākaṃ puṣpāṭavī gamanam |
vanaṃ gacchāma puṣpārthaṃ vasantaḥ samupāgataḥ |
karṇikārāśca cūtāśca caṃpakāḥ pāribhadrakāḥ || 22 ||
[Analyze grammar]

palāśāḥ pāṭalāḥ kundā raktāśokāśca puṣpitāḥ |
padminyaḥ sindhuvārāśca mālatyo yūthikālatāḥ || 23 ||
[Analyze grammar]

kahlārakaravīrāśca saṃgharṣādiva puṣpitāḥ |
puṣpāvacayanaṃ kurmo vane'sminsumanohare || 24 ||
[Analyze grammar]

ityuktvā tā vanaṃ jagmurākāśatanayāyutāḥ |
puṣpāṇyāharamāṇāstu vicarantyastatastataḥ || 25 ||
[Analyze grammar]

kaṃcidgajeṃdraṃ dadṛśuḥ śubhradantadvayojjvalam |
gaṇḍabhittitalodbhūtamadadhārādvayojjvalam || 26 ||
[Analyze grammar]

unnataṃ kariṇīyūthaiḥ samupetaṃ rajojjvalam |
phūtkāripuṣkaraprodyacchīkarāpūritānanam || 27 ||
[Analyze grammar]

dṛṣṭvā codvignahṛdayā vanaspatimupāśritāḥ |
etasminnaṃtare cāśu dadṛśurhayamuttamam || 28 ||
[Analyze grammar]

atha mṛgayārthaṃ puṣpāṭavīṃ prati śrīnivāsāgamanam |
akalaṃkendudhavalaṃ jāmbūnadapariṣkṛtam |
sphuradvidyullatāyuktaśaranmeghamivonnatam || 29 ||
[Analyze grammar]

tasmiṃstu puruṣaṃ kṛṣṇaṃ madanākāravarcasam |
puṃḍarīkadalākārakarṇāntāyatalocanam || 30 ||
[Analyze grammar]

susūkṣmakṣaumasaṃvītanīlacūlikayojjvalam |
padmarāgamaṇidyotisphuratkuṃḍalamaṇḍitam || 31 ||
[Analyze grammar]

suvarṇaratnakhacitaśārṅgadivyadhanurdharam |
apareṇa kareṇaiva vahantaṃ kāñcanaṃ śaram || 32 ||
[Analyze grammar]

pītakakṣomasaṃvītakaṭideśaṃ sumadhyamam |
ratnakaṃkaṇakeyūrakaṭisūtravirājitama || 33 ||
[Analyze grammar]

viśālavakṣaḥ saṃśobhidakṣiṇāvartasaṃyutam |
svarṇayajñopavītena sphuratskandhaṃ manoharam || 34 ||
[Analyze grammar]

īhāmṛgaṃ samuddiśya mahāvegādanudrutam |
taṃ dṛṣṭvā vismitā nāryaḥ sasmitāstasthuratra vai || 35 ||
[Analyze grammar]

taṃ dṛṣṭvā hayamārūḍhaṃ gajendro namramastakaḥ |
tuṇḍamuddhṛtya garjanvai vinirvṛtya yayau vanam || 36 ||
[Analyze grammar]

tasmingate gaje tatra hayārūḍhaḥ samāyayau |
īhāmṛgaṃ vicinvānaḥ puṣpalāvīsamīpataḥ || 37 ||
[Analyze grammar]

atha bhagavataḥ kanyakānāṃ cānyonyasaṃvādaḥ |
tāḥ sametya sa covāca turagopari saṃsthitaḥ |
atrāgato mṛgaḥ kaścidīhāmṛga itīritaḥ || 38 ||
[Analyze grammar]

dṛṣṭo vā bhavatībhiḥ sa brūta me kanyakā iti || 39 ||
[Analyze grammar]

śrīvarāha uvāca |
pratyūcustāstu taṃ kanyā dṛṣṭosmābhirna kaścana || 40 ||
[Analyze grammar]

kimarthamāgatosmākaṃ vanaṃ varadhanurdharaḥ |
atrāvadhyā mṛgāḥ sarve vartamānā niṣādapa || 41 ||
[Analyze grammar]

āśu gaccha vanādasmādākāśanṛpapālitāt |
iti tāsāṃ vacaḥ śrutvā hayādavaruroha saḥ || 42 ||
[Analyze grammar]

kāstu yūyamiyaṃ cāpi kanyakāṃbujasannibhā |
subhagā cārusarvāṃgī pīnonnatapayodharā |
brūta me'haṃ gamiṣyāmi śrutvā svasyālayaṃ girim || 43 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā dharaṇyātmajayeritā |
sakhī padmāvatī prāha niṣādaṃ parvatālayam || 44 ||
[Analyze grammar]

ākāśarājatanayā vasudhātalasaṃbhavā |
asmākaṃ nāyikā śūra padminīnāma nāmataḥ || 45 ||
[Analyze grammar]

brūhi tvaṃ subhagākāra kinnāmā kasya vā sutaḥ |
jātiḥ kā kutra te vāsaḥ kimarthaṃ tvamihāgataḥ |
iti pṛṣṭaḥ sa tāḥ prāha mandasmitamukhāṃbujaḥ || 46 ||
[Analyze grammar]

divākarakulaṃ prāhurasmākaṃ tu purāvidaḥ |
yasya nāmānyanaṃtāni pāvanāni manīṣiṇām || 47 ||
[Analyze grammar]

varṇato nāmataścāpi kṛṣṇaṃ prāhustapasvinaḥ |
brahmadviṣāṃ surārīṇāṃ yasya cakraṃ bhayāvaham || 48 ||
[Analyze grammar]

yasya śaṃkhadhvaniṃ śrutvā mohamīyurhi vairiṇaḥ |
yasya vai dhanuṣastulyaṃ dhanurnaivāmareṣvapi || 49 ||
[Analyze grammar]

taṃ māṃ vīrapatiṃ prāhurveṃkaṭādrinivāsinam |
tasmādadritaṭātso'haṃ niṣādairanugairvṛtaḥ || 50 ||
[Analyze grammar]

mṛgayārthaṃ hayārūḍho yuṣmākaṃ vanamāgataḥ |
mayāpyanudrutaḥ kaścinmṛgo vāyugatiryayau || 51 ||
[Analyze grammar]

tamadṛṣṭvā vanaṃ paśyandṛṣṭavānsubhagāmimām |
kāmādihāgato'haṃ vo mayā kiṃ labhyate nviyam || 52 ||
[Analyze grammar]

iti kṛṣṇavacaḥ śrutvā kuddhāstāḥ punarabruvan |
ākāśarājo dṛṣṭvā tvāṃ kṛtvā nigaḍabandhanam |
yāvannayati tāvattvaṃ gaccha śīghraṃ svamālayam || 53 ||
[Analyze grammar]

tarjitastābhirevaṃ sa hayamāruhya śīghragam |
yuktaḥ svānucaraiḥ sarvairyayau drutataraṃ girim || 54 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye dharaṇīvarāhasaṃvāda udyānavāsinyāḥ padmāvatyāssamīpe nāradāgamana śrīnivāsamṛgayādivarṇanaṃnāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: